Page:Bhagavad Gita - Annie Besant 4th edition.djvu/86

From Wikisource
Jump to navigation Jump to search
This page has been proofread, but needs to be validated.

FIFTH DISCOURSE.

अर्जुन उवाच ।

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

Arjuna said:

Renunciation of actions Thou praisest, O Krishna, and then also yoga. Of the two which one is the better? That tell me conclusively. (1)

श्रीभगवानुवाच ।

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥ २ ॥

The Blessed Lord said:

Renunciation and yoga by action both lead to the highest bliss; of the two, yoga by action is verily better than renunciation of action. (2)

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥