शिवस्तुतिः

विकिस्रोतः तः

श्रीशिवस्तुती नारायणपण्डितकृत

स्फुटं स्फटिकसप्रभं स्फटितहारकश्रीजटं शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिमत्- कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १॥

त्रिलोचन विलोचने लसति ते ललामायिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभक्तिलतया वशीकृतवतीसतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २॥

महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवान्- अघोररिपुघोर तेऽनवम वामदेवाञ्जलिः । नमः सपदि जात ते त्वमिति पञ्चरूपोचित- प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३॥

रसाघनरसानलानिलवियद्विवस्वद्विधु- प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूषितेऽहमहमात्मनोऽहंभिदे ॥ ४॥

विमुक्तिपरमाध्वनां तव पडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५॥

कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया । चलाभिरचलाभिरप्यगणिताभिरुन्नृत्यतश्- चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६॥

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं पराक्रमपरम्परा अपि परा न ते विस्मयः । अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वलज्- ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७॥

सहस्रनयनो गुहः सहसहस्ररश्मिर्विधुर्- बृहस्पतिरुताप्पतिः ससुरसिद्धविद्याधराः । भवत्पदपरायणाः श्रियमिमां ययुः प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८॥

तव प्रियतमादतिप्रियतमं सदैवान्तरं पयस्युपहितं घृतम् स्वयमिव श्रियो वल्लभम् । विबुध्य लघुबुद्धयः स्वपरपक्षलक्ष्यायितं पठन्ति हि लुठन्ति ते शठहृदः शुचा शुण्ठिताः ॥ ९॥

निवासनिलयाचिता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोस्यनन्तर्धियाम् । तथापि भवतः पदं शिवशिवेत्यदो जल्पतां अकिञ्चन न किञ्चन वृजिनमस्ति भस्मीभवेत् ॥ १०॥

त्वमेव किल कामधुक् सकलकाममापूरयन् सदा त्रिनयनो भवान्वहति चार्चिनेत्रोद्भवम् । विषं विषधरान्दधत्पिबसि तेन चानन्दवान् विरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११॥

नमः शिवशिवाशिवाशिवशिवार्थं कृन्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमो भवभवाभवप्रभवभूतये मे भवान् नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ शिवस्य करुणाङ्कुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायणः शिवस्तुतिमिमां शिवं लिकुचिसूरिसूनुः सुधीः ॥ १३॥

इति श्रीनारायणपण्डिताचार्यविरचिता शिवस्तुतिः सम्पूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=शिवस्तुतिः&oldid=401627" इत्यस्माद् प्रतिप्राप्तम्