Page:Bhagavad Gita - Annie Besant 4th edition.djvu/37

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
SECOND DISCOURSE.
27
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

Weapons cleave him not, nor fire burneth him, nor waters wet him, nor wind drieth him away. (23)

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

Uncleavable he, incombustible he, and indeed neither to be wetted nor dried away; perpetual, all-pervasive, stable, immovable, ancient. (24)

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते । तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

Unmanifest, unthinkable, immutable, he is called; therefore knowing him as such, thou shouldst not grieve. (25)

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् । तथापि त्वं महाबाहो नैनं शोचितुमर्हसि ॥ २६ ॥

Or if thou thinkest of him as being constantly