Page:Bhagavad Gita - Annie Besant 4th edition.djvu/153

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
TENTH DISCOURSE.
143
स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥

Thyself indeed knowest Thyself by Thyself, O Purushottama; Source of beings, Lord of beings, Shining One of Shining Ones, Ruler of the world! (15)

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥

Deign to tell without reserve of Thine own divine glories, by which glories Thou remainest, pervading these worlds. (16)

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥ १७ ॥

How may I know thee, O Yogi, by constant meditation? In what, in what aspects art Thou to be thought of by me, O blessed Lord? (17)

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥ १८ ॥