Page:Systems-of-Sanskrit-Grammar-SK Belvalkar.pdf/128

From Wikisource
Jump to navigation Jump to search
This page needs to be proofread.

120 Systems of Sanskrit Grammar नाम्नः पादैः कारकस्य स्वरूपं द्विभैराख्यातस्थितैश्य क्रियायाः । कान्तैव्यालोच्याभिधानं कमेण लोकाद्यर्थावेदने दत्तकर्णम् ॥ २५ ॥ श्रुत्वा साहित्यानि सूक्ष्माण्यथादौ ज्ञात्वा काव्याकूत्तवृत्तार्थशब्दान् । स्वप्रागल्भ्याच्चेतिहासादि बुध्वा काव्याभ्यास तिष्ठताच्छब्दयत्नः ॥ २६ ॥ वाग्देवी सा सर्वतो भ्राजमाना पात्रापात्रावेक्षणेन प्रसादान् । कुर्वत्यन्तः कस्यचित् स्वाध्ययस्य ( ' स्फीतिं सूतेथेतरस्याप्यशक्तिम् ॥ २७ ॥ [ App. ii. पादप्रकरणस्थितिम् । पठता शास्त्रमाभाति करस्थं शार्ववर्मणाम् ॥ ४९ ॥ द्विजराजजोगराजोरचयमाय शिष्याणाम् | पादप्रकरणसङ्गतिमेतां कातन्त्रसूत्राणाम् ॥ ५० ॥ ॥ इति जोगराजविरचिता पादप्रकरणसङ्गतिः समाप्ता ॥

  • At this place & fow unimportant stanzas are omitted.