Page:Bhagavad Gita - Annie Besant 4th edition.djvu/149

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
TENTH DISCOURSE.
139
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥ ३ ॥

He who knoweth Me, unborn, beginningless, the great Lord of the world, he among mortals without delusion, is liberated from all sin. (3)

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

Reason,[1] wisdom, non-illusion, forgiveness, truth, self-restraint, calmness, pleasure, pain, existence, non-existence, fear, and also courage (4)

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५ ॥

Harmlessness, equanimity, content, austerity, almsgiving, fame and obloquy are the various characteristics of beings issuing from Me. (5)

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥

  1. Buddhi.