User:Yashas1999

From Wikisource
Jump to navigation Jump to search

कर्णाटकस्य भूमिः पावनि। राज्यमेतद् श्रीगन्धास्य उत्पत्तिस्थानं स्वर्णभूमिः, संस्कृतजनेष्वग्रेसरम्

इति विश्वमान्यं वर्तते। एतस्याः कीर्तेः पालनं, भूमिः-भाषा-जलादीनां रक्षणं प्रत्येकस्यापि 

कर्णाटकनिवासिनः आद्यः कर्तव्य एव। स्वातन्त्रयात् पूर्वतनकाले सर्वत्र आङ्ग्लानाम् अधिकारः आसीत्। मातृभाषणम् अगॉरवम् इति परिगणितं जनॅः। तस्मिन् सङ्कटे काले श्री बि एम् श्रीकणठय्यमहोदयः जन्म लेभे। कन्नडमातुः सेवाकर्तृषु अग्रणीः। अस्य कन्नडभाषा प्रेम, पाण्डितव्यं, जीवनपद्दतिः, कन्नडभाषा निष्टादयः भारतस्य भावीनिर्मातॄनं विद्यार्तिनं आदर्शो भवितुम् अर्हति इत्याशास्य तस्य जीवनस्य संक्षिप्त परिचयः पदत्तमस्ति।