Page:Sanskrit Grammar by Whitney p1.djvu/545

From Wikisource
Jump to navigation Jump to search
This page has been validated.

āsīt kalyāṇakaṭakavāstavyo bhāiravo nāma vyādhaḥ. sa cāi ’kadā māṅsalubdhaḥ san dhanur ādāya vindhyāṭavīmadhyaṁ gataḥ. tatra tena mṛga eko vyāpāditaḥ. mṛgam ādāya gachatā tena ghorākṛtiḥ sūkaro dṛṣṭaḥ. tatas tena mṛgam bhūmāu nidhāya sūkaraḥ çareṇa hataḥ. sūkareṇā ’py āgatya pralayaghanaghoragarjanaṁ kṛtvā sa vyādho muṣkadeçe hataç chinnadruma iva papāta. yataḥ:

jalam agniṁ viṣaṁ çastraṁ kṣudvyādhī patanaṁ gireḥ,

nimittaṁ kiṁcid āsādya dehī prāṇāir vimucyate.