Page:Lanman's Sanskrit Reader.pdf/26

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

प्राप्तो ऽस्य अमरवद् वीर ज्ञातुम इच्छामि ते ऽनघ ॥२०॥
कथम् आगमनं चेह कथं चासि न लक्षितः।
सुरक्षितं हि मे वेश्म राजा चैवोयशासनः ॥२१॥
एवम् उक्तस तु वैदया नलस् तां प्रत्युवाच ह ।
5नलं मां विद्धि कल्याणि देवदूतम् इहागतम् ॥२२॥
देवाम् त्वां प्राप्तुम् इच्छन्ति शक्रो ऽग्निर् वरुणो यमः ।
तेषाम् अन्यतमं देवं पतिं वरय शोभने ॥२३॥
तेषाम् एव प्रभावेन प्रविष्टोऽहम् अलक्षितः।
प्रविशन्तं न मां कश् चिद् अपश्यन् नाय अवारयत ॥२४॥
10एतदर्थम् अहं भने प्रेषितः सुरसत्तमः ।
एतच छुत्वा शुभे बुद्धिं प्रकुरुष्व यथेछसि ॥२५॥

॥ इति नलोपाख्याने तृतीयः सर्गः ॥३॥




बृहदश्व उवाच।

सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् ।

15 प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥१॥
अहं चैव हि यच्चान्यन्ममास्ति वसु किं चन।
तत्सर्वं तव विश्रब्धं कुरु प्रणयमीश्वर ॥२॥
हंसानां वचनं यतु तन्मां दहति पार्थिव ।
त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥३॥
20 यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद ।