Page:The Pālas of Bengal.djvu/48

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
78
R. D. BANEKJI ON

Bloch in 1902.[1] But as this inscription has never been properly edited I am taking this opportunity of transcribing it:—

(1) Oṁ Lakṣmīś=cirañ=jayati vāri-nidher-aneka-manthā-kulād-adhigatā puruṣottamasya। Snihyat=tirovalita-sammada ghūrṇṇamana-netrāvalokana nirasta-samasta vighnā॥

(2) S=eyaṁ vrahmapurī Gay=eti jagati khyātā svayaṁ vedhasā sthātuṁ brahmavidāṁ pur=īva ghaṭitā mokṣasya saukhyasya ca। vrumaḥ kiñ=ca bhavanti yatra pitaraḥ pretā-

(3) -layāvāsinaḥ pādaspṛṣṭa-jala-pradāna-vidhinā nāk=āṅganā-nāyakāḥ॥ Asyāṁ vabhūva puri vakragati-dvijihva-samrāḍ-bhujaṅga-ripur-acyuta-pādasevī। yo

(4) nāma viṣṇur-rathavad[2]-dvijarājavaryaḥ prītyā satāṁ ca Paritoṣa iti prasiddhaḥ॥ Tasmād=vidher=iva vabhūva sanatkumāraḥ Śrī Sūdrako vimala-vuddir=anekavidyaḥ।

(5) Bhūy-opi yena vidhin=aiva kṛtā Gay=eyaṁ vāhvor-valena suciraṁ paripālitā ca॥ Tasmād=ajāyata sutaḥ sutavad=dvijānāṁ yo-bhūt suvismaya-rasāvaha-kartaka-[3]

(6) ś=ca॥ Viśvāpakāraka-nirākṛtaye-vatīrṇṇaḥ Śrī Viśvarūpa iti kīrttita viśvarūpaḥ॥ Yaṁ prāpya c=ārthijana-vṛndam-akalpa-dānam=āpurbhavat[4] pulaka-jālam—ana-

(7) -nta-modaṁ। Sphīti-sphurad=dhana-kṛtārthatayā durāpa-cintāmaṇi-grahaṇakaṁ na kadāpi dadhmau॥ Yen=āsurāri-caritena mahodayena yantī rasātalam-iv-āvani-

(8) -r=uddhṛt-eyaṁ। Śrī-mad-Gayā-kali-mala-dvija-rāja-pakṣa-saṁkṣobha-kampita-tanur=bhuja-vikrameṇa॥ Yasmai viśuddha-caritāya nisagra[5]-sauryarāśi-priyāya vi-

(9) -nay-āmala-bhūṣanāya āvālyataḥ prabhṛti deva-manuṣya-loko vaddhāñjaliś=cirataraṁ spṛhayāṁ cakāra॥ Ten=emāñ=ca GADĀDHAR=ĀDI-nilayavyājena tāḥ kī-[6]

(10) kīrttayaḥ svetaṅśor=iva raśmayaḥ sughaṭitā[ḥ] santāpa-śāntyai sadā। Yatrāmbho-nidhi vīcivad=daśadiśām prakṣālan-aikacchaṭāḥ pātāla-prativāsi-ghora-timi-

(11) -ra-pradhvansa-dīpā iva॥ Etāḥ santu Gayāpurī sutaruṇī bhūṣāvalī kīrttayo yāvac=candra-divākarau ca gaganaṁ Śri-viśvarūp-āhvayaḥ Kartāsāṁ ca tathā pu-

(12) -rāṇa-puruṣān rājño-pi dhikkṛtya sad-yen-ākasmika-vismay-aika-rasiko loko muhur=murcchitaḥ। Dākṣiṇyād=uparuddhena prītis-timita cetasā। Praśastir-e-

(13) -ṣā vihitā VAIDYA ŚRĪ-VAJRAPAṆIṆĀ। Vijñāna-kauśal-ollāsa-jāta-naipuṇa karmmaṇā praśastir=eṣā likhitā Sarvvānandena dhīmatā। Kṣīrāmbho-nidhi-mekha-

(14) -lā-maṇi-guṇ-ālaṁkāritāyā bhuvo bharttuḥ ŚRĪ-NAYAPĀLA-DEVA-nṛpate rājñāśrīyaṁ vibhrataḥ saṁvṛtte tarasaiva PAÑCA-DAŚAME RĀJYASYA SAMVATSARE kīrttiḥ siddhim=upāgatā bhagavataḥ

(15) Śrī-mad-GADĀDHĀRIṆAḤ।

  1. Proc. A.S.B., 1902, pp. 66-67.
  2. va added afterwards.
  3. Or—Kautaka—
  4. Read—manalpa-dānam=āvirbhavat—
  5. Read nisarga—
  6. The last syllable of this line is superfluous.