Page:Sanskrit Grammar by Whitney p1.djvu/167

From Wikisource
Jump to navigation Jump to search
This page has been validated.
I. दात्रा
dātrā́
स्वस्रा
svásrā
पित्रा
pitrā́
D. दात्रे
dātré
स्वस्रे
svásre
पित्रे
pitré
Ab. G. दातुर्
dātúr
स्वसुर्
svásur
पितुर्
pitúr
L. दातरि
dātári
स्वसरि
svásari
पितरि
pitári
V. दातर्
dā́tar
स्वसर्
svásar
पितर्
pítar
Dual:
N. A. V. दातारौ
dātā́rāu
स्वसारौ
svásārāu
पितरौ
pitárāu
I. D. Ab. दातृभ्याम्
dātṛ́bhyām
स्वसृभ्याम्
svásṛbhyām
पितृभ्याम्
pitṛ́bhyām
G. L. दात्रोस्
dātrós
स्वस्रोस्
svásros
पित्रोस्
pitrós
Plural:
N. V. दातारस्
dātā́ras
स्वसारस्
svásāras
पितरस्
pitáras
A. दातॄन्
dātṝ́n
स्वसॄस्
svásṝs
पितॄन्
pitṝ́n
I. दातृभिस्
dātṛ́bhis
स्वसृभिस्
svásṛbhis
पितृभिस्
pitṛ́bhis
D. Ab. दातृभ्यस्
dātṛ́bhyas
स्वसृभ्यस्
svásṛbhyas
पितृभ्यस्
pitṛ́bhyas
G. दातॄणाम्
dātṝṇā́m
स्वसॄणाम्
svásṝṇām
पितॄणाम्
pitṝṇā́m
L. दातृषु
dātṛ́ṣu
स्वसृषु
svásṛṣu
पितृषु
pitṛ́ṣu

a. The feminine stem मातृ mātṛ́, mother, is inflected precisely like पितृ pitṛ́, excepting that its accusative plural is मातॄस् mātṝ́s.