Page:Systems-of-Sanskrit-Grammar-SK Belvalkar.pdf/125

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

App. i. ] Systems of Sanskrit Grammar APPENDIx i. ( See note 2 on page 60) ॥ चान्द्रवर्णसूत्राणि ॥ 117 ॐ विघ्नान्तकाय नमः । ॐ । स्थानकरणप्रयत्नेभ्यो वर्णा जायन्ते ॥ तत्र स्थानम् | कण्ठ: अकुहविसर्जनीयानाम् । कण्ठतालुकम् इदेताम् । कण्ठोष्ठम् ३ उदोदौताम् । मू ऋदुरषाणाम् । दन्ताः लतुलसानाम् । नासिका अनुस्वारस्य || स्वस्थानानुनासिकाः इन्त्रणनमाः । तालु इचुयशानाम् । ओष्ठौ उपध्मानी- ययोः । दन्तौष्ठं वकारस्य | जिह्वामूलं जिह्वामूलीयस्य ॥ ३ ६ करणम् | जिह्वाग्रं दन्तानाम् | जिह्वामध्यं तालव्यानाम् । जिहोपात्रं शिर स्यानाम् | शेषाः स्वस्थानकारणाः || प्रयत्नो द्विविधः । आभ्यन्तरी बाह्मच ॥ तत्राभ्यन्तरः संवृतत्वं विवृतत्वं ९ स्पृष्टत्वं ईषत्स्पृष्टत्वं च ॥ संवृतत्वं अकारस्य । विवृतं ऊष्मण स्वराणां च । तेभ्यो विवृतत्वं त्वैदौतोः [ त्वेदोतोः ] । ताभ्यामैदौतोः । ताभ्यामण्या- कारस्य || स्पृष्टत्वं स्पर्शानाम् ॥ ईषत्स्पृष्टत्वं त्वन्तस्थानाम् ॥ बाह्यः । वर्गाणां १२ प्रथमद्वितीयाः शषसविसर्जनीयजिह्वामूलीयौपष्मानीयाश्य विवृतकण्ठा नादा- नुप्रदाना अघोषाः । प्रथम द्वितीयपञ्चमा अन्तस्थाश्वाल्पप्राणाः । इतरे सर्वे महाप्राणाः । तृतीयचतुर्थपञ्चमाः सानुस्वारान्तस्थहकाराः संवृतकण्ठनादानु- १५ प्रदाना घोषवन्तः | द्वितीयचतुर्थाः शषसहाश्रोष्माणः । कादयो मावसानाः स्पर्शाः । अन्तस्था यरलवाः । इत्येष बाह्यः प्रयत्नः ॥ अत्र चावर्णो न्हस्वो दीर्घः प्त इति त्रिधा भिन्नः प्रत्येकमुदात्तानुदात्त- १८ स्वरितभेदेन सानुनासिकनिरनुनासिक भेदेन चाष्टादशधा भवति । एवमिवर्णो- वर्णो सवर्णव्य । वर्णस्य दीर्घा न सन्ति । तेन द्वादशधा भवति । एक- मात्रिको हस्वः । हिमात्रिको दीर्घः । त्रिमात्रिकः पुतः ॥ उज्वैरुदात्तः | नीचे- २१ रनुदात्तः । समाहारः स्वरितः ॥ स्वस्थानानुनासिको निरनुनासिकश्य ॥ अन्तस्था द्विप्रभेदा रेफवर्जिताः सानुनासिका निरनुनासिकाश्चेति ॥ ॥ इति चान्द्रवर्णसूत्राणि समाप्तानि ||