Page:Bhagavad Gita - Annie Besant 4th edition.djvu/29

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
SECOND DISCOURSE.
19
क्लैव्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते । क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ट परन्तप ॥ ३ ॥

Yield not to impotence, O Partha! it doth not befit thee. Shake off this paltry faint-heartedness! Stand up, Parantapa![1] (3)

अर्जुन उवाच ।

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

Arjuna said:

How, O Madhusûdana, shall I attack Bhîshma and Drona with arrows in battle, they who are worthy of reverence, O slayer of foes? (4)

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके । हत्वाऽर्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

  1. Conqueror of foes.