Page:Bhagavad Gita - Annie Besant 4th edition.djvu/240

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
230
THE BHAGAVAD-GITA.
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥

The foods that augment vitality, energy, vigour, health, joy and cheerfulness, delicious, bland, substantial and agreeable, are dear to the pure. (8)

कट्‌वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥

The passionate desire foods that are bitter, sour, saline, over-hot, pungent, dry and burning and which produce pain, grief and sickness. (9)

यातयामं गतरसं पूति पर्युषितं च यत् । उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥

That which is stale and flat, putrid and corrupt, leavings also and unclean, is the food dear to the dark. (10)

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टोय इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ ११ ॥