Page:Bhagavad Gita - Annie Besant 4th edition.djvu/20

From Wikisource
Jump to navigation Jump to search
This page has been validated.
10
THE BHAGAVAD-GITA.
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥

Over against Bhîshma, Drona and all the rulers of the world, said: "O Pârtha, behold these Kurus gathered together." (25)

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥

Then saw Pârtha standing there, uncles and grandfathers, teachers, mother's brothers, cousins, sons and grandsons, comrades, (26)

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥

Fathers-in-law and benefactors also in both armies; seeing all these kinsmen thus standing arrayed, Kaunteya,[1] (27)

कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् ।


  1. The son of Kuntî, Arjuna.