User:B9 hummingbird hovering/The Crest Jewel of Wisdom (Devanagari and Romanized transcription)

From Wikisource
Jump to navigation Jump to search

॥ विवेकचुडामणि॥ || vivekacuḍāmaṇi||

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम्‌। गोविन्दं परमानन्दं सद्‌गुरुं प्रणतोऽस्म्यहम्‌॥ १॥ sarvavedāntasiddhāntagocaraṁ tamagocaram | govindaṁ paramānandaṁ sadguruṁ praṇato'smyaham || 1||

जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात्परम्‌। आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः मुक्‍तिर्नो शतजन्मकोटिसुकृतैः पुण्यैर्विना लभ्यते॥ २॥ jantūnāṁ narajanma durlabhamataḥ puṁstvaṁ tato vipratā tasmādvaidikadharmamārgaparatā vidvattvamasmātparam | ātmānātmavivecanaṁ svanubhavo brahmātmanā saṁsthitiḥ muktirno śatajanmakoṭisukṛtaiḥ puṇyairvinā labhyate || 2||

दुर्लभं त्रयमेवैतद्देवानुग्रहहेतुकम्‌। मनुष्यत्वं मुमुक्शुत्वं महापुरुषसंश्रयः॥ ३॥ durlabhaṁ trayamevaitaddevānugrahahetukam | manuṣyatvaṁ mumukśutvaṁ mahāpuruṣasaṁśrayaḥ || 3||

लब्‍ध्वा कथचिन्‍नरजन्म दुर्लभं

   तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्‌।

यस्‍त्वात्ममुक्‍तौ न यतेत मूढधीः

   स ह्यात्महा स्वं विनिहन्‍त्यसद्‌ग्रहात्‌॥ ४॥

labdhvā kathacinnarajanma durlabhaṁ

   tatrāpi puṁstvaṁ śrutipāradarśanam |

yastvātmamuktau na yateta mūḍhadhīḥ

   sa hyātmahā svaṁ vinihantyasadgrahāt || 4||

इतः को न्‍वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति। दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम्‌॥ ५॥ itaḥ ko nvasti mūḍhātmā yastu svārthe pramādyati | durlabhaṁ mānuṣaṁ dehaṁ prāpya tatrāpi pauruṣam || 5||

वदन्‍तु शास्त्राणि यजन्‍तु देवान्‌

   कुर्वन्‍तु कर्माणि भजन्‍तु देवताः।

आत्मैक्‍यबोधेन विनापि मुक्‍तिः

   न सिध्यति ब्रह्मशतान्‍तरेऽपि॥ ६॥

vadantu śāstrāṇi yajantu devān

   kurvantu karmāṇi bhajantu devatāḥ |

ātmaikyabodhena vināpi muktiḥ

   na sidhyati brahmaśatāntare'pi || 6||

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः। ब्रवीति कर्मणो मुक्‍तेरहेतुत्वं स्फुटं यतः॥ ७॥ amṛtatvasya nāśāsti vittenetyeva hi śrutiḥ | bravīti karmaṇo mukterahetutvaṁ sphuṭaṁ yataḥ || 7||

अतो विमुक्‍त्‍यै प्रयतेत् विद्वान्‌

   संन्यस्तबाह्यार्थसुखस्पृहः सन्‌।

सन्‍तं महान्‍तं समुपेत्य देशिकं

   तेनोपदिष्टार्थसमाहितात्मा॥ ८॥

ato vimuktyai prayatet vidvān

   saṁnyastabāhyārthasukhaspṛhaḥ san |

santaṁ mahāntaṁ samupetya deśikaṁ

   tenopadiṣṭārthasamāhitātmā || 8||

उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ। योगारूढत्वमासाद्य सम्यग्‍दर्शननिष्ठया॥ ९॥ uddharedātmanātmānaṁ magnaṁ saṁsāravāridhau | yogārūḍhatvamāsādya samyagdarśananiṣṭhayā || 9||

संन्यस्य सर्वकर्माणि भवबन्धविमुक्‍तये। यत्यतां पण्डितैर्धीरैरात्माभ्यास उपस्थितैः॥ १०॥ saṁnyasya sarvakarmāṇi bhavabandhavimuktaye | yatyatāṁ paṇḍitairdhīrairātmābhyāsa upasthitaiḥ || 10||

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये। वस्तुसिद्धिर्विचारेण न किंचित्‍कर्मकोटिभिः॥ ११॥ cittasya śuddhaye karma na tu vastūpalabdhaye | vastusiddhirvicāreṇa na kiṁcitkarmakoṭibhiḥ || 11||

सम्यग्‍विचारतः सिद्धा रज्जुतत्त्वावधारणा। भ्रान्‍तोदितमहासर्पभयदुःखविनाशिनी॥ १२॥ samyagvicārataḥ siddhā rajjutattvāvadhāraṇā | bhrāntoditamahāsarpabhayaduḥkhavināśinī || 12||

अर्थस्य निश्‍चयो दृष्टो विचारेण हितोक्‍तितः। न स्‍नानेन न दानेन प्राणायमशतेन वा॥ १३॥ arthasya niścayo dṛṣṭo vicāreṇa hitoktitaḥ | na snānena na dānena prāṇāyamaśatena vā || 13||

अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः। उपाया देशकालाद्याः सन्‍त्यस्मिन्‍सहकारिणः॥ १४॥ adhikāriṇamāśāste phalasiddhirviśeṣataḥ | upāyā deśakālādyāḥ santyasminsahakāriṇaḥ || 14||

अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः॥ समासाद्य दयासिन्‍धुं गुरुं ब्रह्मविदुत्तमम्‌॥ १५॥ ato vicāraḥ kartavyo jijñāsorātmavastunaḥ || samāsādya dayāsindhuṁ guruṁ brahmaviduttamam || 15||

मेधावी पुरुषो विद्वानुहापोहविचक्शणः। अधिकार्यात्मविद्यायामुक्‍तलक्शणलक्शितः॥ १६॥ medhāvī puruṣo vidvānuhāpohavicakśaṇaḥ | adhikāryātmavidyāyāmuktalakśaṇalakśitaḥ || 16||

विवेकिनो विरक्‍तस्य शमादिगुणशालिनः। मुमुक्शोरेव हि ब्रह्मजिज्ञासायोग्यता मता॥ १७॥ vivekino viraktasya śamādiguṇaśālinaḥ | mumukśoreva hi brahmajijñāsāyogyatā matā || 17||

साधनान्यत्र चत्वारि कथितानि मनीषिभिः। येषु सत्‍स्वेव सन्निष्ठा यदभावे न सिध्यति॥ १८॥ sādhanānyatra catvāri kathitāni manīṣibhiḥ | yeṣu satsveva sanniṣṭhā yadabhāve na sidhyati || 18||

आदौ नित्यानित्यवस्तुविवेकः परिगण्यते। इहामुत्रफलभोगविरागस्तदनन्‍तरम्‌। शमादिषट्‌कसम्पत्तिर्मुमुक्शुत्वमिति स्फुटम्‌॥ १९॥ ādau nityānityavastuvivekaḥ parigaṇyate | ihāmutraphalabhogavirāgastadanantaram | śamādiṣaṭkasampattirmumukśutvamiti sphuṭam || 19||

ब्रह्म सत्यं जगन्मिथ्येत्येवंरूपो विनिश्‍चयः। सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः॥ २०॥ brahma satyaṁ jaganmithyetyevaṁrūpo viniścayaḥ | so'yaṁ nityānityavastuvivekaḥ samudāhṛtaḥ || 20||

तद्वैराग्यं जिहासा या दर्शनश्रवणादिभिः। देहादिब्रह्मपर्यन्‍ते ह्यनित्ये भोगवस्तुनि॥ २१॥ tadvairāgyaṁ jihāsā yā darśanaśravaṇādibhiḥ | dehādibrahmaparyante hyanitye bhogavastuni || 21||

विरज्य विषयव्राताद्दोषदृष्‍ट्या मुहुर्मुहुः। स्वलक्श्ये नियतावस्था मनसः शम उच्यते॥ २२॥ virajya viṣayavrātāddoṣadṛṣṭyā muhurmuhuḥ | svalakśye niyatāvasthā manasaḥ śama ucyate || 22||

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके। उभयेषामिन्द्रियाणां स दमः परिकीर्तितः। बाह्यानालम्‍बनं वृत्तेरेषोपरतिरुत्तमा॥ २३॥ viṣayebhyaḥ parāvartya sthāpanaṁ svasvagolake | ubhayeṣāmindriyāṇāṁ sa damaḥ parikīrtitaḥ | bāhyānālambanaṁ vṛttereṣoparatiruttamā || 23||

सहनं सर्वदुःखानामप्रतीकारपूर्वकम्‌। चिन्‍ताविलापरहितं सा तितिक्शा निगद्यते॥ २४॥ sahanaṁ sarvaduḥkhānāmapratīkārapūrvakam | cintāvilāparahitaṁ sā titikśā nigadyate || 24||

शास्त्रस्य गुरुवाक्‍यस्य सत्यबुद्‌ध्यवधारणम्‌। सा श्रद्धा कथिता सद्‌भिर्यया वस्तूपलभ्यते॥ २५॥ śāstrasya guruvākyasya satyabuddhyavadhāraṇam | sā śraddhā kathitā sadbhiryayā vastūpalabhyate || 25||

सर्वदा स्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा। तत्‍समाधानमित्युक्‍तं न तु चित्तस्य लालनम्‌॥ २६॥ sarvadā sthāpanaṁ buddheḥ śuddhe brahmaṇi sarvadā | tatsamādhānamityuktaṁ na tu cittasya lālanam || 26||

अहंकारादिदेहान्‍तान्‌ बन्धानज्ञानकल्पितान्‌। स्वस्वरूपावबोधेन मोक्‍तुमिच्‍छा मुमुक्शुता॥ २७॥ ahaṁkārādidehāntān bandhānajñānakalpitān | svasvarūpāvabodhena moktumicchā mumukśutā || 27||

मन्दमध्यमरूपापि वैराग्येण शमादिना। प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम्‌॥ २८॥ mandamadhyamarūpāpi vairāgyeṇa śamādinā | prasādena guroḥ seyaṁ pravṛddhā sūyate phalam || 28||

वैराग्यं च मुमुक्शुत्वं तीव्रं यस्य तु विद्यते। तस्मिन्‍नेवार्थवन्‍तः स्युः फलवन्‍तः शमादयः॥ २९॥ vairāgyaṁ ca mumukśutvaṁ tīvraṁ yasya tu vidyate | tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ || 29||

एतयोर्मन्‍दता यत्र विरक्‍तत्वमुमुक्शयोः। मरौ सलीलवत्तत्र शमादेर्भानमात्रता॥ ३०॥ etayormandatā yatra viraktatvamumukśayoḥ | marau salīlavattatra śamāderbhānamātratā || 30||

मोक्शकारणसामग्र्‌यां भक्‍तिरेव गरीयसी। स्वस्वरूपानुसन्धानं भक्‍तिरित्यभिधीयते॥ ३१॥ mokśakāraṇasāmagryāṁ bhaktireva garīyasī | svasvarūpānusandhānaṁ bhaktirityabhidhīyate || 31||

स्वात्मतत्त्वानुसन्‍धानं भक्‍तिरित्यपरे जगुः। उक्‍तसाधनसंपन्नस्तत्त्वजिज्ञासुरात्मनः। उपसीदेद्‌गुरुं प्राज्ञ्यं यस्माद्‌बन्धविमोक्शणम्‌॥ ३२॥ svātmatattvānusandhānaṁ bhaktirityapare jaguḥ | uktasādhanasaṁpannastattvajijñāsurātmanaḥ | upasīdedguruṁ prājñyaṁ yasmādbandhavimokśaṇam || 32||

श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः। ब्रह्मण्युपरतः शान्‍तो निरिन्‍धन इवानलः। अहेतुकदयासिन्‍धुर्बन्‍धुरानमतां सताम्‌॥ ३३॥ śrotriyo'vṛjino'kāmahato yo brahmavittamaḥ | brahmaṇyuparataḥ śānto nirindhana ivānalaḥ | ahetukadayāsindhurbandhurānamatāṁ satām || 33||

तमाराध्य गुरुं भक्‍त्या प्रह्वप्रश्रयसेवनैः। प्रसन्नं तमनुप्राप्य पृच्‍छेज्ज्ञातव्यमात्मनः॥ ३४॥ tamārādhya guruṁ bhaktyā prahvapraśrayasevanaiḥ | prasannaṁ tamanuprāpya pṛcchejjñātavyamātmanaḥ || 34||

स्वामिन्नमस्ते नतलोकबन्‍धो

   कारुण्यसिन्‍धो पतितं भवाब्धौ।

मामुद्धरात्मीयकटाक्शदृष्‍ट्या

   ऋज्व्यातिकारुण्यसुधाभिवृष्‍ट्या॥ ३५॥

svāminnamaste natalokabandho

   kāruṇyasindho patitaṁ bhavābdhau |

māmuddharātmīyakaṭākśadṛṣṭyā

   ṛjvyātikāruṇyasudhābhivṛṣṭyā || 35||

दुर्वारसंसारदवाग्नितप्‍तं

   दोधूयमानं दुरदृष्टवातैः।

भीतं प्रपन्नं परिपाहि मृत्योः

   शरण्यमन्यद्यदहं न जाने॥ ३६॥

durvārasaṁsāradavāgnitaptaṁ

   dodhūyamānaṁ duradṛṣṭavātaiḥ |

bhītaṁ prapannaṁ paripāhi mṛtyoḥ

   śaraṇyamanyadyadahaṁ na jāne || 36||

शान्ता महान्‍तो निवसन्ति सन्‍तो

   वसन्‍तवल्‍लोकहितं चरन्‍तः।

तीर्णाः स्वयं भीमभवार्णवं जना-

   नहेतुनान्यानपि तारयन्‍तः॥ ३७॥

śāntā mahānto nivasanti santo

   vasantavallokahitaṁ carantaḥ |

tīrṇāḥ svayaṁ bhīmabhavārṇavaṁ janā-

   nahetunānyānapi tārayantaḥ || 37||

अयं स्वभावः स्वत एव यत्पर-

   श्रमापनोदप्रवणं महात्मनाम्‌।

सुधांशुरेष स्वयमर्ककर्कश-

   प्रभाभितप्‍तामवति क्शितिं किल॥ ३८॥

ayaṁ svabhāvaḥ svata eva yatpara-

   śramāpanodapravaṇaṁ mahātmanām |

sudhāṁśureṣa svayamarkakarkaśa-

   prabhābhitaptāmavati kśitiṁ kila || 38||

ब्रह्मानन्दरसानुभूतिकलितैः पूर्तैः सुशीतैर्युतैः युष्मद्वाक्‍कलशोज्झितैः श्रुतिसुखैर्वाक्‍यामृतैः सेचय। संतप्‍तं भवतापदावदहनज्वालाभिरेनं प्रभो धन्यास्ते भवदीक्शणक्शणगतेः पात्रीकृताः स्वीकृताः॥ ३९॥ brahmānandarasānubhūtikalitaiḥ pūrtaiḥ suśītairyutaiḥ yuṣmadvākkalaśojjhitaiḥ śrutisukhairvākyāmṛtaiḥ secaya | saṁtaptaṁ bhavatāpadāvadahanajvālābhirenaṁ prabho dhanyāste bhavadīkśaṇakśaṇagateḥ pātrīkṛtāḥ svīkṛtāḥ || 39||

कथं तरेयं भवसिन्‍धुमेतं

   का वा गतिर्मे कतमोऽस्‍त्युपायः।

जाने न किञ्‍चित्कृपयाऽव मां प्रभो

   संसारदुःखक्शतिमातनुष्व॥ ४०॥

kathaṁ tareyaṁ bhavasindhumetaṁ

   kā vā gatirme katamo'styupāyaḥ |

jāne na kiñcitkṛpayā'va māṁ prabho

   saṁsāraduḥkhakśatimātanuṣva || 40||

तथा वदन्‍तं शरणागतं स्वं

   संसारदावानलतापतप्‍तम्‌।

निरीक्श्य कारुण्यरसार्द्रदृष्‍ट्या

   दद्यादभीतिं सहसा महात्मा॥ ४१॥

tathā vadantaṁ śaraṇāgataṁ svaṁ

   saṁsāradāvānalatāpataptam |

nirīkśya kāruṇyarasārdradṛṣṭyā

   dadyādabhītiṁ sahasā mahātmā || 41||

विद्वान्‌ स तस्मा उपसत्तिमीयुषे

   मुमुक्शवे साधु यथोक्‍तकारिणे।

प्रशान्तचित्ताय शमान्विताय

   तत्त्वोपदेशं कृपयैव कुर्यात्‌॥ ४२॥

vidvān sa tasmā upasattimīyuṣe

   mumukśave sādhu yathoktakāriṇe |

praśāntacittāya śamānvitāya

   tattvopadeśaṁ kṛpayaiva kuryāt || 42||

मा भैष्ट विद्वंस्तव नास्‍त्यपायः

   संसारसिन्‍धोस्तरणेऽस्‍त्युपायः।

येनैव याता यतयोऽस्य पारं

   तमेव मार्गं तव निर्दिशामि॥ ४३॥

mā bhaiṣṭa vidvaṁstava nāstyapāyaḥ

   saṁsārasindhostaraṇe'styupāyaḥ |

yenaiva yātā yatayo'sya pāraṁ

   tameva mārgaṁ tava nirdiśāmi || 43||

अस्‍त्युपायो महान्‍कश्‍चित्संसारभयनाशनः। तेन तीर्त्वा भवाम्‍भोधिं परमानन्‍दमाप्‍स्यसि॥ ४४॥ astyupāyo mahānkaścitsaṁsārabhayanāśanaḥ | tena tīrtvā bhavāmbhodhiṁ paramānandamāpsyasi || 44||

वेदान्‍तार्थविचारेण जायते ज्ञानमुत्तमम्‌। तेनात्यन्तिकसंसारदुःखनाशो भवत्यनु॥ ४५॥ vedāntārthavicāreṇa jāyate jñānamuttamam | tenātyantikasaṁsāraduḥkhanāśo bhavatyanu || 45||

श्रद्धाभक्‍तिध्यानयोगाम्‍मुमुक्शोः

   मुक्‍तेर्हेतून्वक्‍ति साक्शाच्‍छ्रुतेर्गीः।

यो वा एतेष्वेव तिष्ठत्यमुष्य

   मोक्शोऽविद्याकल्पिताद्देहबन्‍धात्‌॥ ४६॥

śraddhābhaktidhyānayogāmmumukśoḥ

   mukterhetūnvakti sākśācchrutergīḥ |

yo vā eteṣveva tiṣṭhatyamuṣya

   mokśo'vidyākalpitāddehabandhāt || 46||

अज्ञानयोगात्परमात्मनस्तव

   ह्यनात्मबन्‍धस्तत एव संसृतिः।

तयोर्विवेकोदितबोधवन्हिः

   अज्ञानकार्यं प्रदहेत्समूलम्‌॥ ४७॥

ajñānayogātparamātmanastava

   hyanātmabandhastata eva saṁsṛtiḥ |

tayorvivekoditabodhavanhiḥ

   ajñānakāryaṁ pradahetsamūlam || 47||

शिष्य उवाच। कृपया श्रूयतां स्वामिन्‍प्रश्नोऽयं क्रियते मया। यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्‍मुखात्‌॥ ४८॥ śiṣya uvāca | kṛpayā śrūyatāṁ svāminpraśno'yaṁ kriyate mayā | yaduttaramahaṁ śrutvā kṛtārthaḥ syāṁ bhavanmukhāt || 48||

को नाम बन्‍धः कथमेष आगतः

   कथं प्रतिष्ठास्य कथं विमोक्श्ः।

कोऽसावनात्मा परमः क आत्मा

   तयोर्विवेकः कथमेतदुच्यताम्‌॥ ४९॥

ko nāma bandhaḥ kathameṣa āgataḥ

   kathaṁ pratiṣṭhāsya kathaṁ vimokśḥ |

ko'sāvanātmā paramaḥ ka ātmā

   tayorvivekaḥ kathametaducyatām || 49||

श्रीगुरुवाच। धन्योऽसि कृतकृत्योऽसि पावित ते कुलं त्वया। यदविद्याबन्‍धमुक्‍त्या ब्रह्मीभवितुमिच्‍छसि॥ ५०॥ śrīguruvāca | dhanyo'si kṛtakṛtyo'si pāvita te kulaṁ tvayā | yadavidyābandhamuktyā brahmībhavitumicchasi || 50||

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः। बन्‍धमोचनकर्ता तु स्वस्मादन्यो न कश्‍चन॥ ५१॥ ṛṇamocanakartāraḥ pituḥ santi sutādayaḥ | bandhamocanakartā tu svasmādanyo na kaścana || 51||

मस्तकन्यस्तभारादेर्दुःखमन्यैर्निवार्यते। क्शुधादिकृतदुःखं तु विना स्वेन न केनचित्‌॥ ५२॥ mastakanyastabhārāderduḥkhamanyairnivāryate | kśudhādikṛtaduḥkhaṁ tu vinā svena na kenacit || 52||

पथ्यमौषधसेवा च क्रियते येन रोगिणा। आरोग्यसिद्धिर्दृष्टाऽस्य नान्यानुष्ठितकर्मणा॥ ५३॥ pathyamauṣadhasevā ca kriyate yena rogiṇā | ārogyasiddhirdṛṣṭā'sya nānyānuṣṭhitakarmaṇā || 53||

वस्तुस्वरूपं स्फुटबोधचक्शुषा

   स्वेनैव वेद्यं न तु पण्डितेन।

चन्द्रस्वरूपं निजचक्शुषैव

   ज्ञातव्यमन्यैरवगम्यते किम्‌॥ ५४॥

vastusvarūpaṁ sphuṭabodhacakśuṣā

   svenaiva vedyaṁ na tu paṇḍitena |

candrasvarūpaṁ nijacakśuṣaiva

   jñātavyamanyairavagamyate kim || 54||

अविद्याकामकर्मादिपाशबन्‍धं विमोचितुम्‌। कः शक्‍नुयाद्विनात्मानं कल्पकोटिशतैरपि॥ ५५॥ avidyākāmakarmādipāśabandhaṁ vimocitum | kaḥ śaknuyādvinātmānaṁ kalpakoṭiśatairapi || 55||

न योगेन न सांख्येन कर्मणा नो न विद्यया। ब्रह्मात्मैकत्वबोधेन मोक्शः सिध्यति नान्यथा॥ ५६॥ na yogena na sāṁkhyena karmaṇā no na vidyayā | brahmātmaikatvabodhena mokśaḥ sidhyati nānyathā || 56||

वीणाया रूपसौन्दर्यं तन्‍त्रीवादनसौष्ठवम्‌। प्रजारञ्‍जनमात्रं तन्न साम्राज्याय कल्पते॥ ५७॥ vīṇāyā rūpasaundaryaṁ tantrīvādanasauṣṭhavam | prajārañjanamātraṁ tanna sāmrājyāya kalpate || 57||

वाग्‍वैखरी शब्दझरी शास्त्रव्याख्यानकौशलम्‌। वैदुष्यं विदुषां तद्वद्‌भुक्‍तये न तु मुक्‍तये॥ ५८॥ vāgvaikharī śabdajharī śāstravyākhyānakauśalam | vaiduṣyaṁ viduṣāṁ tadvadbhuktaye na tu muktaye || 58||

अविज्ञाते परे तत्त्वे शास्त्राधीतिस्तु निष्फला। विज्ञातेऽपि परे तत्त्वे शास्त्राधीतिस्तु निष्फला॥ ५९॥ avijñāte pare tattve śāstrādhītistu niṣphalā | vijñāte'pi pare tattve śāstrādhītistu niṣphalā || 59||

शब्दजालं महारण्यं चित्तभ्रमणकारणम्‌। अतः प्रयत्‍नाज्ज्ञातव्यं तत्त्वज्ञैस्तत्त्वमात्मनः॥ ६०॥ śabdajālaṁ mahāraṇyaṁ cittabhramaṇakāraṇam | ataḥ prayatnājjñātavyaṁ tattvajñaistattvamātmanaḥ || 60||

अज्ञानसर्पदष्टस्य ब्रह्मज्ञानौषधं विना। किमु वेदैश्‍च शास्त्रैश्‍च किमु मन्‍त्रैः किमौषधैः॥ ६१॥ ajñānasarpadaṣṭasya brahmajñānauṣadhaṁ vinā | kimu vedaiśca śāstraiśca kimu mantraiḥ kimauṣadhaiḥ || 61||

न गच्‍छति विना पानं व्याधिरौषधशब्दतः। विनाऽपरोक्शानुभवं ब्रह्मशब्दैर्न मुच्यते॥ ६२॥ na gacchati vinā pānaṁ vyādhirauṣadhaśabdataḥ | vinā'parokśānubhavaṁ brahmaśabdairna mucyate || 62||

अकृत्वा दृश्यविलयमज्ञात्वा तत्त्वमात्मनः। ब्रह्मशब्दैः कुतो मुक्‍तिरुक्‍तिमात्रफलैर्नृणाम्‌॥ ६३॥ akṛtvā dṛśyavilayamajñātvā tattvamātmanaḥ | brahmaśabdaiḥ kuto muktiruktimātraphalairnṛṇām || 63||

अकृत्वा शत्रुसंहारमगत्वाखिलभूश्रियम्‌। राजाहमिति शब्दान्नो राजा भवितुमर्हति॥ ६४॥ akṛtvā śatrusaṁhāramagatvākhilabhūśriyam | rājāhamiti śabdānno rājā bhavitumarhati || 64||

आप्‍तोक्‍तिं खननं तथोपरिशिलाद्युत्‍कर्षणं स्वीकृतिं निक्शेपः समपेक्शते नहि बहिः शब्दैस्तु निर्गच्‍छति। तद्वद्‌ब्रह्मविदोपदेशमननध्यानादिभिर्लभ्यते मायाकार्यतिरोहितं स्वममलं तत्त्वं न दुर्युक्‍तिभिः॥ ६५॥ āptoktiṁ khananaṁ tathopariśilādyutkarṣaṇaṁ svīkṛtiṁ nikśepaḥ samapekśate nahi bahiḥ śabdaistu nirgacchati | tadvadbrahmavidopadeśamananadhyānādibhirlabhyate māyākāryatirohitaṁ svamamalaṁ tattvaṁ na duryuktibhiḥ || 65||

तस्मात्सर्वप्रयत्‍नेन भवबन्‍धविमुक्‍तये। स्वैरेव यत्‍नः कर्तव्यो रोगादाविव पण्डितैः॥ ६६॥ tasmātsarvaprayatnena bhavabandhavimuktaye | svaireva yatnaḥ kartavyo rogādāviva paṇḍitaiḥ || 66||

यस्‍त्वयाद्य कृतः प्रश्नो वरीयाञ्‍छास्त्रविन्मतः। सूत्रप्रायो निगूढार्थो ज्ञातव्यश्‍च मुमुक्शुभिः॥ ६७॥ yastvayādya kṛtaḥ praśno varīyāñchāstravinmataḥ | sūtraprāyo nigūḍhārtho jñātavyaśca mumukśubhiḥ || 67||

शृणुष्वावहितो विद्वन्यन्‍मया समुदीर्यते। तदेतच्‍छ्रवणात्सद्यो भवबन्‍धाद्विमोक्श्यसे॥ ६८॥ śṛṇuṣvāvahito vidvanyanmayā samudīryate | tadetacchravaṇātsadyo bhavabandhādvimokśyase || 68||

मोक्शस्य हेतुः प्रथमो निगद्यते

   वैराग्यमत्यन्‍तमनित्यवस्तुषु।

ततः शमश्‍चापि दमस्तितिक्शा

   न्यासः प्रसक्‍ताखिलकर्मणां भृशम्‌॥ ६९॥

mokśasya hetuḥ prathamo nigadyate

   vairāgyamatyantamanityavastuṣu |

tataḥ śamaścāpi damastitikśā

   nyāsaḥ prasaktākhilakarmaṇāṁ bhṛśam || 69||

ततः शृतिस्तन्‍मननं सतत्त्व-

   ध्यानं चिरं नित्यनिरन्‍तरं मुनेः।

ततोऽविकल्पं परमेत्य विद्वान्‌

   इहैव निर्वाणसुखं समृच्‍छति॥ ७०॥

tataḥ śṛtistanmananaṁ satattva-

   dhyānaṁ ciraṁ nityanirantaraṁ muneḥ |

tato'vikalpaṁ parametya vidvān

   ihaiva nirvāṇasukhaṁ samṛcchati || 70||

यद्‌बोद्धव्यं तवेदानीमात्मानात्मविवेचनम्‌। तदुच्यते मया सम्यक्‌ श्रुत्वात्मन्यवधारय॥ ७१॥ yadboddhavyaṁ tavedānīmātmānātmavivecanam | taducyate mayā samyak śrutvātmanyavadhāraya || 71||

मज्जास्थिमेदःपलरक्‍तचर्म-

   त्वगाह्वयैर्धातुभिरेभिरन्वितम्‌।

पादोरुवक्शोभुजपृष्ठमस्तकैः

   अङ्गैरुपाङ्गैरुपयुक्‍तमेतत्‌॥ ७२॥

majjāsthimedaḥpalaraktacarma-

   tvagāhvayairdhātubhirebhiranvitam |

pādoruvakśobhujapṛṣṭhamastakaiḥ

   aṅgairupāṅgairupayuktametat || 72||

अहंममेतिप्रथितं शरीरं

   मोहास्पदं स्थूलमितीर्यते बुधैः।

नभोनभस्वद्दहनाम्बुभूमयः

   सूक्श्माणि भूतानि भवन्ति तानि॥ ७३॥

ahaṁmametiprathitaṁ śarīraṁ

   mohāspadaṁ sthūlamitīryate budhaiḥ |

nabhonabhasvaddahanāmbubhūmayaḥ

   sūkśmāṇi bhūtāni bhavanti tāni || 73||

परस्परांशैर्मिलितानि भूत्वा

   स्थूलानि च स्थूलशरीरहेतवः।

मात्रास्तदीया विषया भवन्ति

   शब्दादयः पञ्‍च सुखाय भोक्‍तुः॥ ७४॥

parasparāṁśairmilitāni bhūtvā

   sthūlāni ca sthūlaśarīrahetavaḥ |

mātrāstadīyā viṣayā bhavanti

   śabdādayaḥ pañca sukhāya bhoktuḥ || 74||

य एषु मूढा विषयेषु बद्धा

   रागोरुपाशेन सुदुर्दमेन।

आयान्ति निर्यान्‍त्यध ऊर्ध्वमुच्‍चैः

   स्वकर्मदूतेन जवेन नीताः॥ ७५॥

ya eṣu mūḍhā viṣayeṣu baddhā

   rāgorupāśena sudurdamena |

āyānti niryāntyadha ūrdhvamuccaiḥ

   svakarmadūtena javena nītāḥ || 75||

शब्दादिभिः पञ्‍चभिरेव पञ्‍च

   पञ्‍चत्वमापुः स्वगुणेन बद्धाः।

कुरङ्गमातङ्गपतङ्गमीन-

   भृङ्गा नरः पञ्‍चभिरञ्‍चितः किम्‌॥ ७६॥

śabdādibhiḥ pañcabhireva pañca

   pañcatvamāpuḥ svaguṇena baddhāḥ |

kuraṅgamātaṅgapataṅgamīna-

   bhṛṅgā naraḥ pañcabhirañcitaḥ kim || 76||

दोषेण तीव्रो विषयः कृष्णसर्पविषादपि। विषं निहन्ति भोक्‍तारं द्रष्टारं चक्शुषाप्ययम्‌॥ ७७॥ doṣeṇa tīvro viṣayaḥ kṛṣṇasarpaviṣādapi | viṣaṁ nihanti bhoktāraṁ draṣṭāraṁ cakśuṣāpyayam || 77||

विषयाशामहापाशाद्यो विमुक्‍तः सुदुस्‍त्यजात्‌। स एव कल्‍पते मुक्‍त्यै नान्यः षट्‌शास्त्रवेद्यपि॥ ७८॥ viṣayāśāmahāpāśādyo vimuktaḥ sudustyajāt | sa eva kalpate muktyai nānyaḥ ṣaṭśāstravedyapi || 78||

आपातवैराग्यवतो मुमुक्शून्‌

   भवाब्धिपारं प्रतियातुमुद्यतान्‌।

आशाग्रहो मज्जयतेऽन्‍तराले

   निगृह्य कण्ठे विनिवर्त्य वेगात्‌॥ ७९॥

āpātavairāgyavato mumukśūn

   bhavābdhipāraṁ pratiyātumudyatān |

āśāgraho majjayate'ntarāle

   nigṛhya kaṇṭhe vinivartya vegāt || 79||

विषयाख्यग्रहो येन सुविरक्‍त्यसिना हतः। स गच्‍छति भवाम्भोधेः पारं प्रत्यूहवर्जितः॥ ८०॥ viṣayākhyagraho yena suviraktyasinā hataḥ | sa gacchati bhavāmbhodheḥ pāraṁ pratyūhavarjitaḥ || 80||

विषमविषयमार्गैर्गच्‍छतोऽनच्‍छबुद्धेः

   प्रतिपदमभियातो मृत्युरप्येष विद्धि।

हितसुजनगुरुक्‍त्या गच्‍छतः स्वस्य युक्‍त्या

   प्रभवति फलसिद्धिः सत्यमित्येव विद्धि॥ ८१॥

viṣamaviṣayamārgairgacchato'nacchabuddheḥ

   pratipadamabhiyāto mṛtyurapyeṣa viddhi |

hitasujanaguruktyā gacchataḥ svasya yuktyā

   prabhavati phalasiddhiḥ satyamityeva viddhi || 81||

मोक्शस्य कांक्शा यदि वै तवास्ति

   त्यजातिदूराद्विषयान्विषं यथा।

पीयूषवत्तोषदयाक्शमार्जव-

   प्रशान्तिदान्‍तीर्भज नित्यमादरात्‌॥ ८२॥

mokśasya kāṁkśā yadi vai tavāsti

   tyajātidūrādviṣayānviṣaṁ yathā |

pīyūṣavattoṣadayākśamārjava-

   praśāntidāntīrbhaja nityamādarāt || 82||

अनुक्शणं यत्परिहृत्य कृत्यं

   अनाद्यविद्याकृतबन्‍धमोक्शणम्‌।

देहः परार्थोऽयममुष्य पोषणे

   यः सज्जते स स्वमनेन हन्ति॥ ८३॥

anukśaṇaṁ yatparihṛtya kṛtyaṁ

   anādyavidyākṛtabandhamokśaṇam |

dehaḥ parārtho'yamamuṣya poṣaṇe

   yaḥ sajjate sa svamanena hanti || 83||

शरीरपोषणार्थी सन्‌ य आत्मानं दिदृक्शति। ग्राहं दारुधिया धृत्वा नदि तर्तुं स गच्‍छति॥ ८४॥ śarīrapoṣaṇārthī san ya ātmānaṁ didṛkśati | grāhaṁ dārudhiyā dhṛtvā nadi tartuṁ sa gacchati || 84||

मोह एव महामृत्युर्मुमुक्शोर्वपुरादिषु। मोहो विनिर्जितो येन स मुक्‍तिपदमर्हति॥ ८५॥ moha eva mahāmṛtyurmumukśorvapurādiṣu | moho vinirjito yena sa muktipadamarhati || 85||

मोहं जहि महामृत्युं देहदारसुतादिषु। यं जित्वा मुनयो यान्‍ति तद्विष्णोः परमं पदम्‌॥ ८६॥ mohaṁ jahi mahāmṛtyuṁ dehadārasutādiṣu | yaṁ jitvā munayo yānti tadviṣṇoḥ paramaṁ padam || 86||

त्वङ्‌मांसरुधिरस्‍नायुमेदोमज्जास्थिसंकुलम्‌। पूर्णं मूत्रपुरीषाभ्यां स्थूलं निन्‍द्यमिदं वपुः॥ ८७॥ tvaṅmāṁsarudhirasnāyumedomajjāsthisaṁkulam | pūrṇaṁ mūtrapurīṣābhyāṁ sthūlaṁ nindyamidaṁ vapuḥ || 87||

पञ्‍चीकृतेभ्यो भूतेभ्यः स्थूलेभ्यः पूर्वकर्मणा। समुत्पन्नमिदं स्थूलं भोगायतनमात्मनः। अवस्था जागरस्तस्य स्थूलार्थानुभवो यतः॥ ८८॥ pañcīkṛtebhyo bhūtebhyaḥ sthūlebhyaḥ pūrvakarmaṇā | samutpannamidaṁ sthūlaṁ bhogāyatanamātmanaḥ | avasthā jāgarastasya sthūlārthānubhavo yataḥ || 88||

बाह्येन्द्रियैः स्थूलपदार्थसेवां

   स्रक्‌चन्दनस्‍त्र्‍यादिविचित्ररूपाम्‌।

करोति जीवः स्वयमेतदात्मना

   तस्मात्प्रशस्तिर्वपुषोऽस्य जागरे॥ ८९॥

bāhyendriyaiḥ sthūlapadārthasevāṁ

   srakcandanastryādivicitrarūpām |

karoti jīvaḥ svayametadātmanā

   tasmātpraśastirvapuṣo'sya jāgare || 89||

सर्वाऽपि बाह्यसंसारः पुरुषस्य यदाश्रयः। विद्धि देहमिदं स्थूलं गृहवद्‌गृहमेधिनः॥ ९०॥ sarvā'pi bāhyasaṁsāraḥ puruṣasya yadāśrayaḥ | viddhi dehamidaṁ sthūlaṁ gṛhavadgṛhamedhinaḥ || 90||

स्थूलस्य सम्भवजरामरणानि धर्माः

   स्थौल्यादयो बहुविधाः शिशुताद्यवस्थाः।

वर्णाश्रमादिनियमा बहुधाऽमयाः स्युः

   पूजावमानबहुमानमुखा विशेषाः॥ ९१॥

sthūlasya sambhavajarāmaraṇāni dharmāḥ

   sthaulyādayo bahuvidhāḥ śiśutādyavasthāḥ |

varṇāśramādiniyamā bahudhā'mayāḥ syuḥ

   pūjāvamānabahumānamukhā viśeṣāḥ || 91||

बुद्धीन्द्रियाणि श्रवणं त्वगक्शि

   घ्राणं च जिव्हा विषयावबोधनात्‌।

वाक्‌पाणिपादा गुदमप्युपस्थः

   कर्मेन्द्रियाणि प्रवणेन कर्मसु॥ ९२॥

buddhīndriyāṇi śravaṇaṁ tvagakśi

   ghrāṇaṁ ca jivhā viṣayāvabodhanāt |

vākpāṇipādā gudamapyupasthaḥ

   karmendriyāṇi pravaṇena karmasu || 92||

निगद्यतेऽन्‍तःकरणं मनोधीः

   अहंकृतिश्‍चित्तमिति स्ववृत्तिभिः।

मनस्तु संकल्पविकल्पनादिभिः

   बुद्धिः पदार्थाध्यवसायधर्मतः॥ ९३॥

nigadyate'ntaḥkaraṇaṁ manodhīḥ

   ahaṁkṛtiścittamiti svavṛttibhiḥ |

manastu saṁkalpavikalpanādibhiḥ

   buddhiḥ padārthādhyavasāyadharmataḥ || 93||

अत्राभिमानादहमित्यहंकृतिः।

   स्वार्थानुसन्‍धानगुणेन चित्तम्‌॥ ९४॥

atrābhimānādahamityahaṁkṛtiḥ |

   svārthānusandhānaguṇena cittam || 94||

प्राणापानव्यानोदानसमाना भवत्यसौ प्राणः। स्वयमेव वृत्तिभेदाद्विकृतिभेदात्सुवर्णसलिलादिवत्‌॥ ९५॥ prāṇāpānavyānodānasamānā bhavatyasau prāṇaḥ | svayameva vṛttibhedādvikṛtibhedātsuvarṇasalilādivat || 95||

वागादि पञ्‍च श्रवणादि पञ्‍च

   प्राणादि पञ्‍चाभ्रमुखानि पञ्‍च।

बुद्‌ध्याद्यविद्यापि च कामकर्मणी

   पुर्यष्टकं सूक्श्मशरीरमाहुः॥ ९६॥

vāgādi pañca śravaṇādi pañca

   prāṇādi pañcābhramukhāni pañca |

buddhyādyavidyāpi ca kāmakarmaṇī

   puryaṣṭakaṁ sūkśmaśarīramāhuḥ || 96||

इदं शरीरं शृणु सूक्श्मसंज्ञितं

   लिङ्गं त्वपञ्‍चीकृतसम्भवम्‌।

सवासनं कर्मफलानुभावकं

   स्वाज्ञानतोऽनादिरुपाधिरात्मनः॥ ९७॥

idaṁ śarīraṁ śṛṇu sūkśmasaṁjñitaṁ

   liṅgaṁ tvapañcīkṛtasambhavam |

savāsanaṁ karmaphalānubhāvakaṁ

   svājñānato'nādirupādhirātmanaḥ || 97||

स्वप्‍नो भवत्यस्य विभक्‍त्यवस्था

   स्वमात्रशेषेण विभाति यत्र।

स्वप्‍ने तु बुद्धिः स्वयमेव जाग्रत्‌

   कालीननानाविधवासनाभिः॥ ९८॥

svapno bhavatyasya vibhaktyavasthā

   svamātraśeṣeṇa vibhāti yatra |

svapne tu buddhiḥ svayameva jāgrat

   kālīnanānāvidhavāsanābhiḥ || 98||

कर्त्रादिभावं प्रतिपद्य राजते

   यत्र स्वयं भाति ह्ययं परात्मा।

धीमात्रकोपाधिरशेषसाक्शी

   न लिप्यते तत्कृतकर्मलेशैः।

यस्मादसङ्गस्तत एव कर्मभिः

   न लिप्यते किञ्‍चिदुपाधिना कृतैः॥ ९९॥

kartrādibhāvaṁ pratipadya rājate

   yatra svayaṁ bhāti hyayaṁ parātmā |

dhīmātrakopādhiraśeṣasākśī

   na lipyate tatkṛtakarmaleśaiḥ |

yasmādasaṅgastata eva karmabhiḥ

   na lipyate kiñcidupādhinā kṛtaiḥ || 99||

सर्वव्यापृतिकरणं लिङ्गमिदं स्याच्‍चिदात्मनः पुंसः। वास्यादिकमिव तक्श्णस्तेनैवात्मा भवत्यसङ्गोऽयम्‌॥ १००॥ sarvavyāpṛtikaraṇaṁ liṅgamidaṁ syāccidātmanaḥ puṁsaḥ | vāsyādikamiva takśṇastenaivātmā bhavatyasaṅgo'yam || 100||

अन्‍धत्वमन्दत्वपटुत्वधर्माः

   सौगुण्यवैगुण्यवशाद्धि चक्शुषः।

बाधिर्यमूकत्वमुखास्तथैव

   श्रोत्रादिधर्मा न तु वेत्तुरात्मनः॥ १०१॥

andhatvamandatvapaṭutvadharmāḥ

   sauguṇyavaiguṇyavaśāddhi cakśuṣaḥ |

bādhiryamūkatvamukhāstathaiva

   śrotrādidharmā na tu vetturātmanaḥ || 101||

उच्‍छ्‌वासनिःश्‍वासविजृम्भणक्शुत्‌

   प्रस्यन्दनाद्युत्क्रमणादिकाः क्रियाः।

प्राणादिकर्माणि वदन्ति तज्ञाः

   प्राणस्य धर्मावशनापिपासे॥ १०२॥

ucchvāsaniḥśvāsavijṛmbhaṇakśut

   prasyandanādyutkramaṇādikāḥ kriyāḥ |

prāṇādikarmāṇi vadanti tajñāḥ

   prāṇasya dharmāvaśanāpipāse || 102||

अन्तःकरणमेतेषु चक्शुरादिषु वर्ष्मणि। अहमित्यभिमानेन तिष्ठत्याभासतेजसा॥ १०३॥ antaḥkaraṇameteṣu cakśurādiṣu varṣmaṇi | ahamityabhimānena tiṣṭhatyābhāsatejasā || 103||

अहंकारः स विज्ञेयः कर्ता भोक्‍ताभिमान्ययम्‌। सत्त्वादिगुणयोगेन चावस्थात्रयमश्नुते॥ १०४॥ ahaṁkāraḥ sa vijñeyaḥ kartā bhoktābhimānyayam | sattvādiguṇayogena cāvasthātrayamaśnute || 104||

विषयाणामानुकूल्ये सुखी दुःखी विपर्यये। सुखं दुःखं च तद्धर्मः सदानन्दस्य नात्मनः॥ १०५॥ viṣayāṇāmānukūlye sukhī duḥkhī viparyaye | sukhaṁ duḥkhaṁ ca taddharmaḥ sadānandasya nātmanaḥ || 105||

आत्मार्थत्वेन हि प्रेयान्विषयो न स्वतः प्रियः। स्वत एव हि सर्वेषामात्मा प्रियतमो यतः तत आत्मा सदानन्दो नास्य दुःखं कदाचन॥ १०६॥ ātmārthatvena hi preyānviṣayo na svataḥ priyaḥ | svata eva hi sarveṣāmātmā priyatamo yataḥ tata ātmā sadānando nāsya duḥkhaṁ kadācana || 106||

यत्सुषुप्‍तौ निर्विषय आत्मानन्दोऽनुभूयते। श्रुतिः प्रत्यक्शमैतिह्यमनुमानं च जाग्रति॥ १०७॥ yatsuṣuptau nirviṣaya ātmānando'nubhūyate | śrutiḥ pratyakśamaitihyamanumānaṁ ca jāgrati || 107||

अव्यक्‍तनाम्‍नी परमेशशक्‍तिः

   अनाद्यविद्या त्रिगुणात्मिका परा।

कार्यानुमेया सुधियैव माया

   यया जगत्सर्वमिदं प्रसूयते॥ १०८॥

avyaktanāmnī parameśaśaktiḥ

   anādyavidyā triguṇātmikā parā |

kāryānumeyā sudhiyaiva māyā

   yayā jagatsarvamidaṁ prasūyate || 108||

सन्नाप्यसन्नाप्युभयात्मिका नो

   भिन्नाप्यभिन्नाप्युभयात्मिका नो।

साङ्गाप्यनङ्गा ह्युभयात्मिका नो

   महाद्‌भुताऽनिर्वचनीयरूपा॥ १०९॥

sannāpyasannāpyubhayātmikā no

   bhinnāpyabhinnāpyubhayātmikā no |

sāṅgāpyanaṅgā hyubhayātmikā no

   mahādbhutā'nirvacanīyarūpā || 109||

शुद्धाद्वयब्रह्मविभोधनाश्या

   सर्पभ्रमो रज्जुविवेकतो यथा।

रजस्तमःसत्त्वमिति प्रसिद्धा

   गुणास्तदीयाः प्रथितैः स्वकार्यैः॥ ११०॥

śuddhādvayabrahmavibhodhanāśyā

   sarpabhramo rajjuvivekato yathā |

rajastamaḥsattvamiti prasiddhā

   guṇāstadīyāḥ prathitaiḥ svakāryaiḥ || 110||

विक्शेपशक्‍ती रजसः क्रियात्मिका

   यतः प्रवृत्तिः प्रसृता पुराणी।

रागादयोऽस्याः प्रभवन्ति नित्यं

   दुःखादयो ये मनसो विकाराः॥ १११॥

vikśepaśaktī rajasaḥ kriyātmikā

   yataḥ pravṛttiḥ prasṛtā purāṇī |

rāgādayo'syāḥ prabhavanti nityaṁ

   duḥkhādayo ye manaso vikārāḥ || 111||

कामः क्रोधो लोभदम्भाद्यसूया

   अहंकारेर्ष्यामत्सराद्यास्तु घोराः।

धर्मा एते राजसाः पुम्‍प्रवृत्तिः

   यस्मादेषा तद्रजो बन्धहेतुः॥ ११२॥

kāmaḥ krodho lobhadambhādyasūyā

   ahaṁkārerṣyāmatsarādyāstu ghorāḥ |

dharmā ete rājasāḥ pumpravṛttiḥ

   yasmādeṣā tadrajo bandhahetuḥ || 112||

एषाऽऽवृतिर्नाम तमोगुणस्य

   शक्‍तिर्मया वस्‍त्ववभासतेऽन्यथा।

सैषा निदानं पुरुषस्य संसृतेः

   विक्शेपशक्‍तेः प्रवणस्य हेतुः॥ ११३॥

eṣāvṛtirnāma tamoguṇasya

   śaktirmayā vastvavabhāsate'nyathā |

saiṣā nidānaṁ puruṣasya saṁsṛteḥ

   vikśepaśakteḥ pravaṇasya hetuḥ || 113||

प्रज्ञावानपि पण्डितोऽपि चतुरोऽप्यत्यन्तसूक्श्मात्मदृग्‌- व्यालीढस्तमसा न वेत्ति बहुधा संबोधितोऽपि स्फुटम्‌। भ्रान्‍त्यारोपितमेव साधु कलयत्यालम्बते तद्‌गुणान्‌ हन्तासौ प्रबला दुरन्ततमसः शक्‍तिर्महत्यावृतिः॥ ११४॥ prajñāvānapi paṇḍito'pi caturo'pyatyantasūkśmātmadṛg- vyālīḍhastamasā na vetti bahudhā saṁbodhito'pi sphuṭam | bhrāntyāropitameva sādhu kalayatyālambate tadguṇān hantāsau prabalā durantatamasaḥ śaktirmahatyāvṛtiḥ || 114||

अभावना वा विपरीतभावना

   असंभावना विप्रतिपत्तिरस्याः।

संसर्गयुक्‍तं न विमुञ्‍चति ध्रुवं

   विक्शेपशक्‍तिः क्शपयत्यजस्रम्‌॥ ११५॥

abhāvanā vā viparītabhāvanā

   asaṁbhāvanā vipratipattirasyāḥ |

saṁsargayuktaṁ na vimuñcati dhruvaṁ

   vikśepaśaktiḥ kśapayatyajasram || 115||

अज्ञानमालस्यजडत्वनिद्रा-

   प्रमादमूढत्वमुखास्तमोगुणाः।

एतैः प्रयुक्‍तो नहि वेत्ति किंचिन्‌

   निद्रालुवत्‍स्तम्भवदेव तिष्ठति॥ ११६॥

ajñānamālasyajaḍatvanidrā-

   pramādamūḍhatvamukhāstamoguṇāḥ |

etaiḥ prayukto nahi vetti kiṁcin

   nidrāluvatstambhavadeva tiṣṭhati || 116||

सत्त्वं विशुद्धं जलवत्तथापि

   ताभ्यां मिलित्वा सरणाय कल्पते।

यत्रात्मबिम्बः प्रतिबिम्बितः सन्‌

   प्रकाशयत्यर्क इवाखिलं जडम्‌॥ ११७॥

sattvaṁ viśuddhaṁ jalavattathāpi

   tābhyāṁ militvā saraṇāya kalpate |

yatrātmabimbaḥ pratibimbitaḥ san

   prakāśayatyarka ivākhilaṁ jaḍam || 117||

मिश्रस्य सत्त्वस्य भवन्ति धर्माः

   त्वमानिताद्या नियमा यमाद्याः।

श्रद्धा च भक्‍तिश्‍च मुमुक्शता च

   दैवी च सम्पत्तिरसन्निवृत्तिः॥ ११८॥

miśrasya sattvasya bhavanti dharmāḥ

   tvamānitādyā niyamā yamādyāḥ |

śraddhā ca bhaktiśca mumukśatā ca

   daivī ca sampattirasannivṛttiḥ || 118||

विशुद्धसत्त्वस्य गुणाः प्रसादः

   स्वात्मानुभूतिः परमा प्रशान्तिः।

तृप्‍तिः प्रहर्षः परमात्मनिष्ठा

   यया सदानन्दरसं समृच्‍छति॥ ११९॥

viśuddhasattvasya guṇāḥ prasādaḥ

   svātmānubhūtiḥ paramā praśāntiḥ |

tṛptiḥ praharṣaḥ paramātmaniṣṭhā

   yayā sadānandarasaṁ samṛcchati || 119||

अव्यक्‍तमेतत्त्रिगुणैर्निरुक्‍तं

   तत्कारणं नाम शरीरमात्मनः।

सुषुप्‍तिरेतस्य विभक्‍त्यवस्था

   प्रलीनसर्वेन्द्रियबुद्धिवृत्तिः॥ १२०॥

avyaktametattriguṇairniruktaṁ

   tatkāraṇaṁ nāma śarīramātmanaḥ |

suṣuptiretasya vibhaktyavasthā

   pralīnasarvendriyabuddhivṛttiḥ || 120||

सर्वप्रकारप्रमितिप्रशान्तिः

   बीजात्मनावस्थितिरेव बुद्धेः।

सुषुप्‍तिरेतस्य किल प्रतीतिः

   किंचिन्न वेद्मीति जगत्प्रसिद्धेः॥ १२१॥

sarvaprakārapramitipraśāntiḥ

   bījātmanāvasthitireva buddheḥ |

suṣuptiretasya kila pratītiḥ

   kiṁcinna vedmīti jagatprasiddheḥ || 121||

देहेन्द्रियप्राणमनोऽहमादयः

   सर्वे विकारा विषयाः सुखादयः।

व्योमादिभूतान्यखिलं न विश्‍वं

   अव्यक्‍तपर्यन्तमिदं ह्यनात्मा॥ १२२॥

dehendriyaprāṇamano'hamādayaḥ

   sarve vikārā viṣayāḥ sukhādayaḥ |

vyomādibhūtānyakhilaṁ na viśvaṁ

   avyaktaparyantamidaṁ hyanātmā || 122||

माया मायाकार्यं सर्वं महदादिदेहपर्यन्तम्‌। असदिदमनात्मतत्त्वं विद्धि त्वं मरुमरीचिकाकल्पम्‌॥ १२३॥ māyā māyākāryaṁ sarvaṁ mahadādidehaparyantam | asadidamanātmatattvaṁ viddhi tvaṁ marumarīcikākalpam || 123||

अथ ते संप्रवक्श्यामि स्वरूपं परमात्मनः। यद्विज्ञाय नरो बन्धान्मुक्‍तः कैवल्यमश्नुते॥ १२४॥ atha te saṁpravakśyāmi svarūpaṁ paramātmanaḥ | yadvijñāya naro bandhānmuktaḥ kaivalyamaśnute || 124||

अस्ति कश्‍चित्स्वयं नित्यमहंप्रत्ययलम्बनः। अवस्थात्रयसाक्शी सन्‍पञ्‍चकोशविलक्शणः॥ १२५॥ asti kaścitsvayaṁ nityamahaṁpratyayalambanaḥ | avasthātrayasākśī sanpañcakośavilakśaṇaḥ || 125||

यो विजानाति सकलं जाग्रत्‍स्वप्‍नसुषुप्‍तिषु। बुद्धितद्‌वृत्तिसद्‌भावमभावमहमित्ययम्‌॥ १२६॥ yo vijānāti sakalaṁ jāgratsvapnasuṣuptiṣu | buddhitadvṛttisadbhāvamabhāvamahamityayam || 126||

यः पश्यति स्वयं सर्वं यं न पश्यति कश्‍चन। यश्‍चेतयति बुद्‌ध्यादि न तद्यं चेतयत्ययम्‌॥ १२७॥ yaḥ paśyati svayaṁ sarvaṁ yaṁ na paśyati kaścana | yaścetayati buddhyādi na tadyaṁ cetayatyayam || 127||

येन विश्‍वमिदं व्याप्‍तं यं न व्याप्‍नोति किञ्‍चन। अभारूपमिदं सर्वं यं भान्त्यमनुभात्ययम्‌॥ १२८॥ yena viśvamidaṁ vyāptaṁ yaṁ na vyāpnoti kiñcana | abhārūpamidaṁ sarvaṁ yaṁ bhāntyamanubhātyayam || 128||

यस्य सन्निधिमात्रेण देहेन्द्रियमनोधियः। विषयेषु स्वकीयेषु वर्तन्ते प्रेरिता इव॥ १२९॥ yasya sannidhimātreṇa dehendriyamanodhiyaḥ | viṣayeṣu svakīyeṣu vartante preritā iva || 129||

अहङ्कारादिदेहान्ता विषयाश्‍च सुखादयः। वेद्यन्‍ते घटवद्‌ येन नित्यबोधस्वरूपिणा॥ १३०॥ ahaṅkārādidehāntā viṣayāśca sukhādayaḥ | vedyante ghaṭavad yena nityabodhasvarūpiṇā || 130||

एषोऽन्तरात्मा पुरुषः पुराणो

   निरन्‍तराखण्डसुखानुभूतिः।

सदैकरूपः प्रतिबोधमात्रो

   येनेषिता वागसवश्‍चरन्ति॥ १३१॥

eṣo'ntarātmā puruṣaḥ purāṇo

   nirantarākhaṇḍasukhānubhūtiḥ |

sadaikarūpaḥ pratibodhamātro

   yeneṣitā vāgasavaścaranti || 131||

अत्रैव सत्त्वात्मनि धीगुहायां

   अव्याकृताकाश उशत्प्रकाशः।

आकाश उच्‍चै रविवत्प्रकाशते

   स्वतेजसा विश्‍वमिदं प्रकाशयन्‌॥ १३२॥

atraiva sattvātmani dhīguhāyāṁ

   avyākṛtākāśa uśatprakāśaḥ |

ākāśa uccai ravivatprakāśate

   svatejasā viśvamidaṁ prakāśayan || 132||

ज्ञाता मनोऽहंकृतिविक्रियाणां

   देहेन्द्रियप्राणकृतक्रियाणाम्‌।

अयोऽग्निवत्ताननुवर्तमानो

   न चेष्टते नो विकरोति किञ्‍चन॥ १३३॥

jñātā mano'haṁkṛtivikriyāṇāṁ

   dehendriyaprāṇakṛtakriyāṇām |

ayo'gnivattānanuvartamāno

   na ceṣṭate no vikaroti kiñcana || 133||

न जायते नो म्रियते न वर्धते

   न क्शीयते नो विकरोति नित्यः।

विलीयमानेऽपि वपुष्यमुष्मि-

   न्‍न लीयते कुम्भ इवाम्बरं स्वयम्‌॥ १३४॥

na jāyate no mriyate na vardhate

   na kśīyate no vikaroti nityaḥ |

vilīyamāne'pi vapuṣyamuṣmi-

   nna līyate kumbha ivāmbaraṁ svayam || 134||

प्रकृतिविकृतिभिन्नः शुद्धबोधस्वभावः

   सदसदिदमशेषं भासयन्निर्विशेषः।

विलसति परमात्मा जाग्रदादिष्ववस्था-

   स्वहमहमिति साक्शात्साक्शिरूपेण बुद्धेः॥ १३५॥

prakṛtivikṛtibhinnaḥ śuddhabodhasvabhāvaḥ

   sadasadidamaśeṣaṁ bhāsayannirviśeṣaḥ |

vilasati paramātmā jāgradādiṣvavasthā-

   svahamahamiti sākśātsākśirūpeṇa buddheḥ || 135||

नियमितमनसामुं त्वं स्वमात्मानमात्मन्‌

   ययमहमिति साक्शाद्विद्धि बुद्धिप्रसादात्‌।

जनिमरणतरंगापारसंसारसिन्‍धुं

   प्रतर भव कृतार्थो ब्रह्मरूपेण संस्थः॥ १३६॥

niyamitamanasāmuṁ tvaṁ svamātmānamātman

   yayamahamiti sākśādviddhi buddhiprasādāt |

janimaraṇataraṁgāpārasaṁsārasindhuṁ

   pratara bhava kṛtārtho brahmarūpeṇa saṁsthaḥ || 136||

अत्रानात्मन्यहमिति मतिर्बन्‍ध एषोऽस्य पुंसः

   प्राप्‍तोऽज्ञानाज्जननमरणक्‍लेशसंपातहेतुः।

येनैवायं वपुरिदमसत्सत्यमित्यात्मबुद्‌ध्या

   पुष्यत्युक्शत्यवति विषयैस्तन्‍तुभिः कोशकृद्वत्‌॥ १३७॥

atrānātmanyahamiti matirbandha eṣo'sya puṁsaḥ

   prāpto'jñānājjananamaraṇakleśasaṁpātahetuḥ |

yenaivāyaṁ vapuridamasatsatyamityātmabuddhyā

   puṣyatyukśatyavati viṣayaistantubhiḥ kośakṛdvat || 137||

अतस्मिंस्तद्‌बुद्धिः प्रभवति विमूढस्य तमसा विवेकाभावाद्वै स्फुरति भुजगे रज्जुधिषणा। ततोऽनर्थव्रातो निपतति समादातुरधिकः ततो योऽसद्‌ग्राहः स हि भवति बन्‍धः शृणु सखे॥ १३८॥ atasmiṁstadbuddhiḥ prabhavati vimūḍhasya tamasā vivekābhāvādvai sphurati bhujage rajjudhiṣaṇā | tato'narthavrāto nipatati samādāturadhikaḥ tato yo'sadgrāhaḥ sa hi bhavati bandhaḥ śṛṇu sakhe || 138||

अखण्डनित्याद्वयबोधशक्‍त्या

   स्फुरन्‍तमात्मानमनन्‍तवैभवम्‌।

समावृणोत्यावृतिशक्‍तिरेषा

   तमोमयी राहुरिवार्कबिम्बम्‌॥ १३९॥

akhaṇḍanityādvayabodhaśaktyā

   sphurantamātmānamanantavaibhavam |

samāvṛṇotyāvṛtiśaktireṣā

   tamomayī rāhurivārkabimbam || 139||

तिरोभूते स्वात्मन्यमलतरतेजोवति पुमान्‌

   अनात्मानं मोहादहमिति शरीरं कलयति।

ततः कामक्रोधप्रभृतिभिरमुं बन्‍धनगुणैः

   परं विक्शेपाख्या रजस उरुशक्‍तिर्व्यथयति॥ १४०॥

tirobhūte svātmanyamalataratejovati pumān

   anātmānaṁ mohādahamiti śarīraṁ kalayati |

tataḥ kāmakrodhaprabhṛtibhiramuṁ bandhanaguṇaiḥ

   paraṁ vikśepākhyā rajasa uruśaktirvyathayati || 140||

महामोहग्राहग्रसनगलितात्मावगमनो

   धियो नानावस्थां स्वयमभिनयंस्तद्‌गुणतया।

अपारे संसरे विषयविषपूरे जलनिधौ

   निमज्योन्मज्यायं भ्रमति कुमतिः कुत्सितगतिः॥ १४१॥

mahāmohagrāhagrasanagalitātmāvagamano

   dhiyo nānāvasthāṁ svayamabhinayaṁstadguṇatayā |

apāre saṁsare viṣayaviṣapūre jalanidhau

   nimajyonmajyāyaṁ bhramati kumatiḥ kutsitagatiḥ || 141||

भानुप्रभासंजनिताभ्रपङ्‌क्‍तिः

   भानुं तिरोधाय विजृम्भते यथा।

आत्मोदिताहंकृतिरात्मतत्त्वं

   तथा तिरोधाय विजृम्भते स्वयम्‌॥ १४२॥

bhānuprabhāsaṁjanitābhrapaṅktiḥ

   bhānuṁ tirodhāya vijṛmbhate yathā |

ātmoditāhaṁkṛtirātmatattvaṁ

   tathā tirodhāya vijṛmbhate svayam || 142||

कवलितदिननार्थे दुर्दिने सान्‍द्रमेघैः

   व्यथयति हिमझंझावायुरुग्रो यथैतान्‌।

अविरततमसात्मन्यावृते मूढबुद्धिं

   क्शपयति बहुदुःखैस्तीव्रविक्शेपशक्‍तिः॥ १४३॥

kavalitadinanārthe durdine sāndrameghaiḥ

   vyathayati himajhaṁjhāvāyurugro yathaitān |

aviratatamasātmanyāvṛte mūḍhabuddhiṁ

   kśapayati bahuduḥkhaistīvravikśepaśaktiḥ || 143||

एताभ्यामेव शक्‍तिभ्यां बन्‍धः पुंसः समागतः। याभ्यां विमोहितो देहं मत्वाऽत्मानं भ्रमत्ययम्‌॥ १४४॥ etābhyāmeva śaktibhyāṁ bandhaḥ puṁsaḥ samāgataḥ | yābhyāṁ vimohito dehaṁ matvā'tmānaṁ bhramatyayam || 144||

बीजं संसृतिभूमिजस्य तु तमो देहात्मधीरङ्कुरो रागः पल्‍लवमम्बु कर्म तु वपुः स्कन्‍धोऽसवः शाखिकाः। अग्राणीन्द्रियसंहतिश्‍च विषयाः पुष्पाणि दुःखं फलं नानाकर्मसमुद्‌भवं बहुविधं भोक्‍तात्र जीवः खगः॥ १४५॥ bījaṁ saṁsṛtibhūmijasya tu tamo dehātmadhīraṅkuro rāgaḥ pallavamambu karma tu vapuḥ skandhoo'savaḥ śākhikāḥ | agrāṇīndriyasaṁhatiśca viṣayāḥ puṣpāṇi duḥkhaṁ phalaṁ nānākarmasamudbhavaṁ bahuvidhaṁ bhoktātra jīvaḥ khagaḥ || 145||

अज्ञानमूलोऽयमनात्मबन्धो

   नैसर्गिकोऽनादिरनन्‍त ईरितः।

जन्माप्ययव्याधिजरादिदुःख-

   प्रवाहपातं जनयत्यमुष्य॥ १४६॥

ajñānamūlo'yamanātmabandho

   naisargiko'nādirananta īritaḥ |

janmāpyayavyādhijarādiduḥkha-

   pravāhapātaṁ janayatyamuṣya || 146||

नास्‍त्रैर्न शस्‍त्रैरनिलेन वन्हिना

   छेत्तुं न शक्‍यो न च कर्मकोटिभिः।

विवेकविज्ञानमहासिना विना

   धातुः प्रसादेन शितेन मञ्‍जुना॥ १४७॥

nāstrairna śastrairanilena vanhinā

   chettuṁ na śakyo na ca karmakoṭibhiḥ |

vivekavijñānamahāsinā vinā

   dhātuḥ prasādena śitena mañjunā || 147||

श्रुतिप्रमाणैकमतेः स्वधर्म

   निष्ठा तयैवात्मविशुद्धिरस्य।

विशुद्धबुद्धेः परमात्मवेदनं

   तेनैव संसारसमूलनाशः॥ १४८॥

śrutipramāṇaikamateḥ svadharma

   niṣṭhā tayaivātmaviśuddhirasya |

viśuddhabuddheḥ paramātmavedanaṁ

   tenaiva saṁsārasamūlanāśaḥ || 148||

कोशैरन्‍नमयाद्यैः पञ्‍चभिरात्मा न संवृतो भाति। निजशक्‍तिसमुत्पन्नैः शैवालपटलैरिवाम्बु वापीस्थम्‌॥ १४९॥ kośairannamayādyaiḥ pañcabhirātmā na saṁvṛto bhāti | nijaśaktisamutpannaiḥ śaivālapaṭalairivāmbu vāpīstham || 149||

तच्‍छैवालापनये सम्यक्‌ सलिलं प्रतीयते शुद्धम्‌। तृष्णासन्‍तापहरं सद्यः सौख्यप्रदं परं पुंसः॥ १५०॥ tacchaivālāpanaye samyak salilaṁ pratīyate śuddham | tṛṣṇāsantāpaharaṁ sadyaḥ saukhyapradaṁ paraṁ puṁsaḥ || 150||

पञ्‍चानामपि कोशानामपवादे विभात्ययं शुद्धः। नित्यानन्दैकरसः प्रत्यग्रूपः परः स्वयंज्योतिः॥ १५१॥ pañcānāmapi kośānāmapavāde vibhātyayaṁ śuddhaḥ | nityānandaikarasaḥ pratyagrūpaḥ paraḥ svayaṁjyotiḥ || 151||

आत्मानात्मविवेकः कर्तव्यो बन्‍धमुक्‍तये विदुषा। तेनैवानन्दी भवति स्वं विज्ञाय सच्‍चिदानन्दम्‌॥ १५२॥ ātmānātmavivekaḥ kartavyo bandhamuktaye viduṣā | tenaivānandī bhavati svaṁ vijñāya saccidānandam || 152||

मुञ्‍जादिषीकामिव दृश्यवर्गात्‌

   प्रत्यञ्‍चमात्मानमसङ्गमक्रियम्‌।

विविच्य तत्र प्रविलाप्य सर्वं

   तदात्मना तिष्ठति यः स मुक्‍तः॥ १५३॥

muñjādiṣīkāmiva dṛśyavargāt

   pratyañcamātmānamasaṅgamakriyam |

vivicya tatra pravilāpya sarvaṁ

   tadātmanā tiṣṭhati yaḥ sa muktaḥ || 153||

देहोऽयमन्नभवनोऽन्नमयस्तु कोशः

   चान्नेन जीवति विनश्यति तद्विहीनः।

त्वक्‌चर्ममांसरुधिरास्थिपुरीषराशिः

   नायं स्वयं भवितुमर्हति नित्यशुद्धः॥ १५४॥

deho'yamannabhavano'nnamayastu kośaḥ

   cānnena jīvati vinaśyati tadvihīnaḥ |

tvakcarmamāṁsarudhirāsthipurīṣarāśiḥ

   nāyaṁ svayaṁ bhavitumarhati nityaśuddhaḥ || 154||

पूर्वं जनेरधिमृतेरपि नायमस्ति

   जातक्शणः क्शणगुणोऽनियतस्वभावः।

नैको जडश्‍च घटवत्‍परिदृश्यमानः स्वात्मा कथं भवति भावविकारवेत्ता॥ १५५॥ pūrvaṁ janeradhimṛterapi nāyamasti

   jātakśaṇaḥ kśaṇaguṇo'niyatasvabhāvaḥ |

naiko jaḍaśca ghaṭavatparidṛśyamānaḥ svātmā kathaṁ bhavati bhāvavikāravettā || 155||

पाणिपादादिमान्देहो नात्मा व्यङ्गेऽपि जीवनात्‌। तत्तच्‍छक्‍तेरनाशाच्‍च न नियम्यो नियामकः॥ १५६॥ pāṇipādādimāndeho nātmā vyaṅge'pi jīvanāt | tattacchakteranāśācca na niyamyo niyāmakaḥ || 156||

देहतद्धर्मतत्कर्मतदवस्थादिसाक्शिणः। सत एव स्वतःसिद्धं तद्वैलक्शण्यमात्मनः॥ १५७॥ dehataddharmatatkarmatadavasthādisākśiṇaḥ | sata eva svataḥsiddhaṁ tadvailakśaṇyamātmanaḥ || 157||

शल्यराशिर्मांसलिप्‍तो मलपूर्णोऽतिकश्मलः। कथं भवेदयं वेत्ता स्वयमेतद्विलक्शणः॥ १५८॥ śalyarāśirmāṁsalipto malapūrṇo'tikaśmalaḥ | kathaṁ bhavedayaṁ vettā svayametadvilakśaṇaḥ || 158||

त्वङ्‌मांसमेदोऽस्थिपुरीषराशा-

   वहंमतिं मूढजनः करोति।

विलक्शणं वेत्ति विचारशीलो

   निजस्वरूपं परमार्थ भूतम्‌॥ १५९॥

tvaṅmāṁsamedo'sthipurīṣarāśā-

   vahaṁmatiṁ mūḍhajanaḥ karoti |

vilakśaṇaṁ vetti vicāraśīlo

   nijasvarūpaṁ paramārtha bhūtam || 159||

देहोऽहमित्येव जडस्य बुद्धिः

   देहे च जीवे विदुषस्‍त्वहंधीः।

विवेकविज्ञानवतो महात्मनो

   ब्रह्माहमित्येव मतिः सदात्मनि॥ १६०॥

deho'hamityeva jaḍasya buddhiḥ

   dehe ca jīve viduṣastvahaṁdhīḥ |

vivekavijñānavato mahātmano

   brahmāhamityeva matiḥ sadātmani || 160||

अत्रात्मबुद्धिं त्यज मूढबुद्धे

   त्वङ्‌मांसमेदोऽस्थिपुरीषराशौ।

सर्वात्मनि ब्रह्मणि निर्विकल्पे

   कुरुष्व शांति परमां भजस्व॥ १६१॥

atrātmabuddhiṁ tyaja mūḍhabuddhe

   tvaṅmāṁsamedo'sthipurīṣarāśau |

sarvātmani brahmaṇi nirvikalpe

   kuruṣva śāṁti paramāṁ bhajasva || 161||

देहेन्द्रियादावसति भ्रमोदितां

   विद्वानहंतां न जहाति यावत्‌।

तावन्‍न तस्यास्ति विमुक्‍तिवार्ता-

   प्यस्‍त्वेष वेदान्तनयान्तदर्शी॥ १६२॥

dehendriyādāvasati bhramoditāṁ

   vidvānahaṁtāṁ na jahāti yāvat |

tāvanna tasyāsti vimuktivārtā-

   pyastveṣa vedāntanayāntadarśī || 162||

छायाशरीरे प्रतिबिम्बगात्रे

   यत्‍स्वप्‍नदेहे हृदि कल्पिताङ्गे।

यथात्मबुद्धिस्तव नास्ति काचि-

   ज्जीवच्‍छरीरे च तथैव माऽस्तु॥ १६३॥

chāyāśarīre pratibimbagātre

   yatsvapnadehe hṛdi kalpitāṅge |

yathātmabuddhistava nāsti kāci-

   jjīvaccharīre ca tathaiva mā'stu || 163||

देहात्मधीरेव नृणामसद्धियां

   जन्मादिदुःखप्रभवस्य बीजम्‌।

यतस्ततस्‍त्वं जहि तां प्रयत्‍नात्‌

   त्यक्‍ते तु चित्ते न पुनर्भवाशा॥ १६४॥

dehātmadhīreva nṛṇāmasaddhiyāṁ

   janmādiduḥkhaprabhavasya bījam |

yatastatastvaṁ jahi tāṁ prayatnāt

   tyakte tu citte na punarbhavāśā || 164||

कर्मेन्द्रियैः पञ्‍चभिरञ्‍चितोऽयं

   प्राणो भवेत्‍प्राणमयस्तु कोशः॥ 

येनात्मवानन्‍नमयोऽनुपूर्णः

   प्रवर्ततेऽसौ सकलक्रियासु॥ १६५॥

karmendriyaiḥ pañcabhirañcito'yaṁ

   prāṇo bhavetprāṇamayastu kośaḥ || 

yenātmavānannamayo'nupūrṇaḥ

   pravartate'sau sakalakriyāsu || 165||

नैवात्मापि प्राणमयो वायुविकारो

   गन्ताऽऽगन्ता वायुवदन्तर्बहिरेषः।

यस्मात्किञ्‍चित्‍क्‍वापि न वेत्तीष्टमनिष्टं

   स्वं वान्यं वा किञ्‍चन नित्यं परतन्‍त्रः॥ १६६॥

naivātmāpi prāṇamayo vāyuvikāro

   gantāgantā vāyuvadantarbahireṣaḥ |

yasmātkiñcitkvāpi na vettīṣṭamaniṣṭaṁ

   svaṁ vānyaṁ vā kiñcana nityaṁ paratantraḥ || 166||

ज्ञानेन्द्रियाणि च मनश्‍च मनोमयः स्यात्‌

   कोशो ममाहमिति वस्तुविकल्पहेतुः।

संज्ञादिभेदकलनाकलितो बलीयां-

   स्तत्पूर्वकोशमभिपूर्य विजृम्भते यः॥ १६७॥

jñānendriyāṇi ca manaśca manomayaḥ syāt

   kośo mamāhamiti vastuvikalpahetuḥ |

saṁjñādibhedakalanākalito balīyāṁ-

   statpūrvakośamabhipūrya vijṛmbhate yaḥ || 167||

पञ्‍चेन्द्रियैः पञ्‍चभिरेव होतृभिः

   प्रचीयमानो विषयाज्यधारया।

जाज्वल्यमानो बहुवासनेन्‍धनैः

   मनोमयाग्निर्दहति प्रपञ्‍चम्‌॥ १६८॥

pañcendriyaiḥ pañcabhireva hotṛbhiḥ

   pracīyamāno viṣayājyadhārayā |

jājvalyamāno bahuvāsanendhanaiḥ

   manomayāgnirdahati prapañcam || 168||

न ह्यस्‍त्यविद्या मनसोऽतिरिक्‍ता

   मनो ह्यविद्या भवबन्‍धहेतुः।

तस्मिन्विनष्टे सकलं विनष्टं

   विजृम्भितेऽस्मिन्सकलं विजृम्भते॥ १६९॥

na hyastyavidyā manaso'tiriktā

   mano hyavidyā bhavabandhahetuḥ |

tasminvinaṣṭe sakalaṁ vinaṣṭaṁ

   vijṛmbhite'sminsakalaṁ vijṛmbhate || 169||

स्वप्‍नेऽर्थशून्ये सृजति स्वशक्‍त्या

   भोक्‍त्रादिविश्‍वं मन एव सर्वम्‌।

तथैव जाग्रत्यपि नो विशेषः

   तत्सर्वमेतन्मनसो विजृम्भणम्‌॥ १७०॥

svapne'rthaśūnye sṛjati svaśaktyā

   bhoktrādiviśvaṁ mana eva sarvam |

tathaiva jāgratyapi no viśeṣaḥ

   tatsarvametanmanaso vijṛmbhaṇam || 170||

सुषुप्‍तिकाले मनसि प्रलीने

   नैवास्ति किञ्‍चित्सकलप्रसिद्धेः।

अतो मनःकल्पित् एव पुंसः

   संसार एतस्य न वस्तुतोऽस्ति॥ १७१॥

suṣuptikāle manasi pralīne

   naivāsti kiñcitsakalaprasiddheḥ |

ato manaḥkalpit eva puṁsaḥ

   saṁsāra etasya na vastuto'sti || 171||

वायुनाऽऽनीयते मेधः पुनस्तेनैव नीयते। मनसा कल्‍प्यते बन्‍धो मोक्शस्तेनैव कल्‍प्यते॥ १७२॥ vāyunānīyate medhaḥ punastenaiva nīyate | manasā kalpyate bandho mokśastenaiva kalpyate || 172||

देहादिसर्वविषये परिकल्‍प्य रागं

   बध्नाति तेन पुरुषं पशुवद्‌गुणेन।

वैरस्यमत्र विषवत्‌ सुवुधाय पश्‍चाद्‌

   एनं विमोचयति तन्मन एव बन्‍धात्‌॥ १७३॥

dehādisarvaviṣaye parikalpya rāgaṁ

   badhnāti tena puruṣaṁ paśuvadguṇena |

vairasyamatra viṣavat suvudhāya paścād

   enaṁ vimocayati tanmana eva bandhāt || 173||

तस्मान्मनः कारणमस्य जन्तोः

   बन्धस्य मोक्शस्य च वा विधाने।

बन्धस्य हेतुर्मलिनं रजोगुणैः

   मोक्शस्य शुद्धं विरजस्तमस्कम्‌॥ १७४॥

tasmānmanaḥ kāraṇamasya jantoḥ

   bandhasya mokśasya ca vā vidhāne |

bandhasya heturmalinaṁ rajoguṇaiḥ

   mokśasya śuddhaṁ virajastamaskam || 174||

विवेकवैराग्यगुणातिरेका-

   च्‍छुद्धत्वमासाद्य मनो विमुक्‍त्यै।

भवत्यतो बुद्धिमतो मुमुक्शो-

   स्ताभ्यां दृढाभ्यां भवितव्यमग्रे॥ १७५॥

vivekavairāgyaguṇātirekā-

   cchuddhatvamāsādya mano vimuktyai |

bhavatyato buddhimato mumukśo-

   stābhyāṁ dṛḍhābhyāṁ bhavitavyamagre || 175||

मनो नाम महाव्याघ्रो विषयारण्यभूमिषु। चरत्यत्र न गच्‍छन्‍तु साधवो ये मुमुक्शवः॥ १७६॥ mano nāma mahāvyāghro viṣayāraṇyabhūmiṣu | caratyatra na gacchantu sādhavo ye mumukśavaḥ || 176||

मनः प्रसूते विषयानशेषान्‌

   स्थूलात्मना सूक्श्मतया च भोक्‍तुः।

शरीरवर्णाश्रमजातिभेदान्‌

   गुणक्रियाहेतुफलानि नित्यम्‌॥ १७७॥

manaḥ prasūte viṣayānaśeṣān

   sthūlātmanā sūkśmatayā ca bhoktuḥ |

śarīravarṇāśramajātibhedān

   guṇakriyāhetuphalāni nityam || 177||

असंगचिद्रूपममुं विमोह्य

   देहेन्द्रियप्राणगुणैर्निबद्‌ध्य।

अहंममेति भ्रमयत्यजस्रं

   मनः स्वकृत्येषु फलोपभुक्‍तिषु॥ १७८॥

asaṁgacidrūpamamuṁ vimohya

   dehendriyaprāṇaguṇairnibaddhya |

ahaṁmameti bhramayatyajasraṁ

   manaḥ svakṛtyeṣu phalopabhuktiṣu || 178||

अध्यासदोषात्पुरुषस्य संसृतिः

   अध्यासबन्धस्‍त्वमुनैव कल्पितः।

रजस्तमोदोषवतोऽविवेकिनो

   जन्मादिदुःखस्य निदानमेतत्‌॥ १७९॥

adhyāsadoṣātpuruṣasya saṁsṛtiḥ

   adhyāsabandhastvamunaiva kalpitaḥ |

rajastamodoṣavato'vivekino

   janmādiduḥkhasya nidānametat || 179||

अतः प्राहुर्मनोऽविद्यां पण्डितास्तत्त्वदर्शिनः। येनैव भ्राम्यते विश्‍वं वायुनेवाभ्रमण्डलम्‌॥ १८०॥ ataḥ prāhurmano'vidyāṁ paṇḍitāstattvadarśinaḥ | yenaiva bhrāmyate viśvaṁ vāyunevābhramaṇḍalam || 180||

तन्मनःशोधनं कार्यं प्रयत्‍नेन मुमुक्शुणा। विशुद्धे सति चैतस्मिन्मुक्‍तिः करफलायते॥ १८१॥ tanmanaḥśodhanaṁ kāryaṁ prayatnena mumukśuṇā | viśuddhe sati caitasminmuktiḥ karaphalāyate || 181||

मोक्शैकसक्‍त्या विषयेषु रागं

   निर्मूल्य संन्यस्य च सर्वकर्म।

सच्‍छ्रद्धया यः श्रवणादिनिष्ठो

   रजःस्वभावं स धुनोति बुद्धेः॥ १८२॥

mokśaikasaktyā viṣayeṣu rāgaṁ

   nirmūlya saṁnyasya ca sarvakarma |

sacchraddhayā yaḥ śravaṇādiniṣṭho

   rajaḥsvabhāvaṁ sa dhunoti buddheḥ || 182||

मनोमयो नापि भवेत्परात्मा

   ह्याद्यन्तवत्त्वात्परिणामिभावात्‌।

दुःखात्मकत्वाद्विषयत्वहेतोः

   द्रष्टा हि दृश्यात्मतया न दृष्टः॥ १८३॥

manomayo nāpi bhavetparātmā

   hyādyantavattvātpariṇāmibhāvāt |

duḥkhātmakatvādviṣayatvahetoḥ

   draṣṭā hi dṛśyātmatayā na dṛṣṭaḥ || 183||

बुद्धिर्बुद्धीन्द्रियैः सार्धं सवृत्तिः कर्तृलक्शणः। विज्ञानमयकोशः स्यात्‍पुंसः संसारकारणम्‌॥ १८४॥ buddhirbuddhīndriyaiḥ sārdhaṁ savṛttiḥ kartṛlakśaṇaḥ | vijñānamayakośaḥ syātpuṁsaḥ saṁsārakāraṇam || 184||

अनुव्रजच्‍चित्प्रतिबिम्बशक्‍तिः

   विज्ञानसंज्ञः प्रकृतेर्विकारः।

ज्ञानक्रियावानहमित्यजस्रं

   देहेन्द्रियादिष्वभिमन्यते भृशम्‌॥ १८५॥

anuvrajaccitpratibimbaśaktiḥ

   vijñānasaṁjñaḥ prakṛtervikāraḥ |

jñānakriyāvānahamityajasraṁ

   dehendriyādiṣvabhimanyate bhṛśam || 185||

अनादिकालोऽयमहंस्वभावो

   जीवः समस्तव्यवहारवोढा।

करोति कर्माण्यपि पूर्ववासनः

   पुण्यान्यपुण्यानि च तत्फलानि॥ १८६॥

anādikālo'yamahaṁsvabhāvo

   jīvaḥ samastavyavahāravoḍhā |

karoti karmāṇyapi pūrvavāsanaḥ

   puṇyānyapuṇyāni ca tatphalāni || 186||

भुङ्‌क्‍ते विचित्रास्वपि योनिषु व्रज-

   न्‍नायाति निर्यात्यध ऊर्ध्वमेषः।

अस्यैव विज्ञानमयस्य जाग्रत्‌-

   स्वप्‍नाद्यवस्थाः सुखदुःखभोगः॥ १८७॥

bhuṅkte vicitrāsvapi yoniṣu vraja-

   nnāyāti niryātyadha ūrdhvameṣaḥ |

asyaiva vijñānamayasya jāgrat-

   svapnādyavasthāḥ sukhaduḥkhabhogaḥ || 187||

देहादिनिष्ठाश्रमधर्मकर्म-

   गुणाभिमानः सततं ममेति।

विज्ञानकोशोऽयमतिप्रकाशः

   प्रकृष्टसान्निध्यवशात्परात्मनः।

अतो भवत्येष उपाधिरस्य

   यदात्मधीः संसरति भ्रमेण॥ १८८॥

dehādiniṣṭhāśramadharmakarma-

   guṇābhimānaḥ satataṁ mameti |

vijñānakośo'yamatiprakāśaḥ

   prakṛṣṭasānnidhyavaśātparātmanaḥ |

ato bhavatyeṣa upādhirasya

   yadātmadhīḥ saṁsarati bhrameṇa || 188||

योऽयं विज्ञानमयः प्राणेषु हृदि स्फुरत्ययं ज्योतिः। कूटस्थः सन्नात्मा कर्ता भोक्‍ता भवत्युपाधिस्थः॥ १८९॥ yo'yaṁ vijñānamayaḥ prāṇeṣu hṛdi sphuratyayaṁ jyotiḥ | kūṭasthaḥ sannātmā kartā bhoktā bhavatyupādhisthaḥ || 189||

स्वयं परिच्‍छेदमुपेत्य बुद्धेः

   तादात्म्यदोषेण परं मृषात्मनः।

सर्वात्मकः सन्नपि वीक्शते स्वयं

   स्वतः पृथक्‌त्वेन मृदो घटानिव॥ १९०॥

svayaṁ paricchedamupetya buddheḥ

   tādātmyadoṣeṇa paraṁ mṛṣātmanaḥ |

sarvātmakaḥ sannapi vīkśate svayaṁ

   svataḥ pṛthaktvena mṛdo ghaṭāniva || 190||

उपाधिसम्बन्धवशात्परात्मा

   ह्युपाधिधर्माननुभाति तद्‌गुणः।

अयोविकारानविकारिवन्हिवत्‌

   सदैकरूपोऽपि परः स्वभावात्‌॥ १९१॥

upādhisambandhavaśātparātmā

   hyupādhidharmānanubhāti tadguṇaḥ |

ayovikārānavikārivanhivat

   sadaikarūpo'pi paraḥ svabhāvāt || 191||

शिष्य उवाच। भ्रमेणाप्यन्यथा वाऽस्तु जीवभावः परात्मनः। तदुपाधेरनादित्वान्नानादेर्नाश इष्यते॥ १९२॥ śiṣya uvāca | bhrameṇāpyanyathā vā'stu jīvabhāvaḥ parātmanaḥ | tadupādheranāditvānnānādernāśa iṣyate || 192||

अतोऽस्य जीवभावोऽपि नित्या भवति संसृतिः। न निवर्तेत तन्मोक्शः कथं मे श्रीगुरो वद॥ १९३॥ ato'sya jīvabhāvo'pi nityā bhavati saṁsṛtiḥ | na nivarteta tanmokśaḥ kathaṁ me śrīguro vada || 193||

श्रीगुरुरुवाच। सम्यक्‌पृष्टं त्वया विद्वन्सावधानेन तच्‍छृणु। प्रामाणिकी न भवति भ्रान्‍त्या मोहितकल्पना॥ १९४॥ śrīgururuvāca | samyakpṛṣṭaṁ tvayā vidvansāvadhānena tacchṛṇu | prāmāṇikī na bhavati bhrāntyā mohitakalpanā || 194||

भ्रान्तिं विना त्वसङ्गस्य निष्क्रियस्य निराकृतेः। न घटेतार्थसम्बन्धो नभसो नीलतादिवत्‌॥ १९५॥ bhrāntiṁ vinā tvasaṅgasya niṣkriyasya nirākṛteḥ | na ghaṭetārthasambandho nabhaso nīlatādivat || 195||

स्वस्य द्रष्टुर्निर्गुणस्याक्रियस्य

   प्रत्यग्बोधानन्दरूपस्य बुद्धेः।

भ्रान्‍त्या प्राप्‍तो जीवभावो न सत्यो

   मोहापाये नास्‍त्यवस्तुस्वभावात्‌॥ १९६॥

svasya draṣṭurnirguṇasyākriyasya

   pratyagbodhānandarūpasya buddheḥ |

bhrāntyā prāpto jīvabhāvo na satyo

   mohāpāye nāstyavastusvabhāvāt || 196||

यावद्‌भ्रान्तिस्तावदेवास्य सत्ता

   मिथ्याज्ञानोज्जृम्भितस्य प्रमादात्‌।

रज्‍ज्वां सर्पो भ्रान्तिकालीन एव

   भ्रान्तेर्नाशे नैव सर्पोऽपि तद्वत्‌॥ १९७॥

yāvadbhrāntistāvadevāsya sattā

   mithyājñānojjṛmbhitasya pramādāt |

rajjvāṁ sarpo bhrāntikālīna eva

   bhrānternāśe naiva sarpo'pi tadvat || 197||

अनादित्वमविद्यायाः कार्यस्यापि तथेष्यते। उत्पन्नायां तु विद्यायामाविद्यकमनाद्यपि॥ १९८॥ anāditvamavidyāyāḥ kāryasyāpi tatheṣyate | utpannāyāṁ tu vidyāyāmāvidyakamanādyapi || 198||

प्रबोधे स्वप्‍नवत्सर्वं सहमूलं विनश्यति। अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटम्‌॥ १९९॥ prabodhe svapnavatsarvaṁ sahamūlaṁ vinaśyati | anādyapīdaṁ no nityaṁ prāgabhāva iva sphuṭam || 199||

अनादेरपि विध्वंसः प्रागभावस्य वीक्शितः। यद्‌बुद्‌ध्युपाधिसम्बम्धात्परिकल्पितमात्मनि॥ २००॥ anāderapi vidhvaṁsaḥ prāgabhāvasya vīkśitaḥ | yadbuddhyupādhisambamdhātparikalpitamātmani || 200||

जीवत्वं न ततोऽन्यस्तु स्वरूपेण विलक्शणः। सम्बन्धस्‍त्वात्मनो बुद्‌ध्या मिथ्याज्ञानपुरःसरः॥ २०१॥ jīvatvaṁ na tato'nyastu svarūpeṇa vilakśaṇaḥ | sambandhastvātmano buddhyā mithyājñānapuraḥsaraḥ || 201||

विनिवृत्तिर्भवेत्तस्य सम्यग्ज्ञानेन नान्यथा। ब्रह्मात्मैकत्वविज्ञानं सम्यग्ज्ञानं श्रुतेर्मतम्‌॥ २०२॥ vinivṛttirbhavettasya samyagjñānena nānyathā | brahmātmaikatvavijñānaṁ samyagjñānaṁ śrutermatam || 202||

तदात्मानात्मनोः सम्यग्विवेकेनैव सिध्यति। ततो विवेकः कर्तव्यः प्रत्यगात्मसदात्मनोः॥ २०३॥ tadātmānātmanoḥ samyagvivekenaiva sidhyati | tato vivekaḥ kartavyaḥ pratyagātmasadātmanoḥ || 203||

जलं पंकवदत्यन्तं पंकापाये जलं स्फुटम्‌। यथा भाति तथात्मापि दोषाभावे स्फुटप्रभः॥ २०४॥ jalaṁ paṁkavadatyantaṁ paṁkāpāye jalaṁ sphuṭam | yathā bhāti tathātmāpi doṣābhāve sphuṭaprabhaḥ || 204||

असन्निवृत्तौ तु सदात्मना स्फुटं

   प्रतीतिरेतस्य भवेत्प्रतीचः।

ततो निरासः करणीय एव

   सदात्मनः साध्वहमादिवस्तुनः॥ २०५॥

asannivṛttau tu sadātmanā sphuṭaṁ

   pratītiretasya bhavetpratīcaḥ |

tato nirāsaḥ karaṇīya eva

   sadātmanaḥ sādhvahamādivastunaḥ || 205||

अतो नायं परात्मा स्याद्विज्ञानमयशब्दभाक्‌। विकारित्वाज्जडत्वाच्‍च परिच्‍छिन्नत्वहेतुतः। दृश्यत्वाद्‌व्यभिचारित्वान्नानित्यो नित्य इष्यते॥ २०६॥ ato nāyaṁ parātmā syādvijñānamayaśabdabhāk | vikāritvājjaḍatvācca paricchinnatvahetutaḥ | dṛśyatvādvyabhicāritvānnānityo nitya iṣyate || 206||

आनन्दप्रतिबिम्बचुम्बिततनुर्वृत्तिस्तमोजृम्भिता स्यादानन्दमयः प्रियादिगुणकः स्वेष्टार्थलाभोदयः। पुण्यस्यानुभवे विभाति कृतिनामानन्दरूपः स्वयं सर्वो नन्दति यत्र साधु तनुभृन्मात्रः प्रयत्‍नं विना॥ २०७॥ ānandapratibimbacumbitatanurvṛttistamojṛmbhitā syādānandamayaḥ priyādiguṇakaḥ sveṣṭārthalābhodayaḥ | puṇyasyānubhave vibhāti kṛtināmānandarūpaḥ svayaṁ sarvo nandati yatra sādhu tanubhṛnmātraḥ prayatnaṁ vinā || 207||

आनन्दमयकोशस्य सुषुप्‍तौ स्फूर्तिरुत्‍कटा। स्वप्‍नजागरयोरीषदिष्टसंदर्शनाविना॥ २०८॥ ānandamayakośasya suṣuptau sphūrtirutkaṭā | svapnajāgarayorīṣadiṣṭasaṁdarśanāvinā || 208||

नैवायमानन्दमयः परात्मा

   सोपाधिकत्वात्प्रकृतेर्विकारात्‌।

कार्यत्वहेतोः सुकृतक्रियाया

   विकारसंघातसमाहितत्वात्‌॥ २०९॥

naivāyamānandamayaḥ parātmā

   sopādhikatvātprakṛtervikārāt |

kāryatvahetoḥ sukṛtakriyāyā

   vikārasaṁghātasamāhitatvāt || 209||

पञ्‍चानामपि कोशानां निषेधे युक्‍तितः श्रुतेः। तन्निषेधावधि साक्शी बोधरूपोऽवशिष्यते॥ २१०॥ pañcānāmapi kośānāṁ niṣedhe yuktitaḥ śruteḥ | tanniṣedhāvadhi sākśī bodharūpo'vaśiṣyate || 210||

योऽयमात्मा स्वयंज्योतिः पञ्‍चकोशविलक्शणः। अवस्थात्रयसाक्शी सन्निर्विकारो निरञ्‍जनः। सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्‍चिता॥ २११॥ yo'yamātmā svayaṁjyotiḥ pañcakośavilakśaṇaḥ | avasthātrayasākśī sannirvikāro nirañjanaḥ | sadānandaḥ sa vijñeyaḥ svātmatvena vipaścitā || 211||

शिष्य उवाच। मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्‍चसु। सर्वाभावं विना किञ्‍चिन्न पश्याम्यत्र हे गुरो। विज्ञेयं किमु वस्त्वस्ति स्वात्मनाऽऽत्मविपश्‍चिता॥ २१२॥ śiṣya uvāca | mithyātvena niṣiddheṣu kośeṣveteṣu pañcasu | sarvābhāvaṁ vinā kiñcinna paśyāmyatra he guro | vijñeyaṁ kimu vastvasti svātmanātmavipaścitā || 212||

श्रीगुरुरुवाच। सत्यमुक्‍तं त्वया विदन्निपुणोऽसि विचारणे। अहमादिविकारास्ते तदभावोऽयमप्यनु॥ २१३॥ śrīgururuvāca | satyamuktaṁ tvayā vidannipuṇo'si vicāraṇe | ahamādivikārāste tadabhāvo'yamapyanu || 213||

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते। तमात्मानं वेदितारं विद्दि बुद्‌ध्या सुसूक्श्मया॥ २१४॥ sarve yenānubhūyante yaḥ svayaṁ nānubhūyate | tamātmānaṁ veditāraṁ viddi buddhyā susūkśmayā || 214||

तत्साक्शिकं भवेत्तत्तद्यद्यद्येनानुभूयते। कस्याप्यननुभूतार्थे साक्शित्वं नोपयुज्यते॥ २१५॥ tatsākśikaṁ bhavettattadyadyadyenānubhūyate | kasyāpyananubhūtārthe sākśitvaṁ nopayujyate || 215||

असौ स्वसाक्शिको भावो यतः स्वेनानुभूयते। अतः परं स्वयं साक्शात्प्रत्यगात्मा न चेतरः॥ २१६॥ asau svasākśiko bhāvo yataḥ svenānubhūyate | ataḥ paraṁ svayaṁ sākśātpratyagātmā na cetaraḥ || 216||

जाग्रत्स्वप्‍नसुषुप्‍तिषु स्फुटतरं योऽसौ समुज्जृम्भते प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नैकधा। नानाकारविकारभागिन इमान्‌ पश्यन्नहंधीमुखान्‌ नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि॥ २१७॥ jāgratsvapnasuṣuptiṣu sphuṭataraṁ yo'sau samujjṛmbhate pratyagrūpatayā sadāhamahamityantaḥ sphurannaikadhā | nānākāravikārabhāgina imān paśyannahaṁdhīmukhān nityānandacidātmanā sphurati taṁ viddhi svametaṁ hṛdi || 217||

घटोदके बिम्बितमर्कबिम्ब-

   मालोक्‍य मूढो रविमेव मन्यते।

तथा चिदाभासमुपाधिसंस्थं

   भ्रान्‍त्याहमित्येव जडोऽभिमन्यते॥ २१८॥

ghaṭodake bimbitamarkabimba-

   mālokya mūḍho ravimeva manyate |

tathā cidābhāsamupādhisaṁsthaṁ

   bhrāntyāhamityeva jaḍo'bhimanyate || 218||

घटं जलं तद्‌गतमर्कबिम्बं

   विहाय सर्वं विनिरीक्श्यतेऽर्कः।

तटस्थ एतत्त्रितयावभासकः

   स्वयंप्रकाशो विदुषा यथा तथा॥ २१९॥

ghaṭaṁ jalaṁ tadgatamarkabimbaṁ

   vihāya sarvaṁ vinirīkśyate'rkaḥ |

taṭastha etattritayāvabhāsakaḥ

   svayaṁprakāśo viduṣā yathā tathā || 219||

देहं धियं चित्प्रतिबिम्बमेवं

   विसृज्य बुद्धौ निहितं गुहायाम्‌।

द्रष्टारमात्मानमखण्डबोधं

   सर्वप्रकाशं सदसद्विलक्शणम्‌॥ २२०॥

dehaṁ dhiyaṁ citpratibimbamevaṁ

   visṛjya buddhau nihitaṁ guhāyām |

draṣṭāramātmānamakhaṇḍabodhaṁ

   sarvaprakāśaṁ sadasadvilakśaṇam || 220||

नित्यं विभुं सर्वगतं सुसूक्श्मं

   अन्तर्बहिःशून्यमनन्यमात्मनः।

विज्ञाय सम्यङ्‌निजरूपमेतत्‌

   पुमान्‌ विपाप्मा विरजो विमृत्युः॥ २२१॥

nityaṁ vibhuṁ sarvagataṁ susūkśmaṁ

   antarbahiḥśūnyamananyamātmanaḥ |

vijñāya samyaṅnijarūpametat

   pumān vipāpmā virajo vimṛtyuḥ || 221||

विशोक आनन्दघनो विपश्‍चित्‌

   स्वयं कुतश्‍चिन्न बिभेति कश्‍चित्‌।

नान्योऽस्ति पन्था भवबन्धमुक्‍तेः

   विना स्वतत्त्वावगमं मुमुक्शोः॥ २२२॥

viśoka ānandaghano vipaścit

   svayaṁ kutaścinna bibheti kaścit |

nānyo'sti panthā bhavabandhamukteḥ

   vinā svatattvāvagamaṁ mumukśoḥ || 222||

ब्रह्माभिन्नत्वविज्ञानं भवमोक्शस्य कारणम्‌। येनाद्वितीयमानन्दं ब्रह्म सम्पद्यते बुधैः॥ २२३॥ brahmābhinnatvavijñānaṁ bhavamokśasya kāraṇam | yenādvitīyamānandaṁ brahma sampadyate budhaiḥ || 223||

ब्रह्मभूतस्तु संसृत्यै विद्वान्नावर्तते पुनः। विज्ञातव्यमतः सम्यग्ब्रह्माभिन्नत्वमात्मनः॥ २२४॥ brahmabhūtastu saṁsṛtyai vidvānnāvartate punaḥ | vijñātavyamataḥ samyagbrahmābhinnatvamātmanaḥ || 224||

सत्यं ज्ञानमनन्तं ब्रह्म विशुद्धं परं स्वतःसिद्धम्‌। नित्यानन्दैकरसं प्रत्यगभिन्नं निरन्तरं जयति॥ २२५॥ satyaṁ jñānamanantaṁ brahma viśuddhaṁ paraṁ svataḥsiddham | nityānandaikarasaṁ pratyagabhinnaṁ nirantaraṁ jayati || 225||

सदिदं परमाद्वैतं स्वस्मादन्यस्य वस्तुनोऽभावात्‌। न ह्यन्यदस्ति किञ्‍चित्‌ सम्यक्‌ परमार्थतत्त्वबोधदशायाम्‌॥ २२६॥ sadidaṁ paramādvaitaṁ svasmādanyasya vastuno'bhāvāt | na hyanyadasti kiñcit samyak paramārthatattvabodhadaśāyām || 226||

यदिदं सकलं विश्‍वं नानारूपं प्रतीतमज्ञानात्‌। तत्सर्वं ब्रह्मैव प्रत्यस्ताशेषभावनादोषम्‌॥ २२७॥ yadidaṁ sakalaṁ viśvaṁ nānārūpaṁ pratītamajñānāt | tatsarvaṁ brahmaiva pratyastāśeṣabhāvanādoṣam || 227||

मृत्कार्यभूतोऽपि मृदो न भिन्नः

   कुम्भोऽस्ति सर्वत्र तु मृत्स्वरूपात्‌।

न कुम्भरूपं पृथगस्ति कुम्भः

   कुतो मृषा कल्पितनाममात्रः॥ २२८॥

mṛtkāryabhūto'pi mṛdo na bhinnaḥ

   kumbho'sti sarvatra tu mṛtsvarūpāt |

na kumbharūpaṁ pṛthagasti kumbhaḥ

   kuto mṛṣā kalpitanāmamātraḥ || 228||

केनापि मृद्‌भिन्नतया स्वरूपं

   घटस्य संदर्शयितुं न शक्‍यते।

अतो घटः कल्पित एव मोहा-

   न्मृदेव सत्यं परमार्थभूतम्‌॥ २२९॥

kenāpi mṛdbhinnatayā svarūpaṁ

   ghaṭasya saṁdarśayituṁ na śakyate |

ato ghaṭaḥ kalpita eva mohā-

   nmṛdeva satyaṁ paramārthabhūtam || 229||

सद्‌ब्रह्मकार्यं सकलं सदेवं

   तन्मात्रमेतन्न ततोऽन्यदस्ति।

अस्तीति यो वक्‍ति न तस्य मोहो

   विनिर्गतो निद्रितवत्‍प्रजल्पः॥ २३०॥

sadbrahmakāryaṁ sakalaṁ sadevaṁ

   tanmātrametanna tato'nyadasti |

astīti yo vakti na tasya moho

   vinirgato nidritavatprajalpaḥ || 230||

ब्रह्मैवेदं विश्‍वमित्येव वाणी

   श्रौती ब्रूतेऽथर्वनिष्ठा वरिष्ठा।

तस्मादेतद्‌ब्रह्ममात्रं हि विश्‍वं

   नाधिष्ठानाद्‌भिन्नताऽऽरोपितस्य॥ २३१॥

brahmaivedaṁ viśvamityeva vāṇī

   śrautī brūte'tharvaniṣṭhā variṣṭhā |

tasmādetadbrahmamātraṁ hi viśvaṁ

   nādhiṣṭhānādbhinnatāropitasya || 231||

सत्यं यदि स्याज्‍जगदेतदात्मनोऽ

   नन्तत्त्वहानिर्निगमाप्रमाणता।

असत्यवादित्वमपीशितुः स्या-

   न्नैतत्‍त्रयं साधु हितं महात्मनाम्‌॥ २३२॥

satyaṁ yadi syājjagadetadātmano'

   nantattvahānirnigamāpramāṇatā |

asatyavāditvamapīśituḥ syā-

   nnaitattrayaṁ sādhu hitaṁ mahātmanām || 232||

ईश्वरो वस्तुतत्त्वज्ञो न चाहं तेष्ववस्थितः। न च मत्‍स्थानि भूतानीत्येवमेव व्यचीक्‍लृपत्‌॥ २३३॥ īśvaro vastutattvajño na cāhaṁ teṣvavasthitaḥ | na ca matsthāni bhūtānītyevameva vyacīklṛpat || 233||

यदि सत्यं भवेद्विश्वं सुषुप्‍तामुपलभ्यताम्‌। यन्नोपलभ्यते किञ्‍चिदतोऽसत्‍स्वप्‍नवन्‍मृषा॥ २३४॥ yadi satyaṁ bhavedviśvaṁ suṣuptāmupalabhyatām | yannopalabhyate kiñcidato'satsvapnavanmṛṣā || 234||

अतः पृथङ्‌नास्ति जगत्‍परात्मनः

   पृथक्‌प्रतीतिस्तु मृषा गुणादिवत्‌।

आरोपितस्यास्ति किमर्थवत्ताऽ-

   धिष्ठानमाभाति तथा भ्रमेण॥ २३५॥

ataḥ pṛthaṅnāsti jagatparātmanaḥ

   pṛthakpratītistu mṛṣā guṇādivat |

āropitasyāsti kimarthavattā'-

   dhiṣṭhānamābhāti tathā bhrameṇa || 235||

भ्रान्‍तस्य यद्यद्‌भ्रमतः प्रतीतं

   भ्रामैव तत्तद्रजतं हि शुक्‍तिः।

इदंतया ब्रह्म सदैव रूप्यते

   त्वारोपितं ब्रह्मणि नाममात्रम्‌॥ २३६॥

bhrāntasya yadyadbhramataḥ pratītaṁ

   bhrāmaiva tattadrajataṁ hi śuktiḥ |

idaṁtayā brahma sadaiva rūpyate

   tvāropitaṁ brahmaṇi nāmamātram || 236||

अतः परं ब्रह्म सदद्वितीयं

   विशुद्धविज्ञानघनं निरञ्‍जनम्‌।

प्राशान्तमाद्यन्‍तविहीनमक्रियं

   निरन्‍तरानन्‍दरसस्वरूपम्‌॥ २३७॥

ataḥ paraṁ brahma sadadvitīyaṁ

   viśuddhavijñānaghanaṁ nirañjanam |

prāśāntamādyantavihīnamakriyaṁ

   nirantarānandarasasvarūpam || 237||

निरस्तमायाकृतसर्वभेदं

   नित्यं सुखं निष्कलमप्रमेयम्‌।

अरूपमव्यक्‍तमनाख्यमव्ययं

   ज्योतिः स्वयं किञ्‍चिदिदं चकास्ति॥ २३८॥

nirastamāyākṛtasarvabhedaṁ

   nityaṁ sukhaṁ niṣkalamaprameyam |

arūpamavyaktamanākhyamavyayaṁ

   jyotiḥ svayaṁ kiñcididaṁ cakāsti || 238||

ज्ञातृज्ञेयज्ञानशून्यमनन्‍तं निर्विकल्पकम्‌। केवलाखण्डचिन्‍मात्रं परं तत्त्वं विदुर्बुधाः॥ २३९॥ jñātṛjñeyajñānaśūnyamanantaṁ nirvikalpakam | kevalākhaṇḍacinmātraṁ paraṁ tattvaṁ vidurbudhāḥ || 239||

अहेयमनुपादेयं मनोवाचामगोचरम्‌। अप्रमेयमनाद्यन्‍तं ब्रह्म पूर्णमहं महः॥ २४०॥ aheyamanupādeyaṁ manovācāmagocaram | aprameyamanādyantaṁ brahma pūrṇamahaṁ mahaḥ || 240||

तत्त्वंपदाभ्यामभिधीयमानयोः

   ब्रह्मात्मनोः शोधितयोर्यदीत्थम्‌।

श्रुत्या तयोस्तत्त्वमसीति सम्यग्‌

   एकत्वमेव प्रतिपाद्यते मुहुः॥ २४१।

tattvaṁpadābhyāmabhidhīyamānayoḥ

   brahmātmanoḥ śodhitayoryadīttham |

śrutyā tayostattvamasīti samyag

   ekatvameva pratipādyate muhuḥ || 241|

ऐक्‍यं तयोर्लक्शितयोर्न वाच्ययोः

   निगद्यतेऽन्योन्यविरुद्धधर्मिणोः।

खद्योतभान्वोरिव राजभृत्ययोः

   कूपाम्बुराश्योः परमाणुमेर्वोः॥ २४२॥

aikyaṁ tayorlakśitayorna vācyayoḥ

   nigadyate'nyonyaviruddhadharmiṇoḥ |

khadyotabhānvoriva rājabhṛtyayoḥ

   kūpāmburāśyoḥ paramāṇumervoḥ || 242||

तयोर्विरोधोऽयमुपाधिकल्पितो

   न वास्तवः कश्‍चिदुपाधिरेषः।

ईशस्य माया महदादिकारणं

   जीवस्य कार्यं शृणु पञ्‍चकोशम्‌॥ २४३॥

tayorvirodho'yamupādhikalpito

   na vāstavaḥ kaścidupādhireṣaḥ |

īśasya māyā mahadādikāraṇaṁ

   jīvasya kāryaṁ śṛṇu pañcakośam || 243||

एतावुपाधी परजीवयोस्तयोः

   सम्यङ्‌निरासे न परो न जीवः।

राज्यं नरेन्द्रस्य भटस्य खेटक्ः

   तयोरपोहे न भटो न राजा॥ २४४॥

etāvupādhī parajīvayostayoḥ

   samyaṅnirāse na paro na jīvaḥ |

rājyaṁ narendrasya bhaṭasya kheṭakḥ

   tayorapohe na bhaṭo na rājā || 244||

अथात आदेश इति श्रुतिः स्वयं

   निषेधति ब्रह्मणि कल्पितं द्वयम्‌।

श्रुतिप्रमाणानुगृहीतबोधा-

   त्तयोर्निरासः करणीय एव॥ २४५॥

athāta ādeśa iti śrutiḥ svayaṁ

   niṣedhati brahmaṇi kalpitaṁ dvayam |

śrutipramāṇānugṛhītabodhā-

   ttayornirāsaḥ karaṇīya eva || 245||

नेदं नेदं कल्‍पितत्वान्न सत्यं

   रज्‍जुदृष्टव्यालवत्‍स्वप्‍नवच्‍च।

इत्‍थं दृश्‍यं साधुयुक्‍त्या व्यपोह्य

   ज्ञेयः पश्‍चादेकभावस्तयोर्यः॥ २४६॥

nedaṁ nedaṁ kalpitatvānna satyaṁ

   rajjudṛṣṭavyālavatsvapnavacca |

itthaṁ dṛśyaṁ sādhuyuktyā vyapohya

   jñeyaḥ paścādekabhāvastayoryaḥ || 246||

ततस्तु तौ लक्शणया सुलक्श्यौ

   तयोरखण्डैकरसत्वसिद्धये।

नालं जहत्या न तथाऽजहत्या

   किन्‍तूभयार्थात्मिकयैव भाव्यम्‌॥ २४७॥

tatastu tau lakśaṇayā sulakśyau

   tayorakhaṇḍaikarasatvasiddhaye |

nālaṁ jahatyā na tathā'jahatyā

   kintūbhayārthātmikayaiva bhāvyam || 247||

स देवदत्तोऽयमितीह चैकता

   विरुद्धधर्मांशमपास्य कथ्यते।

यथा तथा तत्त्वमसीतिवाक्‍ये

   विरुद्धधर्मानुभयत्र हित्वा॥ २४८॥

sa devadatto'yamitīha caikatā

   viruddhadharmāṁśamapāsya kathyate |

yathā tathā tattvamasītivākye

   viruddhadharmānubhayatra hitvā || 248||

संलक्श्य चिन्‍मात्रतया सदात्मनोः

   अखण्डभावः परिचीयते बुधैः।

एवं महावाक्‍यशतेन कथ्यते

   ब्रह्मात्मनोरैक्‍यमखण्डभावः॥ २४९॥

saṁlakśya cinmātratayā sadātmanoḥ

   akhaṇḍabhāvaḥ paricīyate budhaiḥ |

evaṁ mahāvākyaśatena kathyate

   brahmātmanoraikyamakhaṇḍabhāvaḥ || 249||

अस्थूलमित्येतदसन्निरस्य

   सिद्धं स्वतो व्योमवदप्रतर्क्‍यम्‌।

अतो मृषामात्रमिदं प्रतीतं

   जहीहि यत्‍स्वात्‍मतया गृहीतम्‌।

ब्रह्माहमित्येव विशुद्धबुद्‌ध्या

   विद्धि स्वमात्मानमखण्डबोधम्‌॥ २५०॥

asthūlamityetadasannirasya

   siddhaṁ svato vyomavadapratarkyam |

ato mṛṣāmātramidaṁ pratītaṁ

   jahīhi yatsvātmatayā gṛhītam |

brahmāhamityeva viśuddhabuddhyā

   viddhi svamātmānamakhaṇḍabodham || 250||

मृत्‍कार्यं सकलं घटादि सततं मृन्‍मात्रमेवाहितं तद्वत्सज्‍जनितं सदात्मकमिदं सन्‍मात्रमेवाखिलम्‌। यस्मान्नास्ति सतः परं किमपि तत्‍सत्यं स आत्मा स्वयं तस्मात्तत्त्वमसि प्रशान्‍तममलं ब्रह्माद्वयं यत्परम्‌॥ २५१॥ mṛtkāryaṁ sakalaṁ ghaṭādi satataṁ mṛnmātramevāhitaṁ tadvatsajjanitaṁ sadātmakamidaṁ sanmātramevākhilam | yasmānnāsti sataḥ paraṁ kimapi tatsatyaṁ sa ātmā svayaṁ tasmāttattvamasi praśāntamamalaṁ brahmādvayaṁ yatparam || 251||

निद्राकल्‍पितदेशकालविषयज्ञात्रादि सर्वं यथा मिथ्या तद्वदिहापि जाग्रति जगत्‍स्वाज्ञानकार्यत्वतः। यस्मादेवमिदं शरीरकरणप्राणाहमाद्यप्यसत्‌ तस्मात्तत्त्वमसि प्रशान्‍तममलं ब्रह्माद्वयं यत्परम्‌॥ २५२॥ nidrākalpitadeśakālaviṣayajñātrādi sarvaṁ yathā mithyā tadvadihāpi jāgrati jagatsvājñānakāryatvataḥ | yasmādevamidaṁ śarīrakaraṇaprāṇāhamādyapyasat tasmāttattvamasi praśāntamamalaṁ brahmādvayaṁ yatparam || 252||

यत्र भ्रान्‍त्या कल्‍पित तद्विवेके

   तत्तन्‍मात्रं नैव तस्माद्विभिन्नम्‌।

स्वप्‍ने नष्टं स्वप्‍नविश्‍वं विचित्रं

   स्वस्माद्भिन्नं किन्नु दृष्टं प्रबोधे॥ २५३॥

yatra bhrāntyā kalpita tadviveke

   tattanmātraṁ naiva tasmādvibhinnam |

svapne naṣṭaṁ svapnaviśvaṁ vicitraṁ

   svasmādbhinnaṁ kinnu dṛṣṭaṁ prabodhe || 253||

जातिनीतिकुलगोत्रदूरगं

   नामरूपगुणदोषवर्जितम्‌।

देशकालविषयातिवर्ति यद्‌

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५४॥

jātinītikulagotradūragaṁ

   nāmarūpaguṇadoṣavarjitam |

deśakālaviṣayātivarti yad

   brahma tattvamasi bhāvayātmani || 254||

यत्‍परं सकलवागगोचरं

   गोचरं विमलबोधचक्शुषः।

शुद्धचिद्‌घनमनादि वस्तु यद्‌

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५५॥

yatparaṁ sakalavāgagocaraṁ

   gocaraṁ vimalabodhacakśuṣaḥ |

śuddhacidghanamanādi vastu yad

   brahma tattvamasi bhāvayātmani || 255||

षड्‌भिरूर्मिभिरयोगि योगिहृद्‌-

   भावितं न करणैर्विभावितम्‌।

बुद्‌ध्यवेद्यमनवद्यमस्ति यद्‌

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५६॥

ṣaḍbhirūrmibhirayogi yogihṛd-

   bhāvitaṁ na karaṇairvibhāvitam |

buddhyavedyamanavadyamasti yad

   brahma tattvamasi bhāvayātmani || 256||

भ्रान्‍तिकल्पितजगत्‍कलाश्रयं

   स्वाश्रयं च सदसद्विलक्शणम्‌।

निष्कलं निरुपमानवद्धि यद्‌

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५७॥

bhrāntikalpitajagatkalāśrayaṁ

   svāśrayaṁ ca sadasadvilakśaṇam |

niṣkalaṁ nirupamānavaddhi yad

   brahma tattvamasi bhāvayātmani || 257||

जन्‍मवृद्धिपरिणत्यपक्शय-

   व्याधिनाशनविहीनमव्ययम्‌।

विश्वसृष्‍ट्यवविघातकारणं

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५८॥

janmavṛddhipariṇatyapakśaya-

   vyādhināśanavihīnamavyayam |

viśvasṛṣṭyavavighātakāraṇaṁ

   brahma tattvamasi bhāvayātmani || 258||

अस्तभेदमनपास्तलक्शणं

   निस्तरङ्गजलराशिनिश्‍चलम्‌।

नित्यमुक्‍तमविभक्‍तमूर्ति यद्‌

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २५९॥

astabhedamanapāstalakśaṇaṁ

   nistaraṅgajalarāśiniścalam |

nityamuktamavibhaktamūrti yad

   brahma tattvamasi bhāvayātmani || 259||

एकमेव सदनेककारणं

   कारणान्‍तरनिरास्यकारणम्‌।

कार्यकारणविलक्शणं स्वयं

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २६०॥

ekameva sadanekakāraṇaṁ

   kāraṇāntaranirāsyakāraṇam |

kāryakāraṇavilakśaṇaṁ svayaṁ

   brahma tattvamasi bhāvayātmani || 260||

निर्विकल्‍पकमनल्‍पमक्शरं

   यत्क्शराक्शरविलक्शणं परम्‌।

नित्यमव्ययसुखं निरञ्‍जनं

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २६१॥

nirvikalpakamanalpamakśaraṁ

   yatkśarākśaravilakśaṇaṁ param |

nityamavyayasukhaṁ nirañjanaṁ

   brahma tattvamasi bhāvayātmani || 261||

यद्विभाति सदनेकधा भ्रमा-

   न्नामरूपगुणविक्रियात्मना।

हेमवत्‍स्वयमविक्रियं सदा

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २६२॥

yadvibhāti sadanekadhā bhramā-

   nnāmarūpaguṇavikriyātmanā |

hemavatsvayamavikriyaṁ sadā

   brahma tattvamasi bhāvayātmani || 262||

यच्‍चकास्‍त्यनपरं परात्परं

   प्रत्यगेकरसमात्मलक्शणम्‌।

सत्यचित्सुखमनन्‍तमव्ययं

   ब्रह्म तत्त्वमसि भावयात्मनि॥ २६३॥

yaccakāstyanaparaṁ parātparaṁ

   pratyagekarasamātmalakśaṇam |

satyacitsukhamanantamavyayaṁ

   brahma tattvamasi bhāvayātmani || 263||

उक्‍तमर्थमिममात्मनि स्वयं

   भावयेत्प्रथितयुक्‍तिभिर्धिया।

संशयादिरहितं कराम्बुवत्‌

   तेन तत्त्वनिगमो भविष्यति॥ २६४॥

uktamarthamimamātmani svayaṁ

   bhāvayetprathitayuktibhirdhiyā |

saṁśayādirahitaṁ karāmbuvat

   tena tattvanigamo bhaviṣyati || 264||

सम्बोधमात्रं परिशुद्धतत्त्वं

   विज्ञाय संघे नृपवच्‍च सैन्ये।

तदाश्रयः स्वात्मनि सर्वदा स्थितो

   विलापय ब्रह्मणि विश्‍वजातम्‌॥ २६५॥

sambodhamātraṁ pariśuddhatattvaṁ

   vijñāya saṁghe nṛpavacca sainye |

tadāśrayaḥ svātmani sarvadā sthito

   vilāpaya brahmaṇi viśvajātam || 265||

बुद्धौ गुहायां सदसद्विलक्शणं

   ब्रह्मास्ति सत्यं परमद्वितीयम्‌।

तदात्मना योऽत्र वसेद्‌गुहायां

   पुनर्न तस्याङ्गगुहाप्रवेशः॥ २६६॥

buddhau guhāyāṁ sadasadvilakśaṇaṁ

   brahmāsti satyaṁ paramadvitīyam |

tadātmanā yo'tra vasedguhāyāṁ

   punarna tasyāṅgaguhāpraveśaḥ || 266||

ज्ञाते वस्तुन्यपि बलवती वासनाऽनादिरेषा कर्ता भोक्‍ताप्यहमिति दृढा याऽस्य संसारहेतुः। प्रत्यग्‌दृष्‍ट्याऽऽत्मनि निवसता सापनेया प्रयत्‍ना- न्‍मुक्‍तिं प्राहुस्तदिह मुनयो वासनातानवं यत्‌॥ २६७॥ jñāte vastunyapi balavatī vāsanā'nādireṣā kartā bhoktāpyahamiti dṛḍhā yā'sya saṁsārahetuḥ | pratyagdṛṣṭyātmani nivasatā sāpaneyā prayatnā- nmuktiṁ prāhustadiha munayo vāsanātānavaṁ yat || 267||

अहं ममेति यो भावो देहाक्शादावनात्‍मनि। अध्यासोऽयं निरस्तव्यो विदुषा स्वात्मनिष्ठया॥ २६८॥ ahaṁ mameti yo bhāvo dehākśādāvanātmani | adhyāso'yaṁ nirastavyo viduṣā svātmaniṣṭhayā || 268||

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्‌वृत्तिसाक्शिणम्‌। सोऽहमित्येव सद्‌वृत्त्याऽनात्मन्यात्ममतिं जहि॥ २६९॥ jñātvā svaṁ pratyagātmānaṁ buddhitadvṛttisākśiṇam | so'hamityeva sadvṛttyā'nātmanyātmamatiṁ jahi || 269||

लोकानुवर्तनं त्यक्‍त्वा त्यक्‍त्वा देहानुवर्तनम्‌। शास्त्रानुवर्तनं त्यक्‍त्वा स्वाध्यासापनयं कुरु॥ २७०॥ lokānuvartanaṁ tyaktvā tyaktvā dehānuvartanam | śāstrānuvartanaṁ tyaktvā svādhyāsāpanayaṁ kuru || 270||

लोकवासनया जन्‍तोः शास्त्रवासनयापि च। देहवासनया ज्ञानं यथावन्नैव जायते॥ २७१ lokavāsanayā jantoḥ śāstravāsanayāpi ca | dehavāsanayā jñānaṁ yathāvannaiva jāyate || 271

संसारकारागृहमोक्शमिच्‍छो-

   रयोमयं पादनिबन्धशृंखलम्‌।

वदन्‍ति तज्‍ज्ञाः पटु वासनात्रयं

   योऽस्माद्विमुक्‍तः समुपैति मुक्‍तिम्‌॥ २७२॥

saṁsārakārāgṛhamokśamiccho-

   rayomayaṁ pādanibandhaśṛṁkhalam |

vadanti tajjñāḥ paṭu vāsanātrayaṁ

   yo'smādvimuktaḥ samupaiti muktim || 272||

जलादिसंसर्गवशात्प्रभूत-

   दुर्गन्धधूताऽगरुदिव्यवासना।

संघर्षणेनैव विभाति सम्य-

   ग्विधूयमाने सति बाह्यगन्धे॥ २७३॥

jalādisaṁsargavaśātprabhūta-

   durgandhadhūtā'garudivyavāsanā |

saṁgharṣaṇenaiva vibhāti samya-

   gvidhūyamāne sati bāhyagandhe || 273||

अन्‍तःश्रितानन्‍तदूरन्‍तवासना-

   धूलीविलिप्‍ता परमात्‍मवासना।

प्रज्ञातिसंघर्षणतो विशुद्धा

   प्रतीयते चन्‍दनगन्धवत्‌ स्फुटम्‌॥ २७४॥

antaḥśritānantadūrantavāsanā-

   dhūlīviliptā paramātmavāsanā |

prajñātisaṁgharṣaṇato viśuddhā

   pratīyate candanagandhavat sphuṭam || 274||

अनात्मवासनाजालैस्तिरोभूतात्मवासना। नित्यात्मनिष्ठया तेषां नाशे भाति स्वयं स्फुटम्‌॥ २७५॥ anātmavāsanājālaistirobhūtātmavāsanā | nityātmaniṣṭhayā teṣāṁ nāśe bhāti svayaṁ sphuṭam || 275||

यथा यथा प्रत्यगवस्थितं मनः

   तथा तथा मुञ्‍चति बाह्यवासनाम्‌।

निःशेषमोक्शे सति वासनानां

   आत्मानुभूतिः प्रतिबन्धशून्या॥ २७६॥

yathā yathā pratyagavasthitaṁ manaḥ

   tathā tathā muñcati bāhyavāsanām |

niḥśeṣamokśe sati vāsanānāṁ

   ātmānubhūtiḥ pratibandhaśūnyā || 276||

स्वात्मन्येव सदा स्थित्वा मनो नश्यति योगिनः। वासनानां क्शयश्‍चातः स्वाध्यासापनयं कुरु॥ २७७॥ svātmanyeva sadā sthitvā mano naśyati yoginaḥ | vāsanānāṁ kśayaścātaḥ svādhyāsāpanayaṁ kuru || 277||

तमो द्वाभ्यां रजः सत्त्वात्सत्त्वं शुद्धेन नश्यति। तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु॥ २७८॥ tamo dvābhyāṁ rajaḥ sattvātsattvaṁ śuddhena naśyati | tasmātsattvamavaṣṭabhya svādhyāsāpanayaṁ kuru || 278||

प्रारब्धं पुष्यति वपुरिति निश्चित्य निश्चलः। धैर्यमालम्‍ब्य यत्‍नेन स्वाध्यासापनयं कुरु॥ २७९॥ prārabdhaṁ puṣyati vapuriti niścitya niścalaḥ | dhairyamālambya yatnena svādhyāsāpanayaṁ kuru || 279||

नाहं जीवः परं ब्रह्मेत्यतद्‌व्यावृत्तिपूर्वकम्‌। वासनावेगतः प्राप्‍तस्वाध्यासापनयं कुरु॥ २८०॥ nāhaṁ jīvaḥ paraṁ brahmetyatadvyāvṛttipūrvakam | vāsanāvegataḥ prāptasvādhyāsāpanayaṁ kuru || 280||

श्रुत्या युक्‍त्या स्वानुभूत्या ज्ञात्वा सार्वात्‍म्यमात्मनः। क्‍वचिदाभासतः प्राप्‍तस्वाध्यासापनयं कुरु॥ २८१॥ śrutyā yuktyā svānubhūtyā jñātvā sārvātmyamātmanaḥ | kvacidābhāsataḥ prāptasvādhyāsāpanayaṁ kuru || 281||

अनादानविसर्गाभ्यामीषन्नास्ति क्रिया मुनेः। तदेकनिष्ठया नित्यं स्वाध्यासापनयं कुरु॥ २८२॥ anādānavisargābhyāmīṣannāsti kriyā muneḥ | tadekaniṣṭhayā nityaṁ svādhyāsāpanayaṁ kuru || 282||

तत्त्वमस्यादिवाक्‍योत्थब्रह्मात्मैकत्वबोधतः। ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु॥ २८३॥ tattvamasyādivākyotthabrahmātmaikatvabodhataḥ | brahmaṇyātmatvadārḍhyāya svādhyāsāpanayaṁ kuru || 283||

अहंभावस्य देहेऽस्मिन्निःशेषविलयावधि। सावधानेन युक्‍तात्‍मा स्वाध्यासापनयं कुरु॥ २८४॥ ahaṁbhāvasya dehe'sminniḥśeṣavilayāvadhi | sāvadhānena yuktātmā svādhyāsāpanayaṁ kuru || 284||

प्रतीतिर्जीवजगतोः स्वप्‍नवद्‌भाति यावता। तावन्निरन्‍तरं विद्वन्‍स्वाध्यासापनयं कुरु॥ २८५॥ pratītirjīvajagatoḥ svapnavadbhāti yāvatā | tāvannirantaraṁ vidvansvādhyāsāpanayaṁ kuru || 285||

निद्राया लोकवार्तायाः शब्दादेरपि विस्मृतेः। क्‍वचिन्नावसरं दत्त्वा चिन्‍तयात्‍मानमात्‍मनि॥ २८६॥ nidrāyā lokavārtāyāḥ śabdāderapi vismṛteḥ | kvacinnāvasaraṁ dattvā cintayātmānamātmani || 286||

मातापित्रोर्मलोद्‌भूतं मलमांसमयं वपुः। त्यक्‍त्वा चाण्डालवद्‌दूरं ब्रह्मीभूय कृती भव॥ २८७॥ mātāpitrormalodbhūtaṁ malamāṁsamayaṁ vapuḥ | tyaktvā cāṇḍālavaddūraṁ brahmībhūya kṛtī bhava || 287||

घटाकाशं महाकाश इवात्‍मानं परात्मनि। विलाप्याखण्डभावेन तूष्णी भव सदा मुने॥ २८८॥ ghaṭākāśaṁ mahākāśa ivātmānaṁ parātmani | vilāpyākhaṇḍabhāvena tūṣṇī bhava sadā mune || 288||

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्‍मना। ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत्‌॥ २८९॥ svaprakāśamadhiṣṭhānaṁ svayaṁbhūya sadātmanā | brahmāṇḍamapi piṇḍāṇḍaṁ tyajyatāṁ malabhāṇḍavat || 289||

चिदात्‍मनि सदानन्दे देहारूढामहंधियम्‌। निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा॥ २९०॥ cidātmani sadānande dehārūḍhāmahaṁdhiyam | niveśya liṅgamutsṛjya kevalo bhava sarvadā || 290||

यत्रैष जगदाभासो दर्पणान्‍तः पुरं यथा। तद्‌ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भविष्यसि॥ २९१॥ yatraiṣa jagadābhāso darpaṇāntaḥ puraṁ yathā | tadbrahmāhamiti jñātvā kṛtakṛtyo bhaviṣyasi || 291||

यत्सत्यभूतं निजरूपमाद्यं

   चिदद्वयानन्दमरूपमक्रियम्‌।

तदेत्य मिथ्यावपुरुत्सृजेत

   शैलूषवद्वेषमुपात्तमात्मनः॥ २९२॥

yatsatyabhūtaṁ nijarūpamādyaṁ

   cidadvayānandamarūpamakriyam |

tadetya mithyāvapurutsṛjeta

   śailūṣavadveṣamupāttamātmanaḥ || 292||

सर्वात्मना दृश्यमिदं मृषैव

   नैवाहमर्थः क्शणिकत्वदर्शनात्‌।

जानाम्यहं सर्वमिति प्रतीतिः

   कुतोऽहमादेः क्शणिकस्य सिध्येत्‌॥ २९३॥

sarvātmanā dṛśyamidaṁ mṛṣaiva

   naivāhamarthaḥ kśaṇikatvadarśanāt |

jānāmyahaṁ sarvamiti pratītiḥ

   kuto'hamādeḥ kśaṇikasya sidhyet || 293||

अहंपदार्थस्त्वहमादिसाक्शी

   नित्यं सुषुप्‍तावपि भावदर्शनात्‌।

ब्रूते ह्यजो नित्य इति श्रुतिः स्वयं

   तत्प्रत्यगात्‍मा सदसद्विलक्शणः॥ २९४॥

ahaṁpadārthastvahamādisākśī

   nityaṁ suṣuptāvapi bhāvadarśanāt |

brūte hyajo nitya iti śrutiḥ svayaṁ

   tatpratyagātmā sadasadvilakśaṇaḥ || 294||

विकारिणां सर्वविकारवेत्ता

   नित्याविकारो भवितुं समर्हति।

मनोरथस्वप्‍नसुषुप्‍तिषु स्फुटं

   पुनः पुनर्दृष्टमसत्त्वमेतयोः॥ २९५॥

vikāriṇāṁ sarvavikāravettā

   nityāvikāro bhavituṁ samarhati |

manorathasvapnasuṣuptiṣu sphuṭaṁ

   punaḥ punardṛṣṭamasattvametayoḥ || 295||

अतोऽभिमानं त्यज मांसपिण्डे

   पिण्डाभिमानिन्यपि बुद्धिकल्‍पिते।

कालत्रयाबाध्यमखण्डबोधं

   ज्ञात्वा स्वमात्‍मानमुपैहि शान्‍तिम्‌॥ २९६॥

ato'bhimānaṁ tyaja māṁsapiṇḍe

   piṇḍābhimāninyapi buddhikalpite |

kālatrayābādhyamakhaṇḍabodhaṁ

   jñātvā svamātmānamupaihi śāntim || 296||

त्यजाभिमानं कुलगोत्रनाम-

   रूपाश्रमेष्वार्द्रशवाश्रितेषु।

लिङ्गस्य धर्मानपि कर्तृतादिं-

   स्‍त्यक्‍ता भवाखण्डसुखस्वरूपः॥ २९७॥

tyajābhimānaṁ kulagotranāma-

   rūpāśrameṣvārdraśavāśriteṣu |

liṅgasya dharmānapi kartṛtādiṁ-

   styaktā bhavākhaṇḍasukhasvarūpaḥ || 297||

सन्‍त्यन्ये प्रतिबन्धाः पुंसः संसारहेतवो दृष्टाः। तेषामेवं मूलं प्रथमविकारो भवत्यहंकारः॥ २९८॥ santyanye pratibandhāḥ puṁsaḥ saṁsārahetavo dṛṣṭāḥ | teṣāmevaṁ mūlaṁ prathamavikāro bhavatyahaṁkāraḥ || 298||

यावत्‍स्यात्‍स्वस्य सम्बन्धोऽहंकारेण दुरात्‍मना। तावन्न लेशमात्रापि मुक्‍तिवार्ता विलक्शणा॥ २९९॥ yāvatsyātsvasya sambandho'haṁkāreṇa durātmanā | tāvanna leśamātrāpi muktivārtā vilakśaṇā || 299||

अहंकारग्रहान्मुक्‍तः स्वरूपमुपपद्यते। चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः॥ ३००॥ ahaṁkāragrahānmuktaḥ svarūpamupapadyate | candravadvimalaḥ pūrṇaḥ sadānandaḥ svayaṁprabhaḥ || 300||

यो वा पुरे सोऽहमिति प्रतीतो

   बुद्‌ध्या प्रक्‍लृप्‍तस्तमसाऽतिमूढया।

तस्यैव निःशेषतया विनाशे

   ब्रह्मात्मभावः प्रतिबन्धशून्यः॥ ३०१॥

yo vā pure so'hamiti pratīto

   buddhyā praklṛptastamasā'timūḍhayā |

tasyaiva niḥśeṣatayā vināśe

   brahmātmabhāvaḥ pratibandhaśūnyaḥ || 301||

ब्रह्मानन्दनिधिर्महाबलवताऽहंकारघोराहिना संवेष्‍ट्यात्मनि रक्श्यते गुणमयैश्चण्डेस्त्रिभिर्मस्तकैः विज्ञानाख्यमहासिना श्रुतिमता विच्‍छिद्य शीर्षत्रयं निर्मूल्‍याहिमिमं निधिं सुखकरं धीरोऽनुभोक्‍तुंक्शमः॥ ३०२॥ brahmānandanidhirmahābalavatā'haṁkāraghorāhinā saṁveṣṭyātmani rakśyate guṇamayaiścaṇḍestribhirmastakaiḥ vijñānākhyamahāsinā śrutimatā vicchidya śīrṣatrayaṁ nirmūlyāhimimaṁ nidhiṁ sukhakaraṁ dhīro'nubhoktuṁkśamaḥ || 302||

यावद्वा यत्‍किञ्‍चिद्विषदोषस्फूर्तिरस्ति चेद्देहे। कथमारोग्याय भवेत्तद्वदहन्‍तापि योगिनो मुक्‍त्यै॥ ३०३॥ yāvadvā yatkiñcidviṣadoṣasphūrtirasti ceddehe | kathamārogyāya bhavettadvadahantāpi yogino muktyai || 303||

अहमोऽत्यन्‍तनिवृत्त्या तत्‍कृतनानाविकल्‍पसंहृत्या। प्रत्यक्‍तत्त्वविवेकादिदमहमस्मीति विन्दते तत्त्वम्‌॥ ३०४॥ ahamo'tyantanivṛttyā tatkṛtanānāvikalpasaṁhṛtyā | pratyaktattvavivekādidamahamasmīti vindate tattvam || 304||

अहंकारे कर्तर्यहमिति मतिं मुञ्‍च सहसा विकारात्मन्यात्मप्रतिफलजुषि स्वस्थितिमुषि। यदध्यासात्‍प्राप्‍ता जनिमृतिजरादुःखबहुला प्रतीचश्‍चिन्मूर्तेस्तव सुखतनोः संसृतिरियम्‌॥ ३०५॥ ahaṁkāre kartaryahamiti matiṁ muñca sahasā vikārātmanyātmapratiphalajuṣi svasthitimuṣi | yadadhyāsātprāptā janimṛtijarāduḥkhabahulā pratīcaścinmūrtestava sukhatanoḥ saṁsṛtiriyam || 305||

सदैकरूपस्य चिदात्मनो विभो-

   रानन्दमूर्तेरनवद्यकीर्तेः।

नैवान्यथा क्‍वाप्‍यविकारिणस्ते

   विनाहमध्यासममुष्य संसृतिः॥ ३०६॥

sadaikarūpasya cidātmano vibho-

   rānandamūrteranavadyakīrteḥ |

naivānyathā kvāpyavikāriṇaste

   vināhamadhyāsamamuṣya saṁsṛtiḥ || 306||

तस्मादहंकारमिमं स्वशत्रुं

   भोक्‍तुर्गले कण्टकवत्प्रतीतम्‌।

विच्‍छिद्य विज्ञानमहासिना स्फुटं

   भुङ्‌क्श्वात्मसाम्राज्यसुखं यथेष्टम्‌॥ ३०७॥

tasmādahaṁkāramimaṁ svaśatruṁ

   bhokturgale kaṇṭakavatpratītam |

vicchidya vijñānamahāsinā sphuṭaṁ

   bhuṅkśvātmasāmrājyasukhaṁ yatheṣṭam || 307||

ततोऽहमादेर्विनिवर्त्य वृत्तिं

   संत्यक्‍तरागः परमार्थलाभात्‌।

तूष्णीं समास्‍स्वात्मसुखानुभूत्या

   पूर्णात्‍मना ब्रह्मणि निर्विकल्‍पः॥ ३०८॥

tato'hamādervinivartya vṛttiṁ

   saṁtyaktarāgaḥ paramārthalābhāt |

tūṣṇīṁ samāssvātmasukhānubhūtyā

   pūrṇātmanā brahmaṇi nirvikalpaḥ || 308||

समूलकृत्तोऽपि महानहं पुनः

   व्युल्‍लेखितः स्याद्यदि चेतसा क्शणम्‌।

संजीव्य विक्शेपशतं करोति

   नभस्वता प्रावृषि वारिदो यथा॥ ३०९॥

samūlakṛtto'pi mahānahaṁ punaḥ

   vyullekhitaḥ syādyadi cetasā kśaṇam |

saṁjīvya vikśepaśataṁ karoti

   nabhasvatā prāvṛṣi vārido yathā || 309||

निगृह्य शत्रोरहमोऽवकाशः

   क्‍वचिन्न देयो विषयानुचिन्‍तया।

स एव संजीवनहेतुरस्य

   प्रक्शीणजम्बीरतरोरिवाम्बु॥ ३१०॥

nigṛhya śatrorahamo'vakāśaḥ

   kvacinna deyo viṣayānucintayā |

sa eva saṁjīvanaheturasya

   prakśīṇajambīratarorivāmbu || 310||

देहात्मना संस्थित एव कामी

   विलक्शणः कामयिता कथं स्यात्‌।

अतोऽर्थसन्धानपरत्वमेव

   भेदप्रसक्‍त्या भवबन्धहेतुः॥ ३११॥

dehātmanā saṁsthita eva kāmī

   vilakśaṇaḥ kāmayitā kathaṁ syāt |

ato'rthasandhānaparatvameva

   bhedaprasaktyā bhavabandhahetuḥ || 311||

कार्यप्रवर्धनाद्‌बीजप्रवृद्धिः परिदृश्‍यते। कार्यनाशाद्‌बीजनाशस्तस्मात्‍कार्यं निरोधयेत्‌॥ ३१२॥ kāryapravardhanādbījapravṛddhiḥ paridṛśyate | kāryanāśādbījanāśastasmātkāryaṁ nirodhayet || 312||

वासनावृद्धितः कार्यं कार्यवृद्‌ध्या च वासना। वर्धते सर्वथा पुंसः संसारो न निवर्तते॥ ३१३॥ vāsanāvṛddhitaḥ kāryaṁ kāryavṛddhyā ca vāsanā | vardhate sarvathā puṁsaḥ saṁsāro na nivartate || 313||

संसारबन्धविच्‍छित्त्यै तद्‌ द्वयं प्रदहेद्यतिः। वासनावृद्धिरेताभ्यां चिन्‍तया क्रियया बहिः॥ ३१४॥ saṁsārabandhavicchittyai tad dvayaṁ pradahedyatiḥ | vāsanāvṛddhiretābhyāṁ cintayā kriyayā bahiḥ || 314||

ताभ्यां प्रवर्धमाना सा सूते संसृतिमात्मनः। त्रयाणां च क्शयोपायः सर्वावस्थासु सर्वदा॥ ३१५॥ tābhyāṁ pravardhamānā sā sūte saṁsṛtimātmanaḥ | trayāṇāṁ ca kśayopāyaḥ sarvāvasthāsu sarvadā || 315||

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनैः। सद्‌भाववासनादार्ढ्यात्तत्‌त्रयं लयमश्‍नुते॥ ३१६॥ sarvatra sarvataḥ sarvabrahmamātrāvalokanaiḥ | sadbhāvavāsanādārḍhyāttattrayaṁ layamaśnute || 316||

क्रियानाशे भवेच्‍चिन्‍तानाशोऽस्माद्वासनाक्शयः। वासनाप्रक्शयो मोक्शः सा जीवन्‍मुक्‍तिरिष्यते॥ ३१७॥ kriyānāśe bhaveccintānāśo'smādvāsanākśayaḥ | vāsanāprakśayo mokśaḥ sā jīvanmuktiriṣyate || 317||

सद्वासनास्फूर्तिविजृम्‍भणे सति

   ह्यसौ विलीनाप्‍यहमादिवासना।

अतिप्रकृष्टाप्यरुणप्रभायां

   विलीयते साधु यथा तमिस्रा॥ ३१८॥

sadvāsanāsphūrtivijṛmbhaṇe sati

   hyasau vilīnāpyahamādivāsanā |

atiprakṛṣṭāpyaruṇaprabhāyāṁ

   vilīyate sādhu yathā tamisrā || 318||

तमस्तमःकार्यमनर्थजालं

   न दृश्‍यते सत्युदिते दिनेशे।

तथाऽद्वयानन्दरसानुभूतौ

   न वास्ति बन्धो न च दुःखगन्धः॥ ३१९॥

tamastamaḥkāryamanarthajālaṁ

   na dṛśyate satyudite dineśe |

tathā'dvayānandarasānubhūtau

   na vāsti bandho na ca duḥkhagandhaḥ || 319||

दृश्यं प्रतीतं प्रविलापयन्‍सन्‌

   सन्मात्रमानन्दघनं विभावयन्‌।

समाहितः सन्बहिरन्‍तरं वा

   कालं नयेथाः सति कर्मबन्धे॥ ३२०॥

dṛśyaṁ pratītaṁ pravilāpayansan

   sanmātramānandaghanaṁ vibhāvayan |

samāhitaḥ sanbahirantaraṁ vā

   kālaṁ nayethāḥ sati karmabandhe || 320||

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यः कदाचन। प्रमादो मृत्युरित्याह भगवान्ब्रह्मणः सुतः॥ ३२१॥ pramādo brahmaniṣṭhāyāṁ na kartavyaḥ kadācana | pramādo mṛtyurityāha bhagavānbrahmaṇaḥ sutaḥ || 321||

न प्रमादादनर्थोऽन्यो ज्ञानिनः स्वस्वरूपतः। ततो मोहस्ततोऽहंधीस्ततो बन्धस्ततो व्यथा॥ ३२२॥ na pramādādanartho'nyo jñāninaḥ svasvarūpataḥ | tato mohastato'haṁdhīstato bandhastato vyathā || 322||

विषयाभिमुखं दृष्‍ट्वा विद्वांसमपि विस्मृतिः। विक्शेपयति धीदोषैर्योषा जारमिव प्रियम्‌॥ ३२३॥ viṣayābhimukhaṁ dṛṣṭvā vidvāṁsamapi vismṛtiḥ | vikśepayati dhīdoṣairyoṣā jāramiva priyam || 323||

यथापकृष्टं शैवालं क्शणमात्रं न तिष्ठति। आवृणोति तथा माया प्राज्ञं वापि पराङ्‌मुखम्‌॥ ३२४॥ yathāpakṛṣṭaṁ śaivālaṁ kśaṇamātraṁ na tiṣṭhati | āvṛṇoti tathā māyā prājñaṁ vāpi parāṅmukham || 324||

लक्श्यच्युतं चेद्यदि चित्तमीषद्‌

   बहिर्मुखं सन्निपतेत्ततस्ततः।

प्रमादतः प्रच्युतकेलिकन्दुकः

   सोपानपङ्‌क्‍तौ पतितो यथा तथा॥ ३२५॥

lakśyacyutaṁ cedyadi cittamīṣad

   bahirmukhaṁ sannipatettatastataḥ |

pramādataḥ pracyutakelikandukaḥ

   sopānapaṅktau patito yathā tathā || 325||

विषयेष्वाविशच्‍चेतः संकल्पयति तद्‌गुणान्‌। सम्यक्‍संकल्‍पनात्‍कामः कामात्‍पुंसः प्रवर्तनम्‌॥ ३२६॥ viṣayeṣvāviśaccetaḥ saṁkalpayati tadguṇān | samyaksaṁkalpanātkāmaḥ kāmātpuṁsaḥ pravartanam || 326||

अतः प्रमादान्न परोऽस्ति मृत्युः

   विवेकिनो ब्रह्मविदः समाधौ।

समाहितः सिद्धिमुपैति सम्यक्‌

   समाहितात्मा भव सावधानः॥ ३२७॥

ataḥ pramādānna paro'sti mṛtyuḥ

   vivekino brahmavidaḥ samādhau |

samāhitaḥ siddhimupaiti samyak

   samāhitātmā bhava sāvadhānaḥ || 327||

ततः स्वरूपविभ्रंशो विभ्रष्टस्तु पतत्यधः। पतितस्य विना नाशं पुनर्नारोह ईक्श्यते॥ ३२८॥ tataḥ svarūpavibhraṁśo vibhraṣṭastu patatyadhaḥ | patitasya vinā nāśaṁ punarnāroha īkśyate || 328||

संकल्‍पं वर्जयेत्तस्मात्सर्वानर्थस्य कारणम्‌। जीवतो यस्य कैवल्यं विदेहे स च केवलः। यत्‍किञ्‍चितत्‍पश्यतो भेदं भयं ब्रूते यजुःश्रुतिः॥ ३२९॥ saṁkalpaṁ varjayettasmātsarvānarthasya kāraṇam | jīvato yasya kaivalyaṁ videhe sa ca kevalaḥ | yatkiñcitatpaśyato bhedaṁ bhayaṁ brūte yajuḥśrutiḥ || 329||

यदा कदा वापि विपश्‍चिदेष

   ब्रह्मण्यनन्‍तेऽप्यणुमात्रभेदम्‌।

पश्यत्यथामुष्य भयं तदैव

   यद्वीक्शितं भिन्नतया प्रमादात्‌॥ ३३०॥

yadā kadā vāpi vipaścideṣa

   brahmaṇyanante'pyaṇumātrabhedam |

paśyatyathāmuṣya bhayaṁ tadaiva

   yadvīkśitaṁ bhinnatayā pramādāt || 330||

श्रुतिस्मृतिन्यायशतैर्निषिद्धे

   दृश्येऽत्र यः स्वात्ममतिं करोति।

उपैति दुःखोपरि दुःखजातं

   निषिद्धकर्ता स मलिम्‍लुचो यथा॥ ३३१॥

śrutismṛtinyāyaśatairniṣiddhe

   dṛśye'tra yaḥ svātmamatiṁ karoti |

upaiti duḥkhopari duḥkhajātaṁ

   niṣiddhakartā sa malimluco yathā || 331||

सत्याभिसंधानरतो विमुक्‍तो

   महत्त्वमात्मीयमुपैति नित्यम्‌। 

मिथ्याभिसन्धानरतस्तु नश्येद्‌

   दृष्टं तदेतद्यदचौरचौरयोः॥ ३३२॥

satyābhisaṁdhānarato vimukto

   mahattvamātmīyamupaiti nityam | 

mithyābhisandhānaratastu naśyed

   dṛṣṭaṁ tadetadyadacauracaurayoḥ || 332||

यतिरसदनुसन्धिं बन्धहेतुं विहाय

   स्वयमयमहमस्मीत्यात्मदृष्‍ट्यैव तिष्ठेत्‌

सुखयति ननु निष्ठा ब्रह्मणि स्वानुभूत्या

   हरति परमविद्याकार्यदुःखं प्रतीतम्‌॥ ३३३॥

yatirasadanusandhiṁ bandhahetuṁ vihāya

   svayamayamahamasmītyātmadṛṣṭyaiva tiṣṭhet

sukhayati nanu niṣṭhā brahmaṇi svānubhūtyā

   harati paramavidyākāryaduḥkhaṁ pratītam || 333||

बाह्यानुसन्धिः परिवर्धयेत्‍फलं

   दुर्वासनामेव ततस्ततोऽधिकाम्‌।

ज्ञात्वा विवेकैः परिहृत्य बाह्यं

   स्वात्मानुसन्धिं विदधीत नित्यम्‌॥ ३३४॥

bāhyānusandhiḥ parivardhayetphalaṁ

   durvāsanāmeva tatastato'dhikām |

jñātvā vivekaiḥ parihṛtya bāhyaṁ

   svātmānusandhiṁ vidadhīta nityam || 334||

बाह्ये निरुद्धे मनसः प्रसन्नता

   मनःप्रसादे परमात्मदर्शनम्‌।

तस्मिन्‍सुदृष्टे भवबन्धनाशो

   बहिर्निरोधः पदवी विमुक्‍तेः॥ ३३५॥

bāhye niruddhe manasaḥ prasannatā

   manaḥprasāde paramātmadarśanam |

tasminsudṛṣṭe bhavabandhanāśo

   bahirnirodhaḥ padavī vimukteḥ || 335||

कः पण्डितः सन्‍सदसद्विवेकी

   श्रुतिप्रमाणः परमार्थदर्शी।

जानन्हि कुर्यादसतोऽवलम्बं

   स्वपातहेतोः शिशुवन्‍मुमुक्शुः॥ ३३६॥

kaḥ paṇḍitaḥ sansadasadvivekī

   śrutipramāṇaḥ paramārthadarśī |

jānanhi kuryādasato'valambaṁ

   svapātahetoḥ śiśuvanmumukśuḥ || 336||

देहादिसंसक्‍तिमतो न मुक्‍तिः

   मुक्‍तस्य देहाद्यभिमत्यभावः।

सुप्‍तस्य नो जागरणं न जाग्रतः

   स्वप्‍नस्तयोर्भिन्नगुणाश्रयत्वात्‌॥ ३३७॥

dehādisaṁsaktimato na muktiḥ

   muktasya dehādyabhimatyabhāvaḥ |

suptasya no jāgaraṇaṁ na jāgrataḥ

   svapnastayorbhinnaguṇāśrayatvāt || 337||

अन्‍तर्बहिः स्वं स्थिरजङ्गमेषु

   ज्ञात्वाऽऽत्मनाधारतया विलोक्‍य।

त्यक्‍ताखिलोपाधिरखण्डरूपः

   पूर्णात्मना यः स्थित एष मुक्‍तः॥ ३३८॥

antarbahiḥ svaṁ sthirajaṅgameṣu

   jñātvātmanādhāratayā vilokya |

tyaktākhilopādhirakhaṇḍarūpaḥ

   pūrṇātmanā yaḥ sthita eṣa muktaḥ || 338||

सर्वात्‍मना बन्धविमुक्‍तिहेतुः

   सर्वात्मभावान्न परोऽस्ति कश्‍चित्‌।

दृश्याग्रहे सत्युपपद्यतेऽसौ

   सर्वात्मभावोऽस्य सदात्मनिष्ठया॥ ३३९॥

sarvātmanā bandhavimuktihetuḥ

   sarvātmabhāvānna paro'sti kaścit |

dṛśyāgrahe satyupapadyate'sau

   sarvātmabhāvo'sya sadātmaniṣṭhayā || 339||

दृश्यस्याग्रहणं कथं नु घटते देहात्मना तिष्ठतो बाह्यार्थानुभवप्रसक्‍तमनसस्तत्तत्क्रियां कुर्वतः। संन्यस्ताखिलधर्मकर्मविषयैर्नित्यात्मनिष्ठापरैः तत्त्वज्ञैः करणीयमात्मनि सदानन्देच्‍छुभिर्यत्‍नतः॥ ३४०॥ dṛśyasyāgrahaṇaṁ kathaṁ nu ghaṭate dehātmanā tiṣṭhato bāhyārthānubhavaprasaktamanasastattatkriyāṁ kurvataḥ | saṁnyastākhiladharmakarmaviṣayairnityātmaniṣṭhāparaiḥ tattvajñaiḥ karaṇīyamātmani sadānandecchubhiryatnataḥ || 340||

सर्वात्मसिद्धये भिक्शोः कृतश्रवणकर्मणः। समाधिं विदधात्येषा शान्‍तो दान्‍त इति श्रुतिः॥ ३४१॥ sarvātmasiddhaye bhikśoḥ kṛtaśravaṇakarmaṇaḥ | samādhiṁ vidadhātyeṣā śānto dānta iti śrutiḥ || 341||

आरूढशक्‍तेरहमो विनाशः

   कर्तुन्न शक्‍य सहसापि पण्डितैः।

ये निर्विकल्‍पाख्यसमाधिनिश्‍चलाः

   तानन्‍तराऽनन्‍तभवा हि वासनाः॥ ३४२॥

ārūḍhaśakterahamo vināśaḥ

   kartunna śakya sahasāpi paṇḍitaiḥ |

ye nirvikalpākhyasamādhiniścalāḥ

   tānantarā'nantabhavā hi vāsanāḥ || 342||

अहंबुद्‌ध्यैव मोहिन्या योजयित्वाऽऽवृतेर्बलात्‌। विक्शेपशक्‍तिः पुरुषं विक्शेपयति तद्‌गुणैः॥ ३४३॥ ahaṁbuddhyaiva mohinyā yojayitvāvṛterbalāt | vikśepaśaktiḥ puruṣaṁ vikśepayati tadguṇaiḥ || 343||

विक्शेपशक्‍तिविजयो विषमो विधातुं

   निःशेषमावरणशक्‍तिनिवृत्त्यभावे।

दृग्दृश्ययोः स्फुटपयोजलवद्विभागे

   नश्येत्तदावरणमात्‍मनि च स्वभावात्‌।

निःसंशयेन भवति प्रतिबन्धशून्यो

   विक्शेपणं नहिं तदा यदि चेन्‍मृषार्थे॥ ३४४॥

vikśepaśaktivijayo viṣamo vidhātuṁ

   niḥśeṣamāvaraṇaśaktinivṛttyabhāve |

dṛgdṛśyayoḥ sphuṭapayojalavadvibhāge

   naśyettadāvaraṇamātmani ca svabhāvāt |

niḥsaṁśayena bhavati pratibandhaśūnyo

   vikśepaṇaṁ nahiṁ tadā yadi cenmṛṣārthe || 344||

सम्यग्विवेकः स्फुटबोधजन्यो

   विभज्य दृग्दृश्यपदार्थतत्त्वम्‌।

छिनत्ति मायाकृतमोहबन्धं

   यस्माद्विमुक्‍तस्तु पुनर्न संसृतिः॥ ३४५॥

samyagvivekaḥ sphuṭabodhajanyo

   vibhajya dṛgdṛśyapadārthatattvam |

chinatti māyākṛtamohabandhaṁ

   yasmādvimuktastu punarna saṁsṛtiḥ || 345||

परावरैकत्वविवेकवन्हिः

   दहत्यविद्यागहनं ह्यशेषम्‌।

किं स्यात्‍पुनः संसरणस्य बीजं

   अद्वैतभावं समुपेयुषोऽस्य॥ ३४६॥

parāvaraikatvavivekavanhiḥ

   dahatyavidyāgahanaṁ hyaśeṣam |

kiṁ syātpunaḥ saṁsaraṇasya bījaṁ

   advaitabhāvaṁ samupeyuṣo'sya || 346||

आवरणस्य निवृत्तिर्भवति हि सम्यक्‌पदार्थदर्शनतः। मिथ्याज्ञानविनाशस्तद्विक्शेपजनितदुःखनिवृत्तिः॥ ३४७॥ āvaraṇasya nivṛttirbhavati hi samyakpadārthadarśanataḥ | mithyājñānavināśastadvikśepajanitaduḥkhanivṛttiḥ || 347||

एतत्‍त्रितयं दृष्टं सम्यग्रज्‍जुस्वरूपविज्ञानात्‌। तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्‍तये विदुषा॥ ३४८॥ etattritayaṁ dṛṣṭaṁ samyagrajjusvarūpavijñānāt | tasmādvastusatattvaṁ jñātavyaṁ bandhamuktaye viduṣā || 348||

अयोऽग्नियोगादिव सत्समन्‍वयान्‌

   मात्रादिरूपेण विजृम्‍भते धीः।

तत्‍कार्यमेतद्‌द्वितयं यतो मृषा

   दृष्टं भ्रमस्वप्‍नमनोरथेषु॥ ३४९॥

ayo'gniyogādiva satsamanvayān

   mātrādirūpeṇa vijṛmbhate dhīḥ |

tatkāryametaddvitayaṁ yato mṛṣā

   dṛṣṭaṁ bhramasvapnamanoratheṣu || 349||

ततो विकाराः प्रकृतेरहंमुखा

   देहावसाना विषयाश्‍च सर्वे।

क्शणेऽन्यथाभावितया ह्यमीषा-

   मसत्त्वमात्मा तु कदापि नान्यथा॥ ३५०॥

tato vikārāḥ prakṛterahaṁmukhā

   dehāvasānā viṣayāśca sarve |

kśaṇe'nyathābhāvitayā hyamīṣā-

   masattvamātmā tu kadāpi nānyathā || 350||

नित्याद्वयाखण्डचिदेकरूपो

   बुद्‌ध्यादिसाक्शी सदसद्विलक्शणः।

अहंपदप्रत्ययलक्शितार्थः

   प्रत्यक्‌ सदानन्दघनः परात्मा॥ ३५१॥

nityādvayākhaṇḍacidekarūpo

   buddhyādisākśī sadasadvilakśaṇaḥ |

ahaṁpadapratyayalakśitārthaḥ

   pratyak sadānandaghanaḥ parātmā || 351||

इत्थं विपश्‍चित्सदसद्विभज्य

   निश्चित्य तत्त्वं निजबोधदृष्‍ट्या।

ज्ञात्वा स्वमात्मानमखण्डबोधं

   तेभ्यो विमुक्‍तः स्वयमेव शाम्यति॥ ३५२॥

itthaṁ vipaścitsadasadvibhajya

   niścitya tattvaṁ nijabodhadṛṣṭyā |

jñātvā svamātmānamakhaṇḍabodhaṁ

   tebhyo vimuktaḥ svayameva śāmyati || 352||

अज्ञानहृदयग्रन्‍थेर्निःशेषविलयस्तदा। समाधिनाऽविकल्‍पेन यदाऽद्वैतात्मदर्शनम्‌॥ ३५३॥ ajñānahṛdayagrantherniḥśeṣavilayastadā | samādhinā'vikalpena yadā'dvaitātmadarśanam || 353||

त्वमहमिदमितीयं कल्‍पना बुद्धिदोषात्‌

   प्रभवति परमात्मन्यद्वये निर्विशेषे।

प्रविलसति समाधावस्य सर्वो विकल्‍पो

   विलयनमुपगच्‍छेद्वस्तुतत्त्वावधृत्या॥ ३५४॥

tvamahamidamitīyaṁ kalpanā buddhidoṣāt

   prabhavati paramātmanyadvaye nirviśeṣe |

pravilasati samādhāvasya sarvo vikalpo

   vilayanamupagacchedvastutattvāvadhṛtyā || 354||

शान्‍तो दान्‍तः परमुपरतः क्शान्तियुक्‍तः समाधिं कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम्‌। तेनाविद्यातिमिरजनितान्साधु दग्‍ध्वा विकल्‍पान्‌ ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्‍पः॥ ३५५॥ śānto dāntaḥ paramuparataḥ kśāntiyuktaḥ samādhiṁ kurvannityaṁ kalayati yatiḥ svasya sarvātmabhāvam | tenāvidyātimirajanitānsādhu dagdhvā vikalpān brahmākṛtyā nivasati sukhaṁ niṣkriyo nirvikalpaḥ || 355||

समाहिता ये प्रविलाप्य बाह्यं

   श्रोत्रादि चेतः स्वमहं चिदात्मनि।

त एव मुक्‍ता भवपाशबन्धैः

   नान्ये तु पारोक्श्यकथाभिधायिनः॥ ३५६॥

samāhitā ye pravilāpya bāhyaṁ

   śrotrādi cetaḥ svamahaṁ cidātmani |

ta eva muktā bhavapāśabandhaiḥ

   nānye tu pārokśyakathābhidhāyinaḥ || 356||

उपाधिभेदात्‍स्वयमेव भिद्यते

   चोपाध्यपोहे स्वयमेव केवलः।

तस्मादुपाधेर्विलयाय विद्वान्‌

   वसेत्सदाऽकल्‍पसमाधिनिष्ठया॥ ३५७॥

upādhibhedātsvayameva bhidyate

   copādhyapohe svayameva kevalaḥ |

tasmādupādhervilayāya vidvān

   vasetsadā'kalpasamādhiniṣṭhayā || 357||

सति सक्‍तो नरो याति सद्भावं ह्येकनिष्ठया। कीटको भ्रमरं ध्यायन्‌ भ्रमरत्वाय कल्‍पते॥ ३५८॥ sati sakto naro yāti sadbhāvaṁ hyekaniṣṭhayā | kīṭako bhramaraṁ dhyāyan bhramaratvāya kalpate || 358||

क्रियान्तरासक्‍तिमपास्य कीटको

   ध्यायन्नलित्वं ह्यलिभावमृच्‍छति।

तथैव योगी परमात्मतत्त्वं

   ध्यात्वा समायाति तदेकनिष्ठया॥ ३५९॥

kriyāntarāsaktimapāsya kīṭako

   dhyāyannalitvaṁ hyalibhāvamṛcchati |

tathaiva yogī paramātmatattvaṁ

   dhyātvā samāyāti tadekaniṣṭhayā || 359||

अतीव सूक्श्मं परमात्मतत्त्वं

   न स्थूलदृष्‍ट्या प्रतिपत्तुमर्हति।

समाधिनात्यन्तसुसूक्श्मवृत्या

   ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः॥ ३६०॥

atīva sūkśmaṁ paramātmatattvaṁ

   na sthūladṛṣṭyā pratipattumarhati |

samādhinātyantasusūkśmavṛtyā

   jñātavyamāryairatiśuddhabuddhibhiḥ || 360||

यथा सुवर्णं पुटपाकशोधितं

   त्यक्‍त्वा मलं स्वात्मगुणं समृच्‍छति। 

तथा मनः सत्त्वरजस्तमोमलं

   ध्यानेन सन्‍त्यज्य समेति तत्त्वम्‌॥ ३६१॥

yathā suvarṇaṁ puṭapākaśodhitaṁ

   tyaktvā malaṁ svātmaguṇaṁ samṛcchati | 

tathā manaḥ sattvarajastamomalaṁ

   dhyānena santyajya sameti tattvam || 361||

निरन्तराभ्यासवशात्तदित्थं

   पक्‍वं मनो ब्रह्मणि लीयते यदा।

तदा समाधिः सविकल्‍पवर्जितः

   स्वतोऽद्वयानन्दरसानुभावकः॥ ३६२॥

nirantarābhyāsavaśāttaditthaṁ

   pakvaṁ mano brahmaṇi līyate yadā |

tadā samādhiḥ savikalpavarjitaḥ

   svato'dvayānandarasānubhāvakaḥ || 362||

समाधिनाऽनेन समस्तवासना-

   ग्रन्थेर्विनाशोऽखिलकर्मनाशः।

अन्‍तर्बहिः सर्वत एव सर्वदा

   स्वरूपविस्फूर्तिरयत्‍नतः स्यात्‌॥ ३६३॥

samādhinā'nena samastavāsanā-

   granthervināśo'khilakarmanāśaḥ |

antarbahiḥ sarvata eva sarvadā

   svarūpavisphūrtirayatnataḥ syāt || 363||

श्रुतेः शतगुणं विद्यान्‍मननं मननादपि। निदिंध्यासं लक्शगुणमनन्‍तं निर्विकल्‍पकम्‌॥ ३६४॥ śruteḥ śataguṇaṁ vidyānmananaṁ mananādapi | nidiṁdhyāsaṁ lakśaguṇamanantaṁ nirvikalpakam || 364||

निर्विकल्‍पकसमाधिना स्फुटं

   ब्रह्मतत्त्वमवगम्यते ध्रुवम्‌।

नान्यथा चलतया मनोगतेः

   प्रत्ययान्‍तरविमिश्रितं भवेत्‌॥ ३६५॥

nirvikalpakasamādhinā sphuṭaṁ

   brahmatattvamavagamyate dhruvam |

nānyathā calatayā manogateḥ

   pratyayāntaravimiśritaṁ bhavet || 365||

अतः समाधत्‍स्व यतेन्द्रियः सन्‌

   निरन्‍तरं शान्‍तमनाः प्रतीचि।

विध्वंसय ध्वान्‍तमनाद्यविद्यया

   कृतं सदेकत्वविलोकनेन॥ ३६६॥

ataḥ samādhatsva yatendriyaḥ san

   nirantaraṁ śāntamanāḥ pratīci |

vidhvaṁsaya dhvāntamanādyavidyayā

   kṛtaṁ sadekatvavilokanena || 366||

योगस्य प्रथमद्वारं वाङ्‌निरोधोऽपरिग्रहः। निराशा च निरीहा च नित्यमेकान्तशीलता॥ ३६७॥ yogasya prathamadvāraṁ vāṅnirodho'parigrahaḥ | nirāśā ca nirīhā ca nityamekāntaśīlatā || 367||

एकान्तस्थितिरिन्द्रियोपरमणे हेनुर्दमश्‍चेतसः संरोधे करणं शमेन विलयं यायादहंवासना। तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः तस्माच्‍चित्तनिरोध एव सततं कार्यः प्रयत्‍नो मुनेः॥ ३६८॥ ekāntasthitirindriyoparamaṇe henurdamaścetasaḥ saṁrodhe karaṇaṁ śamena vilayaṁ yāyādahaṁvāsanā | tenānandarasānubhūtiracalā brāhmī sadā yoginaḥ tasmāccittanirodha eva satataṁ kāryaḥ prayatno muneḥ || 368||

वाचं नियच्‍छात्मनि तं नियच्‍छ

   बुद्धौ धियं यच्‍छ च बुद्धिसाक्शिणि।

तं चापि पूर्णात्‍मनि निर्विकल्‍पे

   विलाप्य शान्‍तिं परमां भजस्व॥ ३६९॥

vācaṁ niyacchātmani taṁ niyaccha

   buddhau dhiyaṁ yaccha ca buddhisākśiṇi |

taṁ cāpi pūrṇātmani nirvikalpe

   vilāpya śāntiṁ paramāṁ bhajasva || 369||

देहप्राणेन्द्रियमनोबुद्‌ध्यादिभिरुपाधिभिः। यैर्यैर्वृत्तेःसमायोगस्ततद्भावोऽस्य योगिनः॥ ३७०॥ dehaprāṇendriyamanobuddhyādibhirupādhibhiḥ | yairyairvṛtteḥsamāyogastatadbhāvo'sya yoginaḥ || 370||

तन्निवृत्त्या मुनेः सम्यक्‌ सर्वोपरमणं सुखम्‌। संदृश्‍यते सदानन्दरसानुभवविप्‍लवः॥ ३७१॥ tannivṛttyā muneḥ samyak sarvoparamaṇaṁ sukham | saṁdṛśyate sadānandarasānubhavaviplavaḥ || 371||

अन्‍तस्‍त्यागो बहिस्‍त्यागो विरक्‍तस्यैव युज्यते। त्यजत्यन्तर्बहिःसङ्गं विरक्‍तस्तु मुमुक्शया॥ ३७२॥ antastyāgo bahistyāgo viraktasyaiva yujyate | tyajatyantarbahiḥsaṅgaṁ viraktastu mumukśayā || 372||

बहिस्तु विषयैः सङ्गं तथान्‍तरहमादिभिः। विरक्‍त एव शक्‍नोति त्यक्‍तुं ब्रह्मणि निष्ठितः॥ ३७३॥ bahistu viṣayaiḥ saṅgaṁ tathāntarahamādibhiḥ | virakta eva śaknoti tyaktuṁ brahmaṇi niṣṭhitaḥ || 373||

वैराग्यबोधौ पुरुषस्य पक्शिवत्‌

   पक्शौ विजानीहि विचक्शण त्वम्‌।

विमुक्‍तिसौधाग्रलताधिरोहणं

   ताभ्यां विना नान्यतरेण सिध्यति॥ ३७४॥

vairāgyabodhau puruṣasya pakśivat

   pakśau vijānīhi vicakśaṇa tvam |

vimuktisaudhāgralatādhirohaṇaṁ

   tābhyāṁ vinā nānyatareṇa sidhyati || 374||

अत्यन्‍तवैराग्यवतः समाधिः

   समाहितस्यैव दृढप्रबोधः।

प्रबुद्धतत्त्वस्य हि बन्धमुक्‍तिः

   मुक्‍तात्मनो नित्यसुखानुभूतिः॥ ३७५॥

atyantavairāgyavataḥ samādhiḥ

   samāhitasyaiva dṛḍhaprabodhaḥ |

prabuddhatattvasya hi bandhamuktiḥ

   muktātmano nityasukhānubhūtiḥ || 375||

वैराग्यान्न परं सुखस्य जनकं पश्‍यामि वश्‍यात्मनः तच्‍चेच्‍छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक्‌। एतद्‌द्वारमजस्रमुक्‍तियुवतेर्यस्मात्त्वमस्मात्‍परं सर्वत्रास्‍पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे॥ ३७६॥ vairāgyānna paraṁ sukhasya janakaṁ paśyāmi vaśyātmanaḥ taccecchuddhatarātmabodhasahitaṁ svārājyasāmrājyadhuk | etaddvāramajasramuktiyuvateryasmāttvamasmātparaṁ sarvatrāspṛhayā sadātmani sadā prajñāṁ kuru śreyase || 376||

आशां छिन्‍द्धि विषोपमेषु विषयेष्वेषैव मृत्योः कृति- स्‍त्यक्‍त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्‍चातिदूरात्क्रियाः। देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि त्वं द्रष्टास्यमनोऽसि निर्द्वयपरं ब्रह्मासि यद्वस्तुतः॥ ३७७॥ āśāṁ chinddhi viṣopameṣu viṣayeṣveṣaiva mṛtyoḥ kṛti- styaktvā jātikulāśrameṣvabhimatiṁ muñcātidūrātkriyāḥ | dehādāvasati tyajātmadhiṣaṇāṁ prajñāṁ kuruṣvātmani tvaṁ draṣṭāsyamano'si nirdvayaparaṁ brahmāsi yadvastutaḥ || 377||

लक्श्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं स्वस्थाने विनिवेश्य निश्‍चलतनुश्‍चोपेक्श्य देहस्थितिम्‌। ब्रह्मात्‍मैक्‍यमुपेत्य तन्मयतया चाखण्डवृत्त्याऽनिशं ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भृशम्‌॥ ३७८॥ lakśye brahmaṇi mānasaṁ dṛḍhataraṁ saṁsthāpya bāhyendriyaṁ svasthāne viniveśya niścalatanuścopekśya dehasthitim | brahmātmaikyamupetya tanmayatayā cākhaṇḍavṛttyā'niśaṁ brahmānandarasaṁ pibātmani mudā śūnyaiḥ kimanyairbhṛśam || 378||

अनात्मचिन्‍तनं त्यक्‍त्वा कश्मलं दुःखकारणम्‌। चिन्‍तयात्मानमानन्दरूपं यन्‍मुक्‍तिकारणम्‌॥ ३७९॥ anātmacintanaṁ tyaktvā kaśmalaṁ duḥkhakāraṇam | cintayātmānamānandarūpaṁ yanmuktikāraṇam || 379||

एष स्वयंज्योतिरशेषसाक्शी

   विज्ञानकोशो विलसत्यजस्रम्‌।

लक्श्यं विधायैनमसद्विलक्शण-

   मखण्डवृत्त्याऽऽत्मतयाऽनुभावय॥ ३८०॥

eṣa svayaṁjyotiraśeṣasākśī

   vijñānakośo vilasatyajasram |

lakśyaṁ vidhāyainamasadvilakśaṇa-

   makhaṇḍavṛttyātmatayā'nubhāvaya || 380||

एतमच्‍छीन्नया वृत्त्या प्रत्ययान्तरशून्यया। उल्‍लेखयन्विजानीयात्‍स्वस्वरूपतया स्फुटम्‌॥ ३८१॥ etamacchīnnayā vṛttyā pratyayāntaraśūnyayā | ullekhayanvijānīyātsvasvarūpatayā sphuṭam || 381||

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन्‌। उदासीनतया तेषु तिष्ठेत्‍स्फुटघटादिवत्‌॥ ३८२॥ atrātmatvaṁ dṛḍhīkurvannahamādiṣu saṁtyajan | udāsīnatayā teṣu tiṣṭhetsphuṭaghaṭādivat || 382||

विशुद्धमन्‍तःकरणं स्वरूपे

   निवेश्य साक्शिण्यवबोधमात्रे।

शनैः शनैर्निश्‍चलतामुपानयन्‌

   पूर्णं स्वमेवानुविलोकयेत्ततः॥ ३८३॥

viśuddhamantaḥkaraṇaṁ svarūpe

   niveśya sākśiṇyavabodhamātre |

śanaiḥ śanairniścalatāmupānayan

   pūrṇaṁ svamevānuvilokayettataḥ || 383||

देहेन्द्रियप्राणमनोऽहमादिभिः

   स्वाज्ञानक्‍लृप्‍तैरखिलैरुपाधिभिः।

विमुक्‍तमात्मानमखण्डरूपं

   पूर्णं महाकाशमिवावलोकयेत्‌॥ ३८४॥

dehendriyaprāṇamano'hamādibhiḥ

   svājñānaklṛptairakhilairupādhibhiḥ |

vimuktamātmānamakhaṇḍarūpaṁ

   pūrṇaṁ mahākāśamivāvalokayet || 384||

घटकलशकुसूलसूचिमुख्यैः

   गगनमुपाधिशतैर्विमुक्‍तमेकम्‌।

भवति न विविधं तथैव शुद्धं

   परमहमादिविमुक्‍तमेकमेव॥ ३८५॥

ghaṭakalaśakusūlasūcimukhyaiḥ

   gaganamupādhiśatairvimuktamekam |

bhavati na vividhaṁ tathaiva śuddhaṁ

   paramahamādivimuktamekameva || 385||

ब्रह्मादिस्तम्बपर्यन्‍ता मृषामात्रा उपाधयः। ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम्‌॥ ३८६॥ brahmādistambaparyantā mṛṣāmātrā upādhayaḥ | tataḥ pūrṇaṁ svamātmānaṁ paśyedekātmanā sthitam || 386||

यत्र भ्रान्‍त्या कल्‍पितं तद्विवेके

   तत्तन्‍मात्रं नैव तस्माद्विभिन्नम्‌।

भ्रान्‍तेर्नाशे भाति दृष्टाहितत्त्वं

   रज्‍जुस्तद्वद्विश्‍वमात्मस्वरूपम्‌॥ ३८७॥

yatra bhrāntyā kalpitaṁ tadviveke

   tattanmātraṁ naiva tasmādvibhinnam |

bhrānternāśe bhāti dṛṣṭāhitattvaṁ

   rajjustadvadviśvamātmasvarūpam || 387||

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः। स्वयं विश्‍वमिदं सर्वं स्वस्मादन्यन्न किञ्‍चन॥ ३८८॥ svayaṁ brahmā svayaṁ viṣṇuḥ svayamindraḥ svayaṁ śivaḥ | svayaṁ viśvamidaṁ sarvaṁ svasmādanyanna kiñcana || 388||

अन्तः स्वयं चापि बहिः स्वयं च

   स्वयं पुरस्तात्‌ स्वयमेव पश्‍चात्‌।

स्वयं ह्यावाच्यां स्वयमप्युदीच्यां

   तथोपरिष्टात्‍स्वयमप्‍यधस्तात्‌॥ ३८९॥

antaḥ svayaṁ cāpi bahiḥ svayaṁ ca

   svayaṁ purastāt svayameva paścāt |

svayaṁ hyāvācyāṁ svayamapyudīcyāṁ

   tathopariṣṭātsvayamapyadhastāt || 389||

तरङ्गफेनभ्रमबुद्‌बुदादि

   सर्वं स्वरूपेण जलं यथा तथा।

चिदेव देहाद्यहमन्‍तमेतत्‌

   सर्वं चिदेवैकरसं विशुद्धम्‌॥ ३९०॥

taraṅgaphenabhramabudbudādi

   sarvaṁ svarūpeṇa jalaṁ yathā tathā |

cideva dehādyahamantametat

   sarvaṁ cidevaikarasaṁ viśuddham || 390||

सदेवेदं सर्वं जगदवगतं वाङ्‌मनसयोः सतोऽन्यन्नास्‍त्येव प्रकृतिपरसीम्‍नि स्थितवतः। पृथक्‌ किं मृत्‍स्‍नायाः कलशघटकुम्भाद्यवगतं वदत्येष भ्रान्तस्‍त्वमहमिति मायामदिरया॥ ३९१॥ sadevedaṁ sarvaṁ jagadavagataṁ vāṅmanasayoḥ sato'nyannāstyeva prakṛtiparasīmni sthitavataḥ | pṛthak kiṁ mṛtsnāyāḥ kalaśaghaṭakumbhādyavagataṁ vadatyeṣa bhrāntastvamahamiti māyāmadirayā || 391||

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः। ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये॥ ३९२॥ kriyāsamabhihāreṇa yatra nānyaditi śrutiḥ | bravīti dvaitarāhityaṁ mithyādhyāsanivṛttaye || 392||

आकाशवन्निर्मलनिर्विकल्‍पं

   निःसीमनिःस्पन्दननिर्विकारम्‌।

अन्तर्बहिःशून्यमनन्यमद्वयं

   स्वयं परं ब्रह्म किमस्ति बोध्यम्‌॥ ३९३॥

ākāśavannirmalanirvikalpaṁ

   niḥsīmaniḥspandananirvikāram |

antarbahiḥśūnyamananyamadvayaṁ

   svayaṁ paraṁ brahma kimasti bodhyam || 393||

वक्‍तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवः स्वयं ब्रह्मैतज्‍जगदाततं नु सकलं ब्रह्माद्वितीयं श्रुतिः। ब्रह्मैवाहमिति प्रबुद्धमतयः संत्यक्‍तबाह्याः स्फुटं ब्रह्मीभूय वसन्ति सन्‍ततचिदानन्दात्मनैतद्‌ध्रुवम्‌॥ ३९४॥ vaktavyaṁ kimu vidyate'tra bahudhā brahmaiva jīvaḥ svayaṁ brahmaitajjagadātataṁ nu sakalaṁ brahmādvitīyaṁ śrutiḥ | brahmaivāhamiti prabuddhamatayaḥ saṁtyaktabāhyāḥ sphuṭaṁ brahmībhūya vasanti santatacidānandātmanaitaddhruvam || 394||

जहि मलमयकोशेऽहंधियोत्थापिताशां

   प्रसभमनिलकल्‍पे लिङ्गदेहेऽपि पश्‍चात्‌।

निगमगदितकीर्तिं नित्यमानन्दमूर्तिं

   स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ॥ ३९५॥

jahi malamayakośe'haṁdhiyotthāpitāśāṁ

   prasabhamanilakalpe liṅgadehe'pi paścāt |

nigamagaditakīrtiṁ nityamānandamūrtiṁ

   svayamiti paricīya brahmarūpeṇa tiṣṭha || 395||

शवाकारं यावद्भजति मनुजस्तावदशुचिः परेभ्यः स्यात्‍क्‍लेशो जननमरणव्याधिनिलयः। यदात्मानं शुद्धं कलयति शिवाकारमचलम्‌ तदा तेभ्यो मुक्‍तो भवति हि तदाह श्रुतिरपि॥ ३९६॥ śavākāraṁ yāvadbhajati manujastāvadaśuciḥ parebhyaḥ syātkleśo jananamaraṇavyādhinilayaḥ | yadātmānaṁ śuddhaṁ kalayati śivākāramacalam tadā tebhyo mukto bhavati hi tadāha śrutirapi || 396||

स्वात्मन्यारोपिताशेषाभासर्वस्तुनिरासतः। स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम्‌॥ ३९७॥ svātmanyāropitāśeṣābhāsarvastunirāsataḥ | svayameva paraṁ brahma pūrṇamadvayamakriyam || 397||

समाहितायां सति चित्तवृत्तौ

   परात्मनि ब्रह्मणि निर्विकल्‍पे।

न दृश्यते कश्‍चिदयं विकल्‍पः

   प्रजल्पमात्रः परिशिष्यते यतः॥ ३९८॥

samāhitāyāṁ sati cittavṛttau

   parātmani brahmaṇi nirvikalpe |

na dṛśyate kaścidayaṁ vikalpaḥ

   prajalpamātraḥ pariśiṣyate yataḥ || 398||

असत्‍कल्‍पो विकल्‍पोऽयं विश्वमित्येकवस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ३९९॥ asatkalpo vikalpo'yaṁ viśvamityekavastuni | nirvikāre nirākāre nirviśeṣe bhidā kutaḥ || 399||

द्रष्टुदर्शनदृश्यादिभावशून्यैकवस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ४००॥ draṣṭudarśanadṛśyādibhāvaśūnyaikavastuni | nirvikāre nirākāre nirviśeṣe bhidā kutaḥ || 400||

कल्‍पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि। निर्विकारे निराकारे निर्विशेषे भिदा कुतः॥ ४०१॥ kalpārṇava ivātyantaparipūrṇaikavastuni | nirvikāre nirākāre nirviśeṣe bhidā kutaḥ || 401||

तेजसीव तमो यत्र प्रलीनं भ्रान्‍तिकारणम्‌। अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः॥ ४०२॥ tejasīva tamo yatra pralīnaṁ bhrāntikāraṇam | advitīye pare tattve nirviśeṣe bhidā kutaḥ || 402||

एकात्मके परे तत्त्वे भेदवार्ता कथं वसेत्‌। सुषुप्‍तौ सुखमात्रायां भेदः केनावलोकितः॥ ४०३॥ ekātmake pare tattve bhedavārtā kathaṁ vaset | suṣuptau sukhamātrāyāṁ bhedaḥ kenāvalokitaḥ || 403||

न ह्यस्ति विश्वं परतत्त्वबोधात्‌

   सदात्मनि ब्रह्मणि निर्विकल्‍पे।

कालत्रये नाप्यहिरीक्शितो गुणे

   न ह्यम्बुबिन्दुर्मृगतृष्णिकायाम्‌॥ ४०४॥

na hyasti viśvaṁ paratattvabodhāt

   sadātmani brahmaṇi nirvikalpe |

kālatraye nāpyahirīkśito guṇe

   na hyambubindurmṛgatṛṣṇikāyām || 404||

मायामात्रमिदं द्वैतमद्वैतं परमार्थतः। इति ब्रूते श्रुतिः साक्शात्सुषुप्‍तावनुभूयते॥ ४०५॥ māyāmātramidaṁ dvaitamadvaitaṁ paramārthataḥ | iti brūte śrutiḥ sākśātsuṣuptāvanubhūyate || 405||

अनन्यत्वमधिष्ठानादारोप्‍यस्य निरीक्शितम्‌। पण्डितै रज्‍जुसर्पादौ विकल्‍पो भ्रान्‍तिजीवनः॥ ४०६॥ ananyatvamadhiṣṭhānādāropyasya nirīkśitam | paṇḍitai rajjusarpādau vikalpo bhrāntijīvanaḥ || 406||

चित्तमूलो विकल्‍पोऽयं चित्ताभावे न कश्‍चन। अतश्‍चित्तं समाधेहि प्रत्यग्रूपे परात्मनि॥ ४०७॥ cittamūlo vikalpo'yaṁ cittābhāve na kaścana | ataścittaṁ samādhehi pratyagrūpe parātmani || 407||

किमपि सततबोधं केवलानन्दरूपं

   निरुपममतिवेलं नित्यमुक्‍तं निरीहम्‌।

निरवधिगगनाभं निष्‍कलं निर्विकल्‍पं

   हृदि कलयति विद्वान्‌ ब्रह्म पूर्णं समाधौ॥ ४०८॥

kimapi satatabodhaṁ kevalānandarūpaṁ

   nirupamamativelaṁ nityamuktaṁ nirīham |

niravadhigaganābhaṁ niṣkalaṁ nirvikalpaṁ

   hṛdi kalayati vidvān brahma pūrṇaṁ samādhau || 408||

प्रकृतिविकृतिशून्यं भावनातीतभावं

   समरसमसमानं मानसम्बन्धदूरम्‌।

निगमवचनसिद्धं नित्यमस्मत्‍प्रसिद्धं

   हृदि कलयति विद्वान्‌ ब्रह्म पूर्णं समाधौ॥ ४०९॥

prakṛtivikṛtiśūnyaṁ bhāvanātītabhāvaṁ

   samarasamasamānaṁ mānasambandhadūram |

nigamavacanasiddhaṁ nityamasmatprasiddhaṁ

   hṛdi kalayati vidvān brahma pūrṇaṁ samādhau || 409||

अजरममरमस्ताभाववस्तुस्वरूपं

   स्तिमितसलिलराशिप्रख्यमाख्याविहीनम्‌।

शमितगुणविकारं शाश्वतं शान्‍तमेकं

   हृदि कलयति विद्वान्‌ ब्रह्म पूर्णं समाधौ॥ ४१०॥

ajaramamaramastābhāvavastusvarūpaṁ

   stimitasalilarāśiprakhyamākhyāvihīnam |

śamitaguṇavikāraṁ śāśvataṁ śāntamekaṁ

   hṛdi kalayati vidvān brahma pūrṇaṁ samādhau || 410||

समाहितान्तःकरणः स्वरूपे

   विलोकयात्मानमखण्डवैभवम्‌।

विच्‍छिन्‍द्धि बन्धं भवगन्धगन्धितं

   यत्‍नेन पुंस्‍त्वं सफलीकुरुष्व॥ ४११।

samāhitāntaḥkaraṇaḥ svarūpe

   vilokayātmānamakhaṇḍavaibhavam |

vicchinddhi bandhaṁ bhavagandhagandhitaṁ

   yatnena puṁstvaṁ saphalīkuruṣva || 411|

सर्वोपाधिविनिर्मुक्‍तं सच्‍चिदानन्दमद्वयम्‌। भावयात्मानमात्मस्थं न भूयः कल्‍पसेऽध्वने॥ ४१२॥ sarvopādhivinirmuktaṁ saccidānandamadvayam | bhāvayātmānamātmasthaṁ na bhūyaḥ kalpase'dhvane || 412||

छायेव पुंसः परिदृश्‍यमान्-

   माभासरूपेण फलानुभूत्या।

शरीरमाराच्‍छववन्निरस्तं

   पुनर्न संधत्त इदं महात्मा॥ ४१३॥

chāyeva puṁsaḥ paridṛśyamān-

   mābhāsarūpeṇa phalānubhūtyā |

śarīramārācchavavannirastaṁ

   punarna saṁdhatta idaṁ mahātmā || 413||

सततविमलबोधानन्दरूपं समेत्य

   त्यज जडमलरूपोपाधिमेतं सुदूरे।

अथ पुनरपि नैष स्मर्यतां वान्तवस्तु

   स्मरणविषयभूतं पल्पते कुत्सनाय॥ ४१४॥

satatavimalabodhānandarūpaṁ sametya

   tyaja jaḍamalarūpopādhimetaṁ sudūre |

atha punarapi naiṣa smaryatāṁ vāntavastu

   smaraṇaviṣayabhūtaṁ palpate kutsanāya || 414||

समूलमेतत्परिदाह्य वन्हौ

   सदात्मनि ब्रह्मणि निर्विकल्‍पे।

ततः स्वयं नित्यविशुद्धबोधा-

   नन्दात्मना तिष्ठति विद्वरिष्ठः॥ ४१५॥

samūlametatparidāhya vanhau

   sadātmani brahmaṇi nirvikalpe |

tataḥ svayaṁ nityaviśuddhabodhā-

   nandātmanā tiṣṭhati vidvariṣṭhaḥ || 415||

प्रारब्धसूत्रग्रथितं शरीरं

   प्रयातु वा तिष्ठतु गोरिव स्रक्‌।

न तत्‍पुनः पश्‍यति तत्त्ववेत्ता-

   ऽऽनन्दात्मनि ब्रह्मणि लीनवृत्तिः॥ ४१६॥

prārabdhasūtragrathitaṁ śarīraṁ

   prayātu vā tiṣṭhatu goriva srak |

na tatpunaḥ paśyati tattvavettā-

   nandātmani brahmaṇi līnavṛttiḥ || 416||

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः। किमिच्‍छन्‌ कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित्‌॥ ४१७॥ akhaṇḍānandamātmānaṁ vijñāya svasvarūpataḥ | kimicchan kasya vā hetordehaṁ puṣṇāti tattvavit || 417||

संसिद्धस्य फलं त्वेतज्‍जीवन्‍मुक्‍तस्य योगिनः। बहिरन्तः सदानन्दरसास्वादनमात्मनि॥ ४१८॥ saṁsiddhasya phalaṁ tvetajjīvanmuktasya yoginaḥ | bahirantaḥ sadānandarasāsvādanamātmani || 418||

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम्‌। स्वानन्दानुभवाच्‍छान्तिरेषैवोपरतेः फलम्‌॥ ४१९॥ vairāgyasya phalaṁ bodho bodhasyoparatiḥ phalam | svānandānubhavācchāntireṣaivoparateḥ phalam || 419||

यद्युत्तरोत्तराभावः पूर्वपूर्वन्तु निष्फलम्‌। निवृत्तिः परमा तृप्‍तिरानन्दोऽनुपमः स्वतः॥ ४२०॥ yadyuttarottarābhāvaḥ pūrvapūrvantu niṣphalam | nivṛttiḥ paramā tṛptirānando'nupamaḥ svataḥ || 420||

दृष्टदुःखेष्वनुद्वेगो विद्यायाः प्रस्तुतं फलम्‌। यत्कृतं भ्रान्तिवेलायां नाना कर्म जुगुप्सितम्‌। पश्‍चान्नरो विवेकेन तत्‍कथं कर्तुमर्हति॥ ४२१॥ dṛṣṭaduḥkheṣvanudvego vidyāyāḥ prastutaṁ phalam | yatkṛtaṁ bhrāntivelāyāṁ nānā karma jugupsitam | paścānnaro vivekena tatkathaṁ kartumarhati || 421||

विद्याफलं स्यादसतो निवृत्तिः

   प्रवृत्तिरज्ञानफलं तदीक्शितम्‌।

तज्‍ज्ञाज्ञयोर्यन्‍मृगतृष्णिकादौ

   नोचेद्विदां दृष्टफलं किमस्मात्‌॥ ४२२॥

vidyāphalaṁ syādasato nivṛttiḥ

   pravṛttirajñānaphalaṁ tadīkśitam |

tajjñājñayoryanmṛgatṛṣṇikādau

   nocedvidāṁ dṛṣṭaphalaṁ kimasmāt || 422||

अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः। अनिच्‍छोर्विषयः किं नु प्रवृत्तेः कारणं स्वतः॥ ४२३॥ ajñānahṛdayagranthervināśo yadyaśeṣataḥ | anicchorviṣayaḥ kiṁ nu pravṛtteḥ kāraṇaṁ svataḥ || 423||

वासनानुदयो भोग्ये वैरागस्य तदावधिः। अहंभावोदयाभावो बोधस्य परमावधिः। लीनवृत्तैरनुत्‍पत्तिर्मर्यादोपरतेस्तु सा॥ ४२४॥ vāsanānudayo bhogye vairāgasya tadāvadhiḥ | ahaṁbhāvodayābhāvo bodhasya paramāvadhiḥ | līnavṛttairanutpattirmaryādoparatestu sā || 424||

ब्रह्माकारतया सदा स्थिततया निर्मुक्‍तबाह्यार्थधी- रन्यावेदितभोग्यभोगकलनो निद्रालुवद्‌बालवत्‌। स्वप्‍नालोकितलोकवज्‍जगदिदं पश्‍यन्‍क्‍वचिल्‍लब्धधी- रास्ते कश्‍चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि॥ ४२५॥ brahmākāratayā sadā sthitatayā nirmuktabāhyārthadhī- ranyāveditabhogyabhogakalano nidrāluvadbālavat | svapnālokitalokavajjagadidaṁ paśyankvacillabdhadhī- rāste kaścidanantapuṇyaphalabhugdhanyaḥ sa mānyo bhuvi || 425||

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्‍नुते। ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः॥ ४२६॥ sthitaprajño yatirayaṁ yaḥ sadānandamaśnute | brahmaṇyeva vilīnātmā nirvikāro viniṣkriyaḥ || 426||

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी। निर्विकल्‍पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते। सुस्थिताऽसौ भवेद्यस्य स्थितप्रज्ञः स उच्यते॥ ४२७॥ brahmātmanoḥ śodhitayorekabhāvāvagāhinī | nirvikalpā ca cinmātrā vṛttiḥ prajñeti kathyate | susthitā'sau bhavedyasya sthitaprajñaḥ sa ucyate || 427||

यस्य स्थिता भवेत्‍प्रज्ञा यस्यानन्दो निरन्‍तरः। प्रपञ्‍चो विस्मृतप्रायः स जीवन्‍मुक्‍त इष्यते॥ ४२८॥ yasya sthitā bhavetprajñā yasyānando nirantaraḥ | prapañco vismṛtaprāyaḥ sa jīvanmukta iṣyate || 428||

लीनधीरपि जागर्ति जाग्रद्धर्मविवर्जितः। बोधो निर्वासनो यस्य स जीवन्‍मुक्‍त इष्यते॥ ४२९॥ līnadhīrapi jāgarti jāgraddharmavivarjitaḥ | bodho nirvāsano yasya sa jīvanmukta iṣyate || 429||

शान्तसंसारकलनः कलावानपि निष्कलः। यस्य चित्तं विनिश्‍चिन्तं स जीवन्‍मुक्‍त इष्यते॥ ४३०॥ śāntasaṁsārakalanaḥ kalāvānapi niṣkalaḥ | yasya cittaṁ viniścintaṁ sa jīvanmukta iṣyate || 430||

वर्तमानेऽपि देहेऽस्मिञ्‍छायावदनुवर्तिनि। अहन्ताममताऽभावो जीवन्मुक्‍तस्य लक्शणम्‌॥ ४३१॥ vartamāne'pi dehe'smiñchāyāvadanuvartini | ahantāmamatā'bhāvo jīvanmuktasya lakśaṇam || 431||

अतीताननुसन्धानं भविष्यदविचारणम्‌। औदासीन्यमपि प्राप्‍तं जीवन्मुक्‍तस्य लक्शणम्‌॥ ४३२॥ atītānanusandhānaṁ bhaviṣyadavicāraṇam | audāsīnyamapi prāptaṁ jīvanmuktasya lakśaṇam || 432||

गुणदोषविशिष्टेऽस्मिन्‍स्वभावेन विलक्शणे। सर्वत्र समदर्शित्वं जीवन्मुक्‍तस्य लक्शणम्‌॥ ४३३॥ guṇadoṣaviśiṣṭe'sminsvabhāvena vilakśaṇe | sarvatra samadarśitvaṁ jīvanmuktasya lakśaṇam || 433||

इष्टानिष्टार्थसम्‍प्राप्‍तौ समदर्शितयाऽऽत्मनि। उभयत्राविकारित्वं जीवन्मुक्‍तस्य लक्शणम्‌॥ ४३४॥ iṣṭāniṣṭārthasamprāptau samadarśitayātmani | ubhayatrāvikāritvaṁ jīvanmuktasya lakśaṇam || 434||

ब्रह्मानन्दरसास्वादासक्‍तचित्ततया यतेः। अन्तर्बहिरविज्ञानं जीवन्मुक्‍तस्य लक्शणम्‌॥ ४३५॥ brahmānandarasāsvādāsaktacittatayā yateḥ | antarbahiravijñānaṁ jīvanmuktasya lakśaṇam || 435||

देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः। औदासीन्येन यस्तिष्ठेत्स जीवन्मुक्‍तलक्शणः॥ ४३६॥ dehendriyādau kartavye mamāhaṁbhāvavarjitaḥ | audāsīnyena yastiṣṭhetsa jīvanmuktalakśaṇaḥ || 436||

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात्‌। भवबन्धविनिर्मुक्‍तः स जीवन्मुक्‍तलक्शणः॥ ४३७॥ vijñāta ātmano yasya brahmabhāvaḥ śruterbalāt | bhavabandhavinirmuktaḥ sa jīvanmuktalakśaṇaḥ || 437||

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके। यस्य नो भवतः क्‍वापि स जीवन्मुक्‍त इष्यते॥ ४३८॥ dehendriyeṣvahaṁbhāva idaṁbhāvastadanyake | yasya no bhavataḥ kvāpi sa jīvanmukta iṣyate || 438||

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः। प्रज्ञया यो विजानिति स जीवन्मुक्‍तलक्शणः॥ ४३९॥ na pratyagbrahmaṇorbhedaṁ kadāpi brahmasargayoḥ | prajñayā yo vijāniti sa jīvanmuktalakśaṇaḥ || 439||

साधुभिः पूज्यमानेऽस्मिन्‍पीड्यमानेऽपि दुर्जनैः। समभावो भवेद्यस्य स जीवन्मुक्‍तलक्शणः॥ ४४०॥ sādhubhiḥ pūjyamāne'sminpīḍyamāne'pi durjanaiḥ | samabhāvo bhavedyasya sa jīvanmuktalakśaṇaḥ || 440||

यत्र प्रविष्टा विषयाः परेरिता

   नदीप्रवाहा इव वारिराशौ।

लिनन्ति सन्मात्रतया न विक्रियां

   उत्पादयन्‍त्येष यतिर्विमुक्‍तः॥ ४४१॥

yatra praviṣṭā viṣayāḥ pareritā

   nadīpravāhā iva vārirāśau |

linanti sanmātratayā na vikriyāṁ

   utpādayantyeṣa yatirvimuktaḥ || 441||

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः। अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः॥ ४४२॥ vijñātabrahmatattvasya yathāpūrvaṁ na saṁsṛtiḥ | asti cenna sa vijñātabrahmabhāvo bahirmukhaḥ || 442||

प्राचीनवासनावेगादसौ संसरतीति चेत्‌। न सदेकत्वविज्ञानान्‍मन्दी भवति वासना॥ ४४३॥ prācīnavāsanāvegādasau saṁsaratīti cet | na sadekatvavijñānānmandī bhavati vāsanā || 443||

अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि। तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः॥ ४४४॥ atyantakāmukasyāpi vṛttiḥ kuṇṭhati mātari | tathaiva brahmaṇi jñāte pūrṇānande manīṣiṇaḥ || 444||

निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्श्यते। ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात्‌॥ ४४५॥ nididhyāsanaśīlasya bāhyapratyaya īkśyate | bravīti śrutiretasya prārabdhaṁ phaladarśanāt || 445||

सुखाद्यनुभवो यावत्तावत्‍प्रारब्धमिष्यते। फलोदयः क्रियापूर्वो निष्क्रियो न हि कुत्रचित्‌॥ ४४६॥ sukhādyanubhavo yāvattāvatprārabdhamiṣyate | phalodayaḥ kriyāpūrvo niṣkriyo na hi kutracit || 446||

अहं ब्रह्मेति विज्ञानात्‍कल्‍पकोटिशतार्जितम्‌। सञ्‍चितं विलयं याति प्रबोधात्‍स्वप्‍नकर्मवत्‌॥ ४४७॥ ahaṁ brahmeti vijñānātkalpakoṭiśatārjitam | sañcitaṁ vilayaṁ yāti prabodhātsvapnakarmavat || 447||

यत्‍कृतं स्वप्‍नवेलायां पुण्यं वा पापमुल्बणम्‌। सुप्‍तोत्थितस्य किन्तत्‍स्यात्‍स्वर्गाय नरकाय वा॥ ४४८॥ yatkṛtaṁ svapnavelāyāṁ puṇyaṁ vā pāpamulbaṇam | suptotthitasya kintatsyātsvargāya narakāya vā || 448||

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा। न श्‍लिष्यति च यक्‍किञ्‍चित्‍कदाचिद्‌भाविकर्मभिः॥ ४४९॥ svamasaṅgamudāsīnaṁ parijñāya nabho yathā | na śliṣyati ca yakkiñcitkadācidbhāvikarmabhiḥ || 449||

न नभो घटयोगेन सुरागन्धेन लिप्यते। तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते॥ ४५०॥ na nabho ghaṭayogena surāgandhena lipyate | tathātmopādhiyogena taddharmairnaiva lipyate || 450||

ज्ञानोदयात्‍पुरारब्धं कर्मज्ञानान्न नश्‍यति। अदत्वा स्वफलं लक्श्यमुद्दिश्‍योत्‍सृष्टबाणवत्‌॥ ४५१॥ jñānodayātpurārabdhaṁ karmajñānānna naśyati | adatvā svaphalaṁ lakśyamuddiśyotsṛṣṭabāṇavat || 451||

व्याघ्रबुद्‌ध्या विनिर्मुक्‍तो बाणः पश्‍चात्तु गोमतौ। न तिष्ठति छिनत्येव लक्श्यं वेगेन निर्भरम्‌॥ ४५२॥ vyāghrabuddhyā vinirmukto bāṇaḥ paścāttu gomatau | na tiṣṭhati chinatyeva lakśyaṁ vegena nirbharam || 452||

प्राब्धं बलवत्तरं खलु विदां भोगेन तस्य क्शयः सम्यग्ज्ञानहुताशनेन विलयः प्राक्‍संचितागामिनाम्‌। ब्रह्मात्‍मैक्‍यमवेक्श्य तन्‍मयतया ये सर्वदा संस्थिताः तेषां तत्‍त्रितयं नहि क्‍वचिदपि ब्रह्मैव ते निर्गुणम्‌॥ ४५३॥ prābdhaṁ balavattaraṁ khalu vidāṁ bhogena tasya kśayaḥ samyagjñānahutāśanena vilayaḥ prāksaṁcitāgāminām | brahmātmaikyamavekśya tanmayatayā ye sarvadā saṁsthitāḥ teṣāṁ tattritayaṁ nahi kvacidapi brahmaiva te nirguṇam || 453||

उपाधितादात्म्यविहीनकेवल-

   ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः।

प्रारब्धसद्‌भावकथा न युक्‍ता

   स्वप्‍नार्थसंबन्धकथेव जाग्रतः॥ ४५४॥

upādhitādātmyavihīnakevala-

   brahmātmanaivātmani tiṣṭhato muneḥ |

prārabdhasadbhāvakathā na yuktā

   svapnārthasaṁbandhakatheva jāgrataḥ || 454||

न हि प्रबुद्धः प्रतिभासदेहे

   देहोपयोगिन्यपि च प्रपञ्‍चे।

करोत्यहन्तां ममतानिदन्तां

   किन्तु स्वयं तिष्ठति जागरेण॥ ४५५॥

na hi prabuddhaḥ pratibhāsadehe

   dehopayoginyapi ca prapañce |

karotyahantāṁ mamatānidantāṁ

   kintu svayaṁ tiṣṭhati jāgareṇa || 455||

न तस्य मिथ्यार्थसमर्थनेच्‍छा

   न संग्रहस्तज्‍जगतोऽपि दृष्टः।

तत्रानुवृत्तिर्यदि चेन्‍मृषार्थे

   न निद्रया मुक्‍त इतीष्यते ध्रुवम्‌॥ ४५६॥

na tasya mithyārthasamarthanecchā

   na saṁgrahastajjagato'pi dṛṣṭaḥ |

tatrānuvṛttiryadi cenmṛṣārthe

   na nidrayā mukta itīṣyate dhruvam || 456||

तद्वत्परे ब्रह्मणि वर्तमानः

   सदात्मना तिष्ठति नान्यदीक्शते।

स्मृतिर्यथा स्वप्‍नविलोकितार्थे

   तथा विदः प्राशनमोचनादौ॥ ४५७॥

tadvatpare brahmaṇi vartamānaḥ

   sadātmanā tiṣṭhati nānyadīkśate |

smṛtiryathā svapnavilokitārthe

   tathā vidaḥ prāśanamocanādau || 457||

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्‍प्यताम्‌। नानादेरात्मनो युक्‍तं नैवात्मा कर्मनिर्मितः॥ ४५८॥ karmaṇā nirmito dehaḥ prārabdhaṁ tasya kalpyatām | nānāderātmano yuktaṁ naivātmā karmanirmitaḥ || 458||

अजो नित्यः शाश्‍वत इति ब्रूते श्रुतिरमोघवाक्‌। तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्‍पना॥ ४५९॥ प्रारब्धं सिध्यति तदा यदा देहात्मना स्थितिः। देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः॥ ४६०॥ ajo nityaḥ śāśvata iti brūte śrutiramoghavāk | tadātmanā tiṣṭhato'sya kutaḥ prārabdhakalpanā || 459|| prārabdhaṁ sidhyati tadā yadā dehātmanā sthitiḥ | dehātmabhāvo naiveṣṭaḥ prārabdhaṁ tyajyatāmataḥ || 460||

शरीरस्यापि प्रारब्धकल्‍पना भ्रान्‍तिरेव हि। अध्यस्तस्य कुतः सत्त्वमसत्यस्य कुतो जनिः। अजातस्य कुतो नाशः प्रारब्धमसतः कुतः॥ ४६१॥ śarīrasyāpi prārabdhakalpanā bhrāntireva hi | adhyastasya kutaḥ sattvamasatyasya kuto janiḥ | ajātasya kuto nāśaḥ prārabdhamasataḥ kutaḥ || 461||

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि। तिष्ठत्ययं कथं देह इति शङ्कावतो जडान्‌॥ ४६२॥ jñānenājñānakāryasya samūlasya layo yadi | tiṣṭhatyayaṁ kathaṁ deha iti śaṅkāvato jaḍān || 462||

समाधातुं बाह्यदृष्‍ट्या प्रारब्धं वदति श्रुतिः। न तु देहादिसत्यत्वबोधनाय विपश्‍चिताम्‌॥ ४६३॥ samādhātuṁ bāhyadṛṣṭyā prārabdhaṁ vadati śrutiḥ | na tu dehādisatyatvabodhanāya vipaścitām || 463||

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६४॥ paripūrṇamanādyantamaprameyamavikriyam | ekamevādvayaṁ brahma neha nānāsti kiñcana || 464||

सद्‌गनं चिद्‌घनं नित्यमानन्दघनमक्रियम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६५॥ sadganaṁ cidghanaṁ nityamānandaghanamakriyam | ekamevādvayaṁ brahma neha nānāsti kiñcana || 465||

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६६॥ pratyagekarasaṁ pūrṇamanantaṁ sarvatomukham | ekamevādvayaṁ brahma neha nānāsti kiñcana || 466||

अहेयमनुपादेयमनादेयमनाश्रयम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६७॥ aheyamanupādeyamanādeyamanāśrayam | ekamevādvayaṁ brahma neha nānāsti kiñcana || 467||

निर्गुणं निष्‍कलं सूक्श्मं निर्विकल्‍पं निरञ्‍जनम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६८॥ nirguṇaṁ niṣkalaṁ sūkśmaṁ nirvikalpaṁ nirañjanam | ekamevādvayaṁ brahma neha nānāsti kiñcana || 468||

अनिरूप्य स्वरूपं यन्मनोवाचामगोचरम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४६९॥ anirūpya svarūpaṁ yanmanovācāmagocaram | ekamevādvayaṁ brahma neha nānāsti kiñcana || 469||

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनीदृशम्‌। एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्‍चन॥ ४७०॥ satsamṛddhaṁ svataḥsiddhaṁ śuddhaṁ buddhamanīdṛśam | ekamevādvayaṁ brahma neha nānāsti kiñcana || 470||

निरस्तरागा विनिरस्तभोगाः

   शान्ताः सुदान्ता यतयो महान्तः।

विज्ञाय तत्त्वं परमेतदन्ते

   प्राप्‍ताः परां निर्वृतिमात्मयोगात्‌॥ ४७१॥

nirastarāgā vinirastabhogāḥ

   śāntāḥ sudāntā yatayo mahāntaḥ |

vijñāya tattvaṁ parametadante

   prāptāḥ parāṁ nirvṛtimātmayogāt || 471||

भवानपीदं परतत्त्वमात्मनः

   स्वरूपमानन्दघनं विचार्य।

विधूय मोहं स्वमनःप्रकल्‍पितं

   मुक्‍तः कृतार्थो भवतु प्रबुद्धः॥ ४७२॥

bhavānapīdaṁ paratattvamātmanaḥ

   svarūpamānandaghanaṁ vicārya |

vidhūya mohaṁ svamanaḥprakalpitaṁ

   muktaḥ kṛtārtho bhavatu prabuddhaḥ || 472||

समाधिना साधुविनिश्‍चलात्मना

   पश्‍यात्मतत्त्वं स्फुटबोधचक्शुषा।

निःसंशयं सम्यगवेक्शितश्‍चे-

   च्‍छ्रुतः पदार्थो न पुनर्विकल्‍प्यते॥ ४७३॥

samādhinā sādhuviniścalātmanā

   paśyātmatattvaṁ sphuṭabodhacakśuṣā |

niḥsaṁśayaṁ samyagavekśitaśce-

   cchrutaḥ padārtho na punarvikalpyate || 473||

स्वस्याविद्याबन्धसम्बन्धमोक्शा-

   त्‍सत्यज्ञानानन्दरूपात्मलब्धौ।

शास्त्रं युक्‍तिर्देशिकोक्‍तिः प्रमाणं

   चान्तःसिद्धा स्वानुभूतिः प्रमाणम्‌॥ ४७४॥

svasyāvidyābandhasambandhamokśā-

   tsatyajñānānandarūpātmalabdhau |

śāstraṁ yuktirdeśikoktiḥ pramāṇaṁ

   cāntaḥsiddhā svānubhūtiḥ pramāṇam || 474||

बन्धो मोक्शश्‍च तृप्‍तिश्‍च चिन्ताऽऽरोग्यक्शुदादयः। स्वेनैव वेद्या यज्‍ज्ञानं परेषामानुमानिकम्‌॥ ४७५॥ bandho mokśaśca tṛptiśca cintārogyakśudādayaḥ | svenaiva vedyā yajjñānaṁ pareṣāmānumānikam || 475||

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा। प्रज्ञयैव तरेद्विद्वानीश्‍वरानुगृहीतया॥ ४७६॥ taṭasthitā bodhayanti guravaḥ śrutayo yathā | prajñayaiva taredvidvānīśvarānugṛhītayā || 476||

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम्‌। संसिद्धः सम्मुखं तिष्ठेन्निर्विकल्‍पात्मनाऽऽत्मनि॥ ४७७॥ svānubhūtyā svayaṁ jñātvā svamātmānamakhaṇḍitam | saṁsiddhaḥ sammukhaṁ tiṣṭhennirvikalpātmanātmani || 477||

वेदान्तसिद्धान्तनिरुक्‍तिरेषा

   ब्रह्मैव जीवः सकलं जगच्‍च।

अखण्डरूपस्थितिरेव मोक्शो

   ब्रह्माद्वितीये श्रुतयः प्रमाणम्‌॥ ४७८॥

vedāntasiddhāntaniruktireṣā

   brahmaiva jīvaḥ sakalaṁ jagacca |

akhaṇḍarūpasthitireva mokśo

   brahmādvitīye śrutayaḥ pramāṇam || 478||

इति गुरुवचनाच्‍छ्रुतिप्रमाणात्‌

   परमवगम्य सतत्त्वमात्मयुक्‍त्या।

प्रशमितकरणः समाहितात्मा

   क्‍वचिदचलाकृतिरात्मनिष्ठतोऽभूत्‌॥ ४७९॥

iti guruvacanācchrutipramāṇāt

   paramavagamya satattvamātmayuktyā |

praśamitakaraṇaḥ samāhitātmā

   kvacidacalākṛtirātmaniṣṭhato'bhūt || 479||

किञ्‍चित्‍कालं समाधाय परे ब्रह्मणि मानसम्‌। उत्थाय परमानन्दादिदं वचनमब्रवीत्‌॥ ४८०॥ kiñcitkālaṁ samādhāya pare brahmaṇi mānasam | utthāya paramānandādidaṁ vacanamabravīt || 480||

बुद्धिर्विनष्टा गलिता प्रवृत्तिः

   ब्रह्मात्मनोरेकतयाऽधिगत्या।

इदं न जानेऽप्यनिदं न जाने

   किं वा कियद्वा सुखमस्‍त्यपारम्‌॥ ४८१॥

buddhirvinaṣṭā galitā pravṛttiḥ

   brahmātmanorekatayā'dhigatyā |

idaṁ na jāne'pyanidaṁ na jāne

   kiṁ vā kiyadvā sukhamastyapāram || 481||

वाचा वक्‍तुमशक्‍यमेव मनसा मन्तुं न वा शक्‍यते स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम्‌। अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन्मे मनो यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम्‌॥ ४८२॥ vācā vaktumaśakyameva manasā mantuṁ na vā śakyate svānandāmṛtapūrapūritaparabrahmāmbudhervaibhavam | ambhorāśiviśīrṇavārṣikaśilābhāvaṁ bhajanme mano yasyāṁśāṁśalave vilīnamadhunānandātmanā nirvṛtam || 482||

क्‍व गतं केन वा नीतं कुत्र लीनमिदं जगत्‌। अधुनैव मया दृष्टं नास्ति किं महदद्भुतम्‌॥ ४८३॥ kva gataṁ kena vā nītaṁ kutra līnamidaṁ jagat | adhunaiva mayā dṛṣṭaṁ nāsti kiṁ mahadadbhutam || 483||

किं हेयं किमुपादेयं किमन्यत्‍किं विलक्शणम्‌। अखण्डानन्दपीयूषपूर्णे ब्रह्ममहार्णवे॥ ४८४॥ kiṁ heyaṁ kimupādeyaṁ kimanyatkiṁ vilakśaṇam | akhaṇḍānandapīyūṣapūrṇe brahmamahārṇave || 484||

न किञ्‍चिदत्र पश्‍यामि न शृणोमि न वेद्‌म्यहम्‌। स्वात्मनैव सदानन्दरूपेणास्मि विलक्शणः॥ ४८५॥ na kiñcidatra paśyāmi na śṛṇomi na vedmyaham | svātmanaiva sadānandarūpeṇāsmi vilakśaṇaḥ || 485||

नमो नमस्ते गुरवे महात्मने

   विमुक्‍तसङ्गाय सदुत्तमाय।

नित्याद्वयानन्दरसस्वरूपिणे

   भूम्‍ने सदाऽपारदयाम्बुधाम्‍ने॥ ४८६॥

namo namaste gurave mahātmane

   vimuktasaṅgāya saduttamāya |

nityādvayānandarasasvarūpiṇe

   bhūmne sadā'pāradayāmbudhāmne || 486||

यत्‍कटाक्शशशिसान्‍द्रचन्द्रिका-

   पातधूतभवतापजश्रमः।

प्राप्‍तवानहमखण्डवैभवा-

   नन्दमात्मपदमक्शयं क्शणात्‌॥ ४८७॥

yatkaṭākśaśaśisāndracandrikā-

   pātadhūtabhavatāpajaśramaḥ |

prāptavānahamakhaṇḍavaibhavā-

   nandamātmapadamakśayaṁ kśaṇāt || 487||

धन्योऽहं कृतकृत्योऽहं विमुक्‍तोऽहं भवग्रहात्‌। नित्यानन्दस्वरूपोऽहं पूर्णोऽहं त्वदनुग्रहात्‌॥ ४८८॥ dhanyo'haṁ kṛtakṛtyo'haṁ vimukto'haṁ bhavagrahāt | nityānandasvarūpo'haṁ pūrṇo'haṁ tvadanugrahāt || 488||

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः। प्रशान्तोऽहमनन्तोऽहममलोऽहं चिरन्तनः॥ ४८९॥ asaṅgo'hamanaṅgo'hamaliṅgo'hamabhaṅguraḥ | praśānto'hamananto'hamamalo'haṁ cirantanaḥ || 489||

अकर्ताहमभोक्‍ताहमविकारोऽहमक्रियः। शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः॥ ४९०॥ akartāhamabhoktāhamavikāro'hamakriyaḥ | śuddhabodhasvarūpo'haṁ kevalo'haṁ sadāśivaḥ || 490||

द्रष्टुः श्रोतुर्वक्‍तुः कर्तुर्भोक्‍तुर्विभिन्न एवाहम्‌। नित्यनिरन्तरनिष्क्रियनिःसीमासङ्गपूर्णबोधात्मा॥ ४९१॥ draṣṭuḥ śroturvaktuḥ karturbhokturvibhinna evāham | nityanirantaraniṣkriyaniḥsīmāsaṅgapūrṇabodhātmā || 491||

नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम्‌। बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम्‌॥ ४९२॥ nāhamidaṁ nāhamado'pyubhayoravabhāsakaṁ paraṁ śuddham | bāhyābhyantaraśūnyaṁ pūrṇaṁ brahmādvitīyamevāham || 492||

निरुपममनादितत्त्वं त्वमहमिदमद इति कल्‍पनादूरम्‌। नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम्‌॥ ४९३॥ nirupamamanāditattvaṁ tvamahamidamada iti kalpanādūram | nityānandaikarasaṁ satyaṁ brahmādvitīyamevāham || 493||

नारायणोऽहं नरकान्तकोऽहं

   पुरान्तकोऽहं पुरुषोऽहमीशः।

अखण्डबोधोऽहमशेषसाक्शी

   निरीश्वरोऽहं निरहं च निर्ममः॥ ४९४॥

nārāyaṇo'haṁ narakāntako'haṁ

   purāntako'haṁ puruṣo'hamīśaḥ |

akhaṇḍabodho'hamaśeṣasākśī

   nirīśvaro'haṁ nirahaṁ ca nirmamaḥ || 494||

सर्वेषु भूतेष्वहमेव संस्थितो

   ज्ञानात्मनाऽन्तर्बहिराश्रयः सन्‌।

भोक्‍ता च भोग्यं स्वयमेव सर्वं

   यद्यत्‍पृथग्‍दृष्टमिदन्तया पुरा॥ ४९५॥

sarveṣu bhūteṣvahameva saṁsthito

   jñānātmanā'ntarbahirāśrayaḥ san |

bhoktā ca bhogyaṁ svayameva sarvaṁ

   yadyatpṛthagdṛṣṭamidantayā purā || 495||

मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः। उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्‌॥ ४९६॥ mayyakhaṇḍasukhāmbhodhau bahudhā viśvavīcayaḥ | utpadyante vilīyante māyāmārutavibhramāt || 496||

स्थुलादिभावा मयि कल्‍पिता भ्रमा-

   दारोपितानुस्फुरणेन लोकैः।

काले यथा कल्‍पकवत्सराय-

   णर्त्‍वा दयो निष्‍कलनिर्विकल्‍पे॥ ४९७॥

sthulādibhāvā mayi kalpitā bhramā-

   dāropitānusphuraṇena lokaiḥ |

kāle yathā kalpakavatsarāya-

   ṇartvā dayo niṣkalanirvikalpe || 497||

आरोपितं नाश्रयदूषकं भवेत्‌

   कदापि मूढैरतिदोषदूषितैः।

नार्द्रिकरोत्यूषरभूमिभागं

   मरीचिकावारि महाप्रवाहः॥ ४९८॥

āropitaṁ nāśrayadūṣakaṁ bhavet

   kadāpi mūḍhairatidoṣadūṣitaiḥ |

nārdrikarotyūṣarabhūmibhāgaṁ

   marīcikāvāri mahāpravāhaḥ || 498||

आकाशवल्‍लेपविदूरगोऽहं

   आदित्यवद्‌भास्यविलक्शणोऽहम्‌।

अहार्यवन्नित्यविनिश्‍चलोऽहं

   अम्भोधिवत्‍पारविवर्जितोऽहम्‌॥ ४९९॥

ākāśavallepavidūrago'haṁ

   ādityavadbhāsyavilakśaṇo'ham |

ahāryavannityaviniścalo'haṁ

   ambhodhivatpāravivarjito'ham || 499||

न मे देहेन सम्बन्धो मेघेनेव विहायसः। अतः कुतो मे तद्धर्मा जाक्रत्‍स्वप्‍नसुषुप्‍तयः॥ ५००॥ na me dehena sambandho megheneva vihāyasaḥ | ataḥ kuto me taddharmā jākratsvapnasuṣuptayaḥ || 500||

उपाधिरायाति स एव गच्‍छति

   स एव कर्माणि करोति भुङ्‌क्‍ते।

स एव जीर्यन्‌ म्रियते सदाहं

   कुलाद्रिवन्निश्‍चल एव संस्थितः॥ ५०१॥

upādhirāyāti sa eva gacchati

   sa eva karmāṇi karoti bhuṅkte |

sa eva jīryan mriyate sadāhaṁ

   kulādrivanniścala eva saṁsthitaḥ || 501||

न मे प्रवृत्तिर्न च मे निवृत्तिः

   सदैकरूपस्य निरंशकस्य।

एकात्मको यो निविडो निरन्तरो

   व्योमेव पूर्णः स कथं नु चेष्टते॥ ५०२॥

na me pravṛttirna ca me nivṛttiḥ

   sadaikarūpasya niraṁśakasya |

ekātmako yo niviḍo nirantaro

   vyomeva pūrṇaḥ sa kathaṁ nu ceṣṭate || 502||

पुण्यानि पापानि निरिन्द्रियस्य

   निश्‍चेतसो निर्विकृतेर्निराकृतेः।

कुतो ममाखण्डसुखानुभूतेः

   ब्रूते ह्यनन्वागतमित्यपि श्रुतिः॥ ५०३॥

puṇyāni pāpāni nirindriyasya

   niścetaso nirvikṛternirākṛteḥ |

kuto mamākhaṇḍasukhānubhūteḥ

   brūte hyananvāgatamityapi śrutiḥ || 503||

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुःष्ठु वा। न स्पृशत्येव यत्‍किञ्‍चित्पुरुषं तद्विलक्शणम्‌॥ ५०४॥ chāyayā spṛṣṭamuṣṇaṁ vā śītaṁ vā suṣṭhu duḥṣṭhu vā | na spṛśatyeva yatkiñcitpuruṣaṁ tadvilakśaṇam || 504||

न साक्शिणं साक्श्‍यधर्माः संस्पृशन्ति विलक्शणम्‌। अविकारमुदासीनं गृहधर्माः प्रदीपवत्‌॥ ५०५॥ na sākśiṇaṁ sākśyadharmāḥ saṁspṛśanti vilakśaṇam | avikāramudāsīnaṁ gṛhadharmāḥ pradīpavat || 505||

रवेर्यथा कर्मणि साक्शिभावो

   वन्हेर्यथा दाहनियामकत्वम्‌।

रज्‍जोर्यथाऽऽरोपितवस्तुसङ्गः

   तथैव कूटस्थचिदात्मनो मे॥ ५०६॥

raveryathā karmaṇi sākśibhāvo

   vanheryathā dāhaniyāmakatvam |

rajjoryathāropitavastusaṅgaḥ

   tathaiva kūṭasthacidātmano me || 506||

कर्तापि वा कारयितापि नाहं

   भोक्‍तापि वा भोजयितापि नाहम्‌।

द्रष्टापि वा दर्शयितापि नाहं

   सोऽहं स्वयंज्योतिरनीदृगात्मा॥ ५०७॥

kartāpi vā kārayitāpi nāhaṁ

   bhoktāpi vā bhojayitāpi nāham |

draṣṭāpi vā darśayitāpi nāhaṁ

   so'haṁ svayaṁjyotiranīdṛgātmā || 507||

चलत्युपाधौ प्रतिबिम्बलौल्‍य-

   मौपाधिकं मूढधियो नयन्ति।

स्वबिम्बभूतं रविवद्विनिष्क्रियं

   कर्तास्मि भोक्‍तास्मि हतोऽस्मि हेति॥ ५०८॥

calatyupādhau pratibimbalaulya-

   maupādhikaṁ mūḍhadhiyo nayanti |

svabimbabhūtaṁ ravivadviniṣkriyaṁ

   kartāsmi bhoktāsmi hato'smi heti || 508||

जले वापि स्थले वापि लुठत्वेष जडात्मकः। नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा॥ ५०९॥ jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ | nāhaṁ vilipye taddharmairghaṭadharmairnabho yathā || 509||

कर्तृत्वभोक्‍तृत्वखलत्वमत्तता-

   जडत्वबद्धत्वविमुक्‍ततादयः।

बुद्धेर्विकल्‍पा न तु सन्ति वस्तुतः

   स्वस्मिन्‍परे ब्रह्मणि केवलेऽद्वये॥ ५१०॥

kartṛtvabhoktṛtvakhalatvamattatā-

   jaḍatvabaddhatvavimuktatādayaḥ |

buddhervikalpā na tu santi vastutaḥ

   svasminpare brahmaṇi kevale'dvaye || 510||

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि। किं मेऽसङ्गचितस्तैर्न घनः क्‍वचिदम्बरं स्पृशति॥ ५११॥ santu vikārāḥ prakṛterdaśadhā śatadhā sahasradhā vāpi | kiṁ me'saṅgacitastairna ghanaḥ kvacidambaraṁ spṛśati || 511||

अव्यक्‍तादिस्थूलपर्यन्तमेतत्‌

   विश्‍व यत्राभासमात्रं प्रतीतम्‌।

व्योमप्रख्यं सूक्श्ममाद्यन्तहीनं

   ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१२॥

avyaktādisthūlaparyantametat

   viśva yatrābhāsamātraṁ pratītam |

vyomaprakhyaṁ sūkśmamādyantahīnaṁ

   brahmādvaitaṁ yattadevāhamasmi || 512||

सर्वाधारं सर्ववस्तुप्रकाशं

   सर्वाकारं सर्वगं सर्वशून्यम्‌।

नित्यं शुद्धं निश्‍चलं निर्विकल्‍पं

   ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१३॥

sarvādhāraṁ sarvavastuprakāśaṁ

   sarvākāraṁ sarvagaṁ sarvaśūnyam |

nityaṁ śuddhaṁ niścalaṁ nirvikalpaṁ

   brahmādvaitaṁ yattadevāhamasmi || 513||

यत्‍प्रत्यस्ताशेषमायाविशेषं

   प्रत्यग्रूपं प्रत्ययागम्यमानम्‌।

सत्यज्ञानानन्तमानन्दरूपं

   ब्रह्माद्वैतं यत्तदेवाहमस्मि॥ ५१४॥

yatpratyastāśeṣamāyāviśeṣaṁ

   pratyagrūpaṁ pratyayāgamyamānam |

satyajñānānantamānandarūpaṁ

   brahmādvaitaṁ yattadevāhamasmi || 514||

निष्क्रियोऽस्म्यविकारोऽस्मि

   निष्कलोऽस्मि निराकृतिः।

निर्विकल्‍पोऽस्मि नित्योऽस्मि

   निरालम्बोऽस्मि निर्द्वयः॥ ५१५॥

niṣkriyo'smyavikāro'smi

   niṣkalo'smi nirākṛtiḥ |

nirvikalpo'smi nityo'smi

   nirālambo'smi nirdvayaḥ || 515||

सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः। केवलाक्शण्डबोधोऽहमानन्दोऽहं निरन्तरः॥ ५१६॥ sarvātmako'haṁ sarvo'haṁ sarvātīto'hamadvayaḥ | kevalākśaṇḍabodho'hamānando'haṁ nirantaraḥ || 516||

स्वाराज्यसाम्राज्यविभूतिरेषा

   भवत्कृपाश्रीमहिमप्रसादात्‌।

प्राप्‍ता मया श्रीगुरवे महात्मने

   नमो नमस्तेऽस्तु पुनर्नमोऽस्तु॥ ५१७॥

svārājyasāmrājyavibhūtireṣā

   bhavatkṛpāśrīmahimaprasādāt |

prāptā mayā śrīgurave mahātmane

   namo namaste'stu punarnamo'stu || 517||

महास्वप्‍ने मायाकृतजनिजरामृत्युगहने भ्रमन्तं क्‍लिश्‍यन्तं बहुलतरतापैरनुदिनम्‌। अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो॥ ५१८॥ mahāsvapne māyākṛtajanijarāmṛtyugahane bhramantaṁ kliśyantaṁ bahulataratāpairanudinam | ahaṁkāravyāghravyathitamimamatyantakṛpayā prabodhya prasvāpātparamavitavānmāmasi guro || 518||

नमस्तस्मै सदैकस्मै कस्मैचिन्महसे नमः। यदेतद्विश्वरूपेण राजते गुरुराज ते॥ ५१९॥ namastasmai sadaikasmai kasmaicinmahase namaḥ | yadetadviśvarūpeṇa rājate gururāja te || 519||

इति नतमवलोक्‍य शिष्यवर्यं

   समधिगतात्मसुखं प्रबुद्धतत्त्वम्‌।

प्रमुदितहृदयं स देशिकेन्द्रः

   पुनरिदमाह वचः परं महात्मा॥ ५२०॥

iti natamavalokya śiṣyavaryaṁ

   samadhigatātmasukhaṁ prabuddhatattvam |

pramuditahṛdayaṁ sa deśikendraḥ

   punaridamāha vacaḥ paraṁ mahātmā || 520||

ब्रह्मप्रत्ययसन्ततिर्जगदतो ब्रह्मैव तत्सर्वतः पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि। रूपादन्यदवेक्शितं किमभितश्‍चक्शुष्मतां दृश्यते तद्वद्‌ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम्‌॥ ५२१॥ brahmapratyayasantatirjagadato brahmaiva tatsarvataḥ paśyādhyātmadṛśā praśāntamanasā sarvāsvavasthāsvapi | rūpādanyadavekśitaṁ kimabhitaścakśuṣmatāṁ dṛśyate tadvadbrahmavidaḥ sataḥ kimaparaṁ buddhervihārāspadam || 521||

कस्तां परानन्दरसानुभूति-

   मृत्सृज्य शून्येषु रमेत विद्वान्‌।

चन्द्रे महाल्‍हादिनि दीप्यमाने

   चित्रेन्दुमालोकयितुं क इच्‍छेत्‌॥ ५२२॥

kastāṁ parānandarasānubhūti-

   mṛtsṛjya śūnyeṣu rameta vidvān |

candre mahālhādini dīpyamāne

   citrendumālokayituṁ ka icchet || 522||

असत्पदार्थानुभवेन किञ्‍चिन्‌

   न ह्यस्ति तृप्‍तिर्न च दुःखहानिः।

तदद्वयानन्दरसानुभूत्या

   तृप्‍तः सुखं तिष्ठ सदात्मनिष्ठया॥ ५२३॥

asatpadārthānubhavena kiñcin

   na hyasti tṛptirna ca duḥkhahāniḥ |

tadadvayānandarasānubhūtyā

   tṛptaḥ sukhaṁ tiṣṭha sadātmaniṣṭhayā || 523||

स्वमेव सर्वथा पश्‍यन्मन्यमानः स्वमद्वयम्‌। स्वानन्दमनुभुञ्‍जानः कालं नय महामते॥ ५२४॥ svameva sarvathā paśyanmanyamānaḥ svamadvayam | svānandamanubhuñjānaḥ kālaṁ naya mahāmate || 524||

अखण्डबोधात्मनि निर्विकल्‍पे

   विकल्‍पनं व्योम्‍नि पुरप्रकल्‍पनम्‌।

तदद्वयानन्दमयात्मना सदा

   शान्तिं परामेत्य भजस्व मौनम्‌॥ ५२५॥

akhaṇḍabodhātmani nirvikalpe

   vikalpanaṁ vyomni puraprakalpanam |

tadadvayānandamayātmanā sadā

   śāntiṁ parāmetya bhajasva maunam || 525||

तूष्णीमवस्था परमोपशान्तिः

   बुद्धेरसत्‍कल्‍पविकल्‍पहेतोः।

ब्रह्मात्मन ब्रह्मविदो महात्मनो

   यत्राद्वयानन्दसुखं निरन्तरम्‌॥ ५२६॥

tūṣṇīmavasthā paramopaśāntiḥ

   buddherasatkalpavikalpahetoḥ |

brahmātmana brahmavido mahātmano

   yatrādvayānandasukhaṁ nirantaram || 526||

नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम्‌। विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः॥ ५२७॥ nāsti nirvāsanānmaunātparaṁ sukhakṛduttamam | vijñātātmasvarūpasya svānandarasapāyinaḥ || 527||

गच्‍छंस्तिष्ठन्नुपविशञ्‍छयानो वाऽन्यथापि वा। यथेच्‍छया वेसेद्विद्वानात्‍नारामः सदा मुनिः॥ ५२८॥ gacchaṁstiṣṭhannupaviśañchayāno vā'nyathāpi vā | yathecchayā vesedvidvānātnārāmaḥ sadā muniḥ || 528||

न देशकालासनदिग्यमादि-

   लक्श्याद्यपेक्शाऽप्रतिबद्धवृत्तेः।

संसिद्धतत्त्वस्य महात्मनोऽस्ति

   स्ववेदने का नियमाद्यवस्था॥ ५२९॥

na deśakālāsanadigyamādi-

   lakśyādyapekśā'pratibaddhavṛtteḥ |

saṁsiddhatattvasya mahātmano'sti

   svavedane kā niyamādyavasthā || 529||

घटोऽयमिति विज्ञातुं नियमः कोऽन्ववेक्शते। विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः॥ ५३०॥ ghaṭo'yamiti vijñātuṁ niyamaḥ ko'nvavekśate | vinā pramāṇasuṣṭhutvaṁ yasminsati padārthadhīḥ || 530||

अयमात्मा नित्यसिद्धः प्रमाणे सति भासते। न देशं नापि कालं न शुद्धिं वाप्यपेक्शते॥ ५३१॥ ayamātmā nityasiddhaḥ pramāṇe sati bhāsate | na deśaṁ nāpi kālaṁ na śuddhiṁ vāpyapekśate || 531||

देवदत्तोऽहमोत्येतद्विज्ञानं निरपेक्शकम्‌। तद्वद्‌ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम्‌॥ ५३२॥ devadatto'hamotyetadvijñānaṁ nirapekśakam | tadvadbrahmavido'pyasya brahmāhamiti vedanam || 532||

भानुनेव जगत्सर्वं भासते यस्य तेजसा। अनात्मकमसत्तुच्‍छं किं नु तस्यावभासकम्‌॥ ५३३॥ bhānuneva jagatsarvaṁ bhāsate yasya tejasā | anātmakamasattucchaṁ kiṁ nu tasyāvabhāsakam || 533||

वेदशास्त्रपुराणानि भूतानि सकलान्यपि। येनार्थवन्ति तं किन्नु विज्ञातारं प्रकाशयेत्‌॥ ५३४॥ vedaśāstrapurāṇāni bhūtāni sakalānyapi | yenārthavanti taṁ kinnu vijñātāraṁ prakāśayet || 534||

एष स्वयंज्योतिरनन्तशक्‍तिः

   आत्माऽप्रमेयः सकलानुभूतिः।

यमेव विज्ञाय विमुक्‍तबन्धो

   जयत्ययं ब्रह्मविदुत्तमोत्तमः॥ ५३५॥

eṣa svayaṁjyotiranantaśaktiḥ

   ātmā'prameyaḥ sakalānubhūtiḥ |

yameva vijñāya vimuktabandho

   jayatyayaṁ brahmaviduttamottamaḥ || 535||

न खिद्यते नो विषयैः प्रमोदते

   न सज्‍जते नापि विरज्यते च।

स्वस्मिन्सदा क्रीडति नन्दति स्वयं

   निरन्तरानन्दरसेन तृप्‍तः॥ ५३६॥

na khidyate no viṣayaiḥ pramodate

   na sajjate nāpi virajyate ca |

svasminsadā krīḍati nandati svayaṁ

   nirantarānandarasena tṛptaḥ || 536||

क्शुधां देहव्यथां त्यक्‍त्वा बालः क्रीडति वस्तुनिः। तथैव विद्वान्‌ रमते निर्ममो निरहं सुखी॥ ५३७॥ kśudhāṁ dehavyathāṁ tyaktvā bālaḥ krīḍati vastuniḥ | tathaiva vidvān ramate nirmamo nirahaṁ sukhī || 537||

चिन्ताशून्यमदैन्यभैक्शमशनं पानं सरिद्वारिषु स्वातन्‍त्र्‍येण निरंकुशा स्थितिरभीर्निद्रा श्मशाने वने। वस्त्रं क्शालनशोषणादिरहितं दिग्वास्तु शय्या मही संचारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि॥ ५३८॥ cintāśūnyamadainyabhaikśamaśanaṁ pānaṁ saridvāriṣu svātantryeṇa niraṁkuśā sthitirabhīrnidrā śmaśāne vane | vastraṁ kśālanaśoṣaṇādirahitaṁ digvāstu śayyā mahī saṁcāro nigamāntavīthiṣu vidāṁ krīḍā pare brahmaṇi || 538||

विमानमालम्‍ब्य शरीरमेतद्‌

   भुनक्‍त्यशेषान्विषयानुपस्थितान्‌।

परेच्‍छया बालवदात्मवेत्ता

   योऽव्यक्‍तलिङ्गोऽननुषक्‍तबाह्यः॥ ५३९॥

vimānamālambya śarīrametad

   bhunaktyaśeṣānviṣayānupasthitān |

parecchayā bālavadātmavettā

   yo'vyaktaliṅgo'nanuṣaktabāhyaḥ || 539||

दिगम्बरो वापि च साम्बरो वा

   त्वगम्बरो वापि चिदम्बरस्थः।

उन्मत्तवद्वापि च बालवद्वा

   पिशाचवद्वापि चरत्यवन्याम्‌॥ ५४०॥

digambaro vāpi ca sāmbaro vā

   tvagambaro vāpi cidambarasthaḥ |

unmattavadvāpi ca bālavadvā

   piśācavadvāpi caratyavanyām || 540||

कामान्निष्‍कामरूपी संश्‍चरत्येकचारो मुनिः। स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः॥ ५४१॥ kāmānniṣkāmarūpī saṁścaratyekacāro muniḥ | svātmanaiva sadā tuṣṭaḥ svayaṁ sarvātmanā sthitaḥ || 541||

क्‍वचिन्मूढो विद्वान्‌ क्‍वचिदपि महाराजविभवः क्‍वचिद्‌भ्रान्तः सौम्यः क्‍वचिदजगराचारकलितः। क्‍वचित्‍पात्रीभूतः क्‍वचिदवमतः क्‍वाप्यविदितः चरत्येवं प्राज्ञः सततपरमानन्दसुखितः॥ ५४२॥ kvacinmūḍho vidvān kvacidapi mahārājavibhavaḥ kvacidbhrāntaḥ saumyaḥ kvacidajagarācārakalitaḥ | kvacitpātrībhūtaḥ kvacidavamataḥ kvāpyaviditaḥ caratyevaṁ prājñaḥ satataparamānandasukhitaḥ || 542||

निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः। नित्यतृप्‍तोऽप्यभुञ्‍जानोऽप्यसमः समदर्शनः॥ ५४३॥ nirdhano'pi sadā tuṣṭo'pyasahāyo mahābalaḥ | nityatṛpto'pyabhuñjāno'pyasamaḥ samadarśanaḥ || 543||

अपि कुर्वन्नकुर्वाणश्‍चाभोक्‍ता फलभोग्यपि। शरीर्यप्यशरीर्येष परिच्‍छिन्नोऽपि सर्वगः॥ ५४४॥ api kurvannakurvāṇaścābhoktā phalabhogyapi | śarīryapyaśarīryeṣa paricchinno'pi sarvagaḥ || 544||

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्‍वचित्‌। प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे॥ ५४५॥ aśarīraṁ sadā santamimaṁ brahmavidaṁ kvacit | priyāpriye na spṛśatastathaiva ca śubhāśubhe || 545||

स्थूलादिसम्बन्धवतोऽभिमानिनः

   सुखं च दुःखं च शुभाशुभे च।

विध्वस्तबन्धस्य सदात्मनो मुनेः

   कुतः शुभं वाऽप्यशुभं फलं वा॥ ५४६॥

sthūlādisambandhavato'bhimāninaḥ

   sukhaṁ ca duḥkhaṁ ca śubhāśubhe ca |

vidhvastabandhasya sadātmano muneḥ

   kutaḥ śubhaṁ vā'pyaśubhaṁ phalaṁ vā || 546||

तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः। ग्रस्त इत्युच्यते भ्रान्‍त्यां ह्यज्ञात्वा वस्तुलक्शणम्‌॥ ५४७॥ tamasā grastavadbhānādagrasto'pi ravirjanaiḥ | grasta ityucyate bhrāntyāṁ hyajñātvā vastulakśaṇam || 547||

तद्वद्देहादिबन्धेभ्यो विमुक्‍तं ब्रह्मवित्तमम्‌। पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात्‌॥ ५४८॥ tadvaddehādibandhebhyo vimuktaṁ brahmavittamam | paśyanti dehivanmūḍhāḥ śarīrābhāsadarśanāt || 548||

अहिर्निर्ल्‍वयनीं वायं मुक्‍त्वा देहं तु तिष्ठति। इतस्ततश्‍चाल्यमानो यत्‍किञ्‍चित्‍प्राणवायुना॥ ५४९॥ ahirnirlvayanīṁ vāyaṁ muktvā dehaṁ tu tiṣṭhati | itastataścālyamāno yatkiñcitprāṇavāyunā || 549||

स्त्रोतसा नीयते दारु यथा निम्‍नोन्नतस्थलम्‌। दैवेन नीयते देहो यथाकालोपभुक्‍तिषु॥ ५५०॥ strotasā nīyate dāru yathā nimnonnatasthalam | daivena nīyate deho yathākālopabhuktiṣu || 550||

प्रारब्धकर्मपरिकल्‍पितवासनाभिः

   संसारिवच्‍चरति भुक्‍तिषु मुक्‍तदेहः।

सिद्धः स्वयं वसति साक्शिवदत्र तूष्णीं

   चक्रस्य मूलमिव कल्‍पविकल्‍पशून्यः॥ ५५१॥

prārabdhakarmaparikalpitavāsanābhiḥ

   saṁsārivaccarati bhuktiṣu muktadehaḥ |

siddhaḥ svayaṁ vasati sākśivadatra tūṣṇīṁ

   cakrasya mūlamiva kalpavikalpaśūnyaḥ || 551||

नैवेन्द्रियाणि विषयेषु नियुंक्‍त एष

   नैवापयुंक्‍त उप्दर्शनलक्शणस्थः।

नैव क्रियाफलमपीषदवेक्शते स

   स्वानन्दसान्द्ररसपानसुमत्तचित्तः॥ ५५२॥

naivendriyāṇi viṣayeṣu niyuṁkta eṣa

   naivāpayuṁkta updarśanalakśaṇasthaḥ |

naiva kriyāphalamapīṣadavekśate sa

   svānandasāndrarasapānasumattacittaḥ || 552||

लक्श्यालक्श्यगतिं त्यक्‍त्वा यस्तिष्ठेत्केवलात्मना। शिव एव स्वयं साक्शादयं ब्रह्मविदुत्तमः॥ ५५३॥ lakśyālakśyagatiṁ tyaktvā yastiṣṭhetkevalātmanā | śiva eva svayaṁ sākśādayaṁ brahmaviduttamaḥ || 553||

जीवन्नेव सदा मुक्‍तः कृतार्थो ब्रह्मवित्तमः। उपाधिनाशाद्‌ब्रह्मैव सन्‌ ब्रह्माप्येति निर्द्वयम्‌॥ ५५४॥ jīvanneva sadā muktaḥ kṛtārtho brahmavittamaḥ | upādhināśādbrahmaiva san brahmāpyeti nirdvayam || 554||

शैलूषो वेषसद्‌भावाभावयोश्‍च यथा पुमान्‌। तथैव ब्रह्मविच्‍छ्रेष्ठः सदा ब्रह्मैव नापरः॥ ५५५॥ śailūṣo veṣasadbhāvābhāvayośca yathā pumān | tathaiva brahmavicchreṣṭhaḥ sadā brahmaiva nāparaḥ || 555||

यत्र क्‍वापि विशीर्णं सत्पर्णमिव तरोर्वपुः पततात्‌। ब्रह्मीभूतस्य यतेः प्रागेव तच्‍चिदग्निना दग्धम्‌॥ ५५६॥ yatra kvāpi viśīrṇaṁ satparṇamiva tarorvapuḥ patatāt | brahmībhūtasya yateḥ prāgeva taccidagninā dagdham || 556||

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः

   पूर्णाऽद्वयानन्दमयात्मना सदा।

न देशकालाद्युचितप्रतीक्शा

   त्वङ्‌मांसविट्‌पिण्डविसर्जनाय॥ ५५७॥

sadātmani brahmaṇi tiṣṭhato muneḥ

   pūrṇā'dvayānandamayātmanā sadā |

na deśakālādyucitapratīkśā

   tvaṅmāṁsaviṭpiṇḍavisarjanāya || 557||

देहस्य मोक्शो नो मोक्शो न दण्डस्य कमण्डलोः। अविद्याहृदयग्रन्थिमोक्शो मोक्शो यतस्ततः॥ ५५८॥ dehasya mokśo no mokśo na daṇḍasya kamaṇḍaloḥ | avidyāhṛdayagranthimokśo mokśo yatastataḥ || 558||

कुल्यायामथ नद्यां वा शिवक्शेत्रेऽपि चत्‍वरे। पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम्‌॥ ५५९॥ kulyāyāmatha nadyāṁ vā śivakśetre'pi catvare | parṇaṁ patati cettena taroḥ kiṁ nu śubhāśubham || 559||

पत्रस्य पुष्पस्य फलस्य नाशवद्‌-

   देहेन्द्रियप्राणधियां विनाशः।

नैवात्मनः स्वस्य सदात्मकस्या-

   नन्दाकृतेर्वृक्शवदस्ति चैषः॥ ५६०॥

patrasya puṣpasya phalasya nāśavad-

   dehendriyaprāṇadhiyāṁ vināśaḥ |

naivātmanaḥ svasya sadātmakasyā-

   nandākṛtervṛkśavadasti caiṣaḥ || 560||

प्रज्ञानघन इत्यात्मलक्शणं सत्यसूचकम्‌। अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम्‌॥ ५६१॥ prajñānaghana ityātmalakśaṇaṁ satyasūcakam | anūdyaupādhikasyaiva kathayanti vināśanam || 561||

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः। प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु॥ ५६२॥ avināśī vā are'yamātmeti śrutirātmanaḥ | prabravītyavināśitvaṁ vinaśyatsu vikāriṣu || 562||

पाषाणवृक्शतृणधान्यकडङ्कराद्या

   दग्धा भवन्ति हि मृदेव यथा तथैव।

देहेन्द्रियासुमन आदि समस्तदृश्यं

   ज्ञानाग्निदग्धमुपयाति परात्मभावम्‌॥ ५६३॥

pāṣāṇavṛkśatṛṇadhānyakaḍaṅkarādyā

   dagdhā bhavanti hi mṛdeva yathā tathaiva |

dehendriyāsumana ādi samastadṛśyaṁ

   jñānāgnidagdhamupayāti parātmabhāvam || 563||

विलक्शणं यथा ध्वान्तं लीयते भानुतेजसि। तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते॥ ५६४॥ vilakśaṇaṁ yathā dhvāntaṁ līyate bhānutejasi | tathaiva sakalaṁ dṛśyaṁ brahmaṇi pravilīyate || 564||

घटे नष्टे यथा व्योम व्योमैव भवति स्फुटम्‌। तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्‍स्वयम्‌॥ ५६५॥ ghaṭe naṣṭe yathā vyoma vyomaiva bhavati sphuṭam | tathaivopādhivilaye brahmaiva brahmavitsvayam || 565||

क्शीरं क्शीरे यथा क्शिप्‍तं तैलं तैले जलं जले। संयुक्‍तमेकतां याति तथाऽऽत्मन्यात्मविन्मुनिः॥ ५६६॥ kśīraṁ kśīre yathā kśiptaṁ tailaṁ taile jalaṁ jale | saṁyuktamekatāṁ yāti tathātmanyātmavinmuniḥ || 566||

एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम्‌। ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः॥ ५६७॥ evaṁ videhakaivalyaṁ sanmātratvamakhaṇḍitam | brahmabhāvaṁ prapadyaiṣa yatirnāvartate punaḥ || 567||

सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः। अमुष्य ब्रह्मभूतत्वाद्‌ ब्रह्मणः कुत उद्भवः॥ ५६८॥ sadātmaikatvavijñānadagdhāvidyādivarṣmaṇaḥ | amuṣya brahmabhūtatvād brahmaṇaḥ kuta udbhavaḥ || 568||

मायाक्‍लृप्‍तौ बन्धमोक्शौ न स्तः स्वात्मनि वस्तुतः। यथा रज्‍जौ निष्क्रियायां सर्पाभासविनिर्गमौ॥ ५६९॥ māyāklṛptau bandhamokśau na staḥ svātmani vastutaḥ | yathā rajjau niṣkriyāyāṁ sarpābhāsavinirgamau || 569||

आवृतेः सदसत्त्वाभ्यां वक्‍तव्ये बन्धमोक्शणे। नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम्‌। यद्यस्‍त्यद्वैतहानिः स्याद्‌ द्वैतं नो सहते श्रुतिः॥ ५७०॥ āvṛteḥ sadasattvābhyāṁ vaktavye bandhamokśaṇe | nāvṛtirbrahmaṇaḥ kācidanyābhāvādanāvṛtam | yadyastyadvaitahāniḥ syād dvaitaṁ no sahate śrutiḥ || 570||

बन्धञ्‍च मोक्शञ्‍च मृषैव मूढा

   बुद्धेर्गुणं वस्तुनि कल्‍पयन्ति।

दृगावृतिं मेघकृतां यथा रवौ

   यतोऽद्वयाऽसङ्गचिदेतदक्शरम्‌॥ ५७१॥

bandhañca mokśañca mṛṣaiva mūḍhā

   buddherguṇaṁ vastuni kalpayanti |

dṛgāvṛtiṁ meghakṛtāṁ yathā ravau

   yato'dvayā'saṅgacidetadakśaram || 571||

अस्तीति प्रत्ययो यश्‍च यश्‍च नास्तीति वस्तुनि। बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः॥ ५७२॥ astīti pratyayo yaśca yaśca nāstīti vastuni | buddhereva guṇāvetau na tu nityasya vastunaḥ || 572||

अतस्तौ मायया क्‍लृप्‍तौ बन्धमोक्शौ न चात्मनि। निष्‍कले निष्क्रिये शान्ते निरवद्ये निरञ्‍जने। अद्वितीये परे तत्त्वे व्योमवत्‍कल्पना कुतः॥ ५७३॥ atastau māyayā klṛptau bandhamokśau na cātmani | niṣkale niṣkriye śānte niravadye nirañjane | advitīye pare tattve vyomavatkalpanā kutaḥ || 573||

न निरोधो न चोत्‍पत्तिर्न बद्धो न च साधकः। न मुमुक्शुर्न वै मुक्‍त इत्येषा परमार्थता॥ ५७४॥ na nirodho na cotpattirna baddho na ca sādhakaḥ | na mumukśurna vai mukta ityeṣā paramārthatā || 574||

सकलनिगमचूडास्वान्तसिद्धान्तरूपं

   परमिदमतिगुह्यं दर्शितं ते मयाद्य।

अपगतकलिदोषं कामनिर्मुक्‍तबुद्धिं

   स्वसुतवदसकृत्त्वां भाव्यित्वा मुमुक्शुम्‌॥ ५७५॥

sakalanigamacūḍāsvāntasiddhāntarūpaṁ

   paramidamatiguhyaṁ darśitaṁ te mayādya |

apagatakalidoṣaṁ kāmanirmuktabuddhiṁ

   svasutavadasakṛttvāṁ bhāvyitvā mumukśum || 575||

इति श्रुत्वा गुरोर्वाक्‍यं प्रश्रयेण कृतानतिः। स तेन समनुज्ञातो ययौ निर्मुक्‍तबन्धनः॥ ५७६॥ iti śrutvā gurorvākyaṁ praśrayeṇa kṛtānatiḥ | sa tena samanujñāto yayau nirmuktabandhanaḥ || 576||

गुरुरेव सदानन्दसिन्धौ निर्मग्नमानसः। पावयन्वसुधां सर्वां विचचार निरन्तरः॥ ५७७॥ gurureva sadānandasindhau nirmagnamānasaḥ | pāvayanvasudhāṁ sarvāṁ vicacāra nirantaraḥ || 577||

इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्शणम्‌। निरूपितं मुमुक्शूणां सुखबोधोपपत्तये॥ ५७८॥ ityācāryasya śiṣyasya saṁvādenātmalakśaṇam | nirūpitaṁ mumukśūṇāṁ sukhabodhopapattaye || 578||

हितमिदमुपदेशमाद्रियन्तां

   विहितनिरस्तसमस्तचित्तदोषाः।

भवसुखविरताः प्रशान्तचित्ताः

   श्रुतिरसिका यतयो मुमुक्शवो ये॥ ५७९॥

hitamidamupadeśamādriyantāṁ

   vihitanirastasamastacittadoṣāḥ |

bhavasukhaviratāḥ praśāntacittāḥ

   śrutirasikā yatayo mumukśavo ye || 579||

संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा- खिन्नानां जलकांक्शया मरुभुवि भ्रान्त्या परिभ्राम्यताम्‌। अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय- त्येषा शङ्करभारती विजयते निर्वाणसंदायिनी॥ ५८०॥ saṁsārādhvani tāpabhānukiraṇaprodbhūtadāhavyathā- khinnānāṁ jalakāṁkśayā marubhuvi bhrāntyā paribhrāmyatām | atyāsannasudhāmbudhiṁ sukhakaraṁ brahmādvayaṁ darśaya- tyeṣā śaṅkarabhāratī vijayate nirvāṇasaṁdāyinī || 580||

॥ इति शंकराचार्यविरचितं विवेकचुडामणि॥ || iti śaṁkarācāryaviracitaṁ vivekacuḍāmaṇi ||

॥ ॐ तत्सत्‌॥

|| om tatsat ||