Page:Lanman's Sanskrit Reader.pdf/34

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

प्ा70?41704. 17

सवेद्रव्येषु विद्यैव द्रव्यमाहुरनत्तमम्‌ । अहार्यत्वादनध्येत्वादक्षयत्वाच्च सवेदा ॥ विद्या शस्त्रं च शस्त्रं च हे विद्ये प्रतिपत्तये । आद्या हास्याय वृड्वत्वे द्वितीयाद्रियते सदा ॥ 5 यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत्‌ । कथाङटेन बालानां नीतिस्तदिह कथ्यते ॥ मिचलाभः सुहदो विहः संधिरेव च। पञ्चतन्ता्तथान्यस्माद्रन्यादाकृष्य लिख्यते ॥


अस्ति भागीरथीतीरे पाटर्िपुचनामधेयं नगरम्‌ । तज स- 10 वेस्वामिगुणोपेतः सुदशेनो नाम नरपतिरासीत्‌ । स भूपतिरे कदा केनापि पल्यमानं छोकद्चयं शुश्राव । अनेकसंशयोच्छेदि परोसाथेस्य टशेकम्‌ । सवस्य रोचनं शस्तं यस्य नास्त्यन्ध एव सः ॥ योवनं धनसंपत्निः प्रभुत्वमविवेकता ।

५ एकेकमष्यनयाय किं पुनस्तु चतुष्टयम्‌ ॥ इत्याकण्येत्मनः पुच्राणामनधिगतश्स्तराणां नित्यमून्मागैगा- मिना शस्वाननृष्ठानेनोिग्रमनाः स राजा चिन्तयामास ।

को ऽथः पूचेण जातेन यो न विद्वान्न धामिंकः। काणेन चष्ुषा किं वा चकुःपीडेव केवलम्‌ ॥

% सअजातमृतमूखाणां वरमाद्यौ न चान्तिमः।

सवृह्ूःखकरावाद्या वन्तिमस्तरं पदे पटे ॥ कं च। स जातो येन जातेन याति वंशः समुन्नतिम्‌ । %