Page:Lanman's Sanskrit Reader.pdf/16

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

Transliterated Text of Sanskrit Reader.

[Page 1.]

atha nalopākhyānam.


bṛhadaśva uvāca.


āsīdrājā nalo nāma vīrasenasuto balī,
upapanno guṇair iṣṭai rūpavān, aśvakovidaḥ.
atiṣṭhan manujendrāṇāṃ mūrdhni devapatir yathā,
upary upari sarveṣām āditya iva tejasā ;
brahmaṇyo, vedavic, chūro, niṣadheṣu mahīpatiḥ,
akṣapriyaḥ, satyavādī, mahān akṣauhiṇīpatiḥ;
īpsito naranārīṇām, udāraḥ, saṃyatendriyaḥ,
rakṣitā, dhanvināṃ śreṣṭhaḥ, sākṣād iva manuḥ svayam
tathaivāsīd vidarbheṣu bhīmo, bhīmaparākramaḥ,
śūraḥ sarvaguṇair yuktaḥ, prajākāmaḥ, sa cāprajaḥ.
sa prajārthe paraṃ yatnam akarot, susamāhitaḥ.
tam abhyagacchad brahmarṣir, damano nāma, bhārata
taṃ sa bhīmaḥ, prajākāmas, toṣayām āsa, dharmavit,
mahiṣyā saha, rājendra, satkāreṇa, suvarcasam.
tasmai prasanno damanaḥ sabhāryāya varaṃ dadau,

[Page 3.]

tato 'ntarikṣago vācaṃ vyājahāra nalaṃ tadā :
hantavyo 'smi na te, rājan; kariṣyāmi tava priyam;
damayantīsakāśe tvāṃ kathayiṣyāmi naiṣadha,
yathā tvad anyaṃ puruṣaṃ na sā maṃsyati karhi cit.
evam uktas tato haṃsam utsasarja mahīpatiḥ.
te tu haṃsāḥ samutpatya vidarbhān agamaṃs tataḥ.
vidarbhanagarīṃ gatvā, damayantyās tadāntike
nipetus te garutmantaḥ sā dadarśa ca tān gaṃān.
sā, tān adbhutarūpān vai dṛṣṭvā, sakhigaṇāvṛtā,
hṛṣṭā grahītuṃ khagamāṃs tvaramāṇopacakrame.
atha haṃsā visasṛpuḥ sarvataḥ pramadāvane.
ekaikaśas tadā kanyās tān haṃsān samupādravan.
damayantī tu yaṃ haṃsaṃ samupādhāvad antike,
sa, mānuṣīṃ giraṃ kṛtvā, damayantīm athābravīt:
damayanti nalo nāma, niṣadheṣu mahīpatiḥ,
aśvinoḥ sadṛśo rūpe ; na samās tasya mānuṣāḥ.
tasya vai yadi bhāryā tvaṃ bhavethā, varavarṇini,
saphalaṃ te bhavej janma, rūpaṃ cedaṃ sumadhyame
vayaṃ hi devagandharvamanuṣyoragarākṣasān
dṛṣṭavanto; na cāsmābhir dṛṣṭapūrvas tathāvidhaḥ.
tvaṃ cāpi ratnaṃ nārīṇāṃ, nareṣu ca nalo varaḥ ;
viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet.
evamuktā tu haṃsena damayantī, viśāṃ pate,