Page:Lanman's Sanskrit Reader.pdf/17

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

[Page 2.]

kanyāratnaṃ kumārāṃś ca cīna udārān mahāyaśāḥ ॥8॥
damayantīṃ damaṃ dāntaṃ damanaṃ ca suvarcasam ।
upapatrān guṇaiḥ sarvaira bhīmān bhīmaparākramān ॥9॥
damayantī tu rūpeṇa tejasā yaśasā śriyā ।
saubhāgyena ca lokeṣu yaśaḥ prāpa mumadhyamā ॥10॥
atha tāṃ vayasi prāpte dāsīnāṃ samalaṃkṛtam ।
śataṃ śataṃ sakhīnāṃ ca paryupāsac chacīm iva ॥11॥
tatra sma rājate bhaimī sarvābharaṇabhūṣitā ।
sakhīmadhye 'navadyāṅkī vidyuta saudāmanī yathā ॥12॥
atīva rūpasaṃpannā śrīr ivāyatalocanā ।
na deveṣu na yaśoṣu tāhaga rūpavatī ke cit ॥13॥
mānuṣeṣv api cānyeṣu dṛṣṭapūrvīya vā śrutā ।
cittapramāthinī bālā devānām api sundarī ॥14॥
nalaś ca naraśārdūlo lokeṣv apratimo bhuvi ।
kandarpa iva rūpeṇa mūrtimān abhavat svayam ॥15॥
tasyāḥ samīpe tu nalaṃ praśaśaṃsuḥ kutūhalāt ।
naiṣadhasya samīpe tu damayantīṃ punaḥ punaḥ ॥16॥
tayor adṛṣṭakāmo 'bhūca kṛṇvatoḥ satataṃ guṇān ।
anyonyaṃ prati kaunteya sa vyavardhata hṛcchayaḥ ॥17॥
aśaknuvan nalaḥ kāmaṃ tadā dhārayituṃ hṛdā ।
antaḥpurasamīpasthe vana āste ho gataḥ ॥18॥
sa dadarśa tato haṃsā jātarūpapariṣkṛtān ।
vane vicaratāṃ teṣām ekaṃ jayāha pakṣiṇam ॥19॥

[Page 4.]

abravīt tatra taṃ haṃsaṃ : tvam apy evaṃ nale vada ॥31॥
tathety uktvāṇḍajaḥ kanyāṃ vidarbhasya, viśāṃ pate ।
punar āgamya niṣadhān, nale sarvaṃ nyavedayat. ॥32॥

॥ iti nalopākhyāne prathamaḥ sargaḥ ॥1॥

bṛhadaśva uvāca ।


damayantī tu, tac chrutvā vaco haṃsasya, bhārata, ।
tataḥ prabhṛti na svasthā nalam prati babhūva sā ॥1॥