Page:The Pālas of Bengal.djvu/52

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.
82
R. D. BANERJI ON

(15) yat-te..ādbhutā। asy-aiva .... Prapitāmahasya mahatīm-asthāpya kīrttiṁ ....... tataḥ sādhitaḥ। Uddhṛtārthi-nisargga-dharmma-nirato yo ......

(16) ...... siddhim-anayat-tām-eva kīrttim punaḥ॥ṁ Kim vrumaḥ ...... yasy-āsādhu-guṇasya nāsti mahataḥ ...... kinna ......

(17) rāśiḥ suviśṛtavayo yen-ākasmika-vismayena mukhar-ālokaḥ karttur-agri ...... nivasanaḥ sphurad-dhārāgāraṁ visṛja ......

(18) -vyāmvara-saṁcara-tṛptir-vvahu-manoja ......। praśamanaṁ surā-bhāṇḍaṁ jaladaḥ॥ kanakeśvara ...... jaladaḥ .... Śrī Viśvarūp-āvaro ......

(19) tya sadācarau suviditaḥ Śrī-satkulā .... sarvvaśaḥ satkulādṛto' kṣayavaṭo devo Vaṭeś-āhvayaḥ॥ Ity-ādyāḥ sumanonurūpa-racanā-ratnā ......

(20) -jñāṁ ca yaḥ। Yen-āty-adbhuta-vikramena tarasā Śrī-mad-Gaya-maṇḍale āsaṁsāram-udagra-dharmma-vijaya-stambhā iv-āropitaḥ॥ Ten-ā i ......

(21) -la visamaṁ nīhār-āvatārādbhutaṁ॥ Kirttiḥ Śveta-gabhasti-hasta-racite iti-rāja-tāṁ devasya Prapitā-mahasya mahatī Śrī-i ......

(22) -ti nāmadheya। Sattvaiva dhaninaḥ kimvā vahu vrumahe। kiṁ tv=īdṛg=yadi kirttanaṁ bhagavataḥ ken=āpi niṣpādita Śrī-Viśvāvi ......

(23) yaḥ svatvapa-mokṣa (?)। —yāvac-candra-divākarau surasarid-dhātrī nabho-maṇḍalaṁ। karttuṁ Kīrttikadamba {?) sva vijayī-Śrī-Viśvarūp-āhvaye ....

(24) gaṇitum-ālaṁkārito bhagavān bharttur-Vigraha-pāladeva-nṛpate rājyaśrīyaṁ vibhrataḥ। saṁprāpte tarasaiva pañch-gaṇite rajyasya samvatsare ......

(25) Viśvāditya-guṇ-otkṣepa prītis-timita-cetasā

(26) Praśastir-vvihitā c=aiṣā Vaidya-Śrī-Dharmmapāṇinā॥.

The original stone has suffered very much from the effects of weather so that it is almost impossible to decipher the central portions of the lines at the middle of the inscription. The only other known inscription of this king is the Bihar inscription of the twelfth year noticed for the first time by Cunningham.[1] He states that it is inscribed in the pedestal of an image of Buddha and belonged to the Broadley collection. The contents of the Broadley collection, afterwards called the Bihar Museum, were added to those of the Indian Museum at the request of the Government of Bengal in 1895 and the collection was transferred to Calcutta under the supervision of the late Babu Pūrṇa Chandra Mukharji. But this inscription could not be traced in the Indian Museum either by the late Dr. Bloch or by his successors. Mention should be made in this connection of an inscription on a stone on which the present image of Gadādhara at Gayā now rests. It seems to have been discovered by the late Babu Pūrṇa Chandra Mukharji and pointed out by him to the late Dr. Bloch.[2] As the image of Gadādhara cannot be moved without wounding the religious susceptibilities of the Hindu population of Gaya, only the first five lines could be copied:—

(1) Oṁ namo mārttaṇḍāya॥ Jāgartti yasmin-nudite prayāti c-āstantu śete
  1. Ind. Ant., Vol. XIV, p. 121, No. 7.
  2. Annual Report of the Archl. Survey, E. Circle., 1901-2, p. 2.