Page:India—what can it teach us?.djvu/309

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

NOTE G, p. 137.

TEXTS O THE DELUGE.

The Varftha or Boar. Taittiriya-Samhita VII. 1, 5, I 1 : ipo va idam agre salilam asit, tasmin pra#apatir vayur bhutva&arat, sa imam apasyat, tarn varaho bhutvaharat, taw visvakarma bhutva v^'amait. Saprathata, sa przthivy abhavat, tat przthivyai przthivitvam. Tasyam asramyat pra^apati/i, sa devan asn'^ata, vasun rudran adityan. Te deva'A pra^apatim abruvan, pra ^ayamaha iti. So 'bra- vit II 1 11 yathaham yushma'ins tapasasrzkshy evam tapasi pra^ananam iM^adhvam iti. T^bhyo 'gnim ay^tanam praya&Mad, etenayatanena sram- yateti. T^ 'gninayatanenasramyan, t6 samvatsara ekam gam asn^anta, tarn vasubhyo rudrebhya adityebhya^ prayaM/ian, etam rakshadhvam iti, tarn vasavo rudra aditya arakshanta. Taittiriya-Brahmawa I. 1, 3, 5 seq.: Apo va idam dgre salilam asit. Tena pra^apatir asram- yat il 5 II Kath^m idam syad iti. So 'pasyat pushkarapamam tishth&t. So 'manyata dsti vai tat, yasminn idam adhitish^a- titi. Sa varaho rupdm krltvopanyama^at. Sa prithivim adha arM/iat, tasya upahaty6dama^at. Tat pushkaraparwe 'prathayat. Ydd aprathayat Il6n tat pritbivyai prtthivitvam. Abhud va idam iti, tad blmmyai bhiimitvam. 1 See Colebrooke, Miscellaneous Essays, i. p. 75 ; Muir, Original Sanskrit Texts, i. p. 52.