Page:Systems-of-Sanskrit-Grammar-SK Belvalkar.pdf/127

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

k App. ii. ] Systems of Sanskrit Grammar आदेशागमलोपादि पञ्चमे तु गुणागुणाः । तन्त्रं वाणपदं षष्ठं सप्तमे सेडनिकत्ता ॥ ११ ॥ सङ्करोष्टम इत्येवं आख्यातिकपदक्रमः । सञ्चिन्तनीयो धात्वर्थकालभेदाद्विचक्षणैः ॥ १२ ॥ यथोसौत्र ( 1 ) जयत्येको यः परोपकृतौ रतः । योपि धन्यो धनं धत्ते सोत्यन्तं सुखमनुते ॥ १३ ॥ कृतस्तव्यादयः सोपपदानुपपदाश्य चे । लिङ्गप्रकृतिसिद्ध्यर्थं ताञ् जगौ शाकटायनः ॥ १४ ॥ तत्राद्यपादे कत्तन्त्रं पञ्चायांकृतां ( 1 )विधिः । सोपि साधनकालादि विभागनेति निर्णयः ॥ १५ ॥ स्याद्यन्तत्वात् सुसिद्धत्वान्न तात् सूत्रकृदब्रवीत् । दिशन्नदीदृशद्वाहिवन्सिनिष्टादुदीरणम् ( ! ) ॥ १६ ॥ धातोः परे कृतो दुपतृजादयस्ते च कर्तरि | आदौ तव्यादयस्तेषां हत्यास्ते भावकर्मणोः ॥ १७ ॥ अण्णादयः सोपपदास्ते च कालत्रये मताः । भूते कन्स्वादयो वर्तमाने शन्तृङ्कनादयः ॥ १८ ॥ उणादयः स्युर्बहुलं ये ते शास्त्रान्तरे स्थिताः । भविष्यतिस्यत्स्यमानक्रियार्थोपपदा मताः ॥ १९ ॥ घञऌकारयुक्ताद्या भावे पुंस्त्रीनपुंसके । संज्ञायां प्रासवासादा ( ? )वकर्तरि च कारके ॥ २० ॥ करणे चाधिकरणे ध्वादिरम्यत्र चेष्यते । ज्ञेयो धात्वर्थसम्बन्धे क्वाणंखन्तु ( 1 )विशेषणात् ॥ २१ ॥ कर्तान्यार्थोपदेशोपि ज्ञातापूज्यो मतः सताम् । प्रकीर्णतन्त्रमित्येवं पादमकरणस्थितिः ॥ २२ ॥ यद्यप्यन्यानि कार्याणि पादेष्वेषु समासते | तथापीयन्ति बाहुल्याभिप्रायेणोदितानि हि ॥ २३ ॥ एवं शास्त्रमिदं सूत्रमात्रेण पठितं सदा ।. तदेति कापि सौभाग्यलक्ष्मीः किं नेति शृण्वताम् ॥ २४ ॥ 119