पृष्ठम्:यतिराजविजयम्.pdf/128

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

く。 यतिराजविजयन्-नाटकम् वे:वि -(तथा करोति सुनी -देव ! सहशाक्षिकदृष्टपाक्रमोऽयमर्जुन इव रामानुजमते तिष्ठन् प्रतिज्ञात वैदिककुलपालनफ्यूहकूतान्तविजयो महाभारतणसमयों भवति देक्स्य। राजा--(सादरं पश्यति) यतेि -देव ! भवदेकार्क्षे क्षर्मप्रयोऽयं त्रैवर्गिकक्षाधिकारे नियोक्तव्यः; त्रैवागै अपि कलेन धर्मद्वारा देवपादनअयति । भ्रात राय देक्स युवराजपदे निवेश्य, वैद्धादिविबयाय पूर्वप्रसितेन तलपालेन सह प्रलापनीयः । राजा-तथा क्रियताम् । वेदवि -यदाज्ञापयति देवः ! (इति निष्क्रान्तः) यति -(पुराणमितिहासं च पश्यम् सबहुमानम् ) 'त्रिविधचिदक्षेितदीश्वर-तलीलामोगमोक्षतदुपायाः । उपवृंहिता युवाभ्यामुपमुज्यते हैि तद्विरस्यार्थ: ॥ पुरा -{इतिहासमुर्ख पश्यति) यति -(स्मितं कृत्वा ) कथ्यतामितिहास ! भवन्मुखेनैव खलु पुराणवचांसि निस्सरन्ति । इतिहा-यतिराज ! महाजौभाग्यं कथङ्कारं वर्णयामेि ! क्षेत्रज्ञेषु न कोऽपि वेत्ति पिहितं धूमादिमार्गे तृगैः याग्र्य, र्कि पुनर्विादिन्; अमुना बैकुष्ठवर्तीप । पन्थप्रीतिपातिवाहिककृतग्रसादर्दीवर्ली शष्योलोचमुसोपचारसुभगा जाता पुरीसक्रिभा ॥ ਰਿ , 2. विवेिध-पां० Š, भक्ट्सषाम-पi० kikki