Page:Bhagavad Gita - Annie Besant 4th edition.djvu/77

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
FOURTH DISCOURSE.
67
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः । स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥

He who seeth inaction in action, and action in inaction, he is wise among men, he is harmonious, even while performing all action. (18)

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः । ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥ १९ ॥

Whose works are all free from the moulding of desire, whose actions are burned up by the fire of wisdom, him the wise have called a Sage. (19)

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥ २० ॥

Having abandoned attachment to the fruit of action, always content, nowhere seeking refuge, he is not doing anything, although doing actions. (20)

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥