Page:Bhagavad Gita - Annie Besant 4th edition.djvu/63

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
THIRD DISCOURSE
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

Whatsoever a great man doeth, that other men also do; the standard he setteth up, by that the people go. (21)

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन । नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

There is nothing in the three worlds, O Pârtha, that should be done by Me, nor anything unattained that might be attained; yet I mingle in action. (22)

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः । मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

For if I mingled not ever in action unwearied, men all around would follow My path, O son of Prithâ. (23)

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् । सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥