Page:Bhagavad Gita - Annie Besant 4th edition.djvu/113

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.

SEVENTH DISCOURSE.

श्रीभगवानुवाच ।

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥

The Blessed Lord said:

With the mind[1] clinging to me, O Pârtha, performing yoga, refuged in Me, how thou shalt without doubt know Me to the uttermost, that hear thou. (1)

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥

I will declare to thee this knowledge and wisdom in its completeness, which, having known, there is nothing more here needeth to be known. (2)

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये । यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥

  1. Manah.